समाचारं

(चीन-आफ्रिका-सहकार्यं प्रति ध्यानं दत्तव्यम्) चीन-आफ्रिका-देशस्य “व्यापार-अनुभवः” कॉफीबीन्स्-मध्ये

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, सितम्बर् ४: चीन-आफ्रिका "व्यापार-अनुभवः" कॉफीबीन्स् मध्ये
चीनसमाचारसेवायाः संवाददाता लियू लिआङ्ग्
आफ्रिकादेशस्य काफीबीजस्य समुद्रं पारं चीनदेशं प्रति गन्तुं कियत्कालं भवति ?
२५ वर्षाणि यावत् हुनान्-राज्यस्य चाङ्गशा-नगरे काफीव्यापारे संलग्नः जिङ्ग् जियानहुआ अवदत् यत् पञ्चवर्षपूर्वं न्यूनातिन्यूनम् अधुना त्रयः मासाः यावत् समयः अभवत्, एकमासे वा तस्मात् अपि न्यूनेन वा तत् प्राप्तुं शक्यते
आफ्रिका-देशस्य काफीबीजानां त्वरित-शिपिङ्ग-समयस्य पृष्ठतः चीन-आफ्रिका-देशस्य आर्थिक-व्यापार-विनिमययोः निरन्तरं तापनं, तथैव चीन-देशेन आफ्रिका-देशे व्यापार-सुविधा-उपायानां श्रृङ्खलायाः त्वरित-कार्यन्वयनं च अस्ति
तथ्याङ्कानि दर्शयन्ति यत् चीनदेशः १५ वर्षाणि यावत् आफ्रिकादेशस्य बृहत्तमः व्यापारिकः भागीदारः अस्ति । अस्मिन् वर्षे चीन-आफ्रिका-व्यापारः उच्चस्तरं प्राप्तवान् अस्ति (rmb, अधः समानम्), इतिहासे समानकालस्य कृते a record high इति स्केलेन सह ।
चीन-आफ्रिका-व्यापारस्य परिमाणं निरन्तरं विस्तारं प्राप्नोति, यस्य धन्यवादः चीनेन आफ्रिका-कृषि-उत्पादानाम् "हरित-चैनलस्य" उद्घाटनस्य, तत्क्षण-क्वारेन्टाइन-अनुमोदनस्य, प्राथमिकता-निरीक्षणस्य, हरित-निरीक्षण-मार्गस्य च कार्यान्वयनस्य च तस्मिन् एव काले चीन-आफ्रिका आर्थिक-व्यापार-प्रदर्शनम्, मुक्तव्यापार-पायलट्-क्षेत्रम् इत्यादिभिः मञ्चैः अपि अधिकानि आफ्रिका-उत्पादाः "पूर्ववायुः" चीनदेशे प्रवेशं कर्तुं शक्नुवन्ति, तेषु च कॉफीबीन्स् अपि अन्यतमम् अस्ति
जिंग जियानहुआ चीन न्यूज सर्विस इत्यस्य पत्रकारैः सह उक्तवान् यत् आफ्रिका विश्वस्य महत्त्वपूर्णेषु कॉफीबीन उत्पादकक्षेत्रेषु अन्यतमम् अस्ति अस्य अद्वितीयं प्राकृतिकं वातावरणं, ऊर्ध्वता च आफ्रिकादेशस्य कॉफीबीन्स् मार्केट् इत्यस्य अत्यन्तं अनुकूलतां जनयति। परन्तु चीन-आफ्रिका-देशयोः मध्ये सहस्राणि माइल-दूरे अस्ति, पूर्वं अधिकांशः व्यापारः मध्यस्थानां माध्यमेन कर्तव्यः आसीत्, मूल्यानि च किफायती नासीत्, काफी-बीजस्य आपूर्तिः अपि पर्याप्तं स्थिरः नासीत् एतानि व्यावहारिककठिनतानि प्रायः बहवः जनान् निरुत्साहयन्ति स्म ।
परिवर्तनं २०१८ तमे वर्षे आरब्धम् । अस्मिन् वर्षे चीन-आफ्रिका-सहकार्यस्य मञ्चस्य बीजिंग-शिखरसम्मेलने "अष्ट-प्रमुख-कार्याणां" कार्यान्वयनस्य घोषणा कृता, व्यापार-सुविधा-कार्याणां कार्यान्वयनम्, आफ्रिका-वस्तूनाम् आयातस्य विस्तारः च, ये प्रमुखाः परिनियोजनाः सन्ति तदनन्तरं खाका शीघ्रमेव वास्तविकता अभवत् : चीन-आफ्रिका आर्थिकव्यापार-प्रदर्शनी दीर्घकालं यावत् हुनान्-नगरे निवसति स्म -आफ्रिका आर्थिकव्यापारसहकार्यं...
"पञ्चवर्षपूर्वस्य तुलने आफ्रिकादेशस्य काफीबीजानि चीनीयविपण्ये अधिकसुचारुतया प्रविष्टानि, येन परिवहनसमयस्य महती रक्षणं भवति, संचारव्ययस्य च बहु न्यूनता भवति" इति जिंग जियानहुआ अवदत् यत् अधुना जनान् संयोजयितुं सर्वकारीयमञ्चः अस्ति, सः च मिलितवान् अनेकाः आफ्रिका-देशस्य काफीबीन्स् उच्चगुणवत्तायुक्तैः भागिनैः सह आपूर्तिस्य गुणवत्ता अधिका गारण्टीकृता भवति ।
सम्प्रति चीनदेशस्य काफीव्यापारस्य महती सम्भावना अस्ति । "२०२४ चीनस्य नगरीयकफीविकासप्रतिवेदने" ज्ञायते यत् चीनस्य काफी-उद्योगस्य परिमाणं २०२३ तमे वर्षे २६५.४ अरब-युआन् यावत् भविष्यति ।विगतत्रिषु वर्षेषु काफी-उद्योगस्य औसतवार्षिकं चक्रवृद्धि-दरः १७.१४% यावत् अभवत्, तस्य वृद्धिः अपि भविष्यति इति अपेक्षा अस्ति २०२४ तमे वर्षे ३१३.३ अर्ब युआन् यावत् ।
"कॉफी सम्प्रति चीनस्य पेयविपण्ये सूर्योदय-उद्योगः अस्ति।" लक्षणं, स्फूर्तिदायकं समग्रं स्वादं, पुष्प-फल-गन्धं च, तेषु च बहुभिः उपभोक्तृभिः प्रियाः सन्ति । जिउक्सिउ कॉफी इत्यत्र आफ्रिकादेशस्य काफीविक्रयः “देशस्य अर्धभागः” भवति ।
चीन-वन-पर्यावरण-प्रवर्धन-सङ्घस्य कॉफी-उद्योग-शाखायाः महासचिवः मेङ्ग-डोङ्ग्वेइ इत्यनेन दर्शितं यत्, आफ्रिका-देशे, कॉफी-उत्पत्तिरूपेण, रोपणस्य, उच्च-गुणवत्ता-युक्तस्य च काफीबीन्स्-इत्यस्य दीर्घः इतिहासः अस्ति, यः वैश्विक-प्रतिष्ठां प्राप्नोति चीनस्य उपभोक्तृविपण्यं विशालं, पर्याप्तविकासक्षमता, यन्त्रनिर्माणक्षेत्रे उत्कृष्टलाभाः च सन्ति । सहकार्यस्य माध्यमेन आफ्रिकादेशस्य काफीबीजाः चीनदेशे स्थिरबाजारविक्रयमार्गान् प्राप्तुं शक्नुवन्ति तथा च स्थानीयआर्थिकविकासं प्रवर्धयितुं शक्नुवन्ति। द्वयोः पक्षयोः मध्ये तकनीकीसहकार्यं आफ्रिकादेशस्य काफीरोपणप्रौद्योगिक्याः उन्नयनं, प्रसंस्करणस्य स्थितिं सुधारयितुम्, उत्पादानाम् अतिरिक्तमूल्यं वर्धयितुं, आफ्रिकादेशस्य काफी-उद्योगस्य आधुनिकीकरणं च प्रवर्धयितुं च साहाय्यं करिष्यति
साइट्रस, एवोकाडो, मरिच, तिल... कॉफीबीन्स् इत्यस्य अतिरिक्तं सम्पूर्णे चीनदेशे शॉपिङ्ग् मॉल्स् इत्यस्य अलमारयः अधिकानि आफ्रिकादेशस्य उत्पादनानि प्रकटितानि सन्ति। चीनस्य सीमाशुल्कसामान्यप्रशासनस्य सांख्यिकीयविश्लेषणविभागस्य निदेशकः लू डालियाङ्गस्य मतं यत् चीन-आफ्रिका-देशस्य आर्थिकव्यापारसहकार्यं अधिकाधिकं निकटं भवति, चीनदेशाय अधिकानि "आफ्रिका-उत्पादानाम्" आवश्यकता वर्तते, आफ्रिका-देशाय अपि अधिकानि "मेड इन चाइना"-इत्यस्य आवश्यकता वर्तते द्विपक्षीयव्यापारस्य विकासस्य व्यापकाः सम्भावनाः सन्ति ।
चीन-आफ्रिका-संशोधनसंस्थायाः आर्थिकसंशोधनकार्यालयस्य निदेशकस्य याङ्ग बाओरोङ्गस्य मते चीन-आफ्रिका-देशयोः संयुक्तजनसंख्या विश्वस्य कुलजनसंख्यायाः प्रायः एकतृतीयभागं भवति, चीन-आफ्रिका-सहकार्यस्य विपण्यं च बृहत्तमं गण्यते विश्वे विपण्यम् । सम्प्रति चीन-आफ्रिका-देशयोः औद्योगिक-उन्नयनस्य औद्योगिकीकरणस्य च तात्कालिक-कार्यस्य सामना भवति, येन निर्माण-औद्योगिक-उत्पादनम् इत्यादिषु क्षेत्रेषु विपण्य-माङ्गं अधिकं उत्तेजितं भविष्यति |. तस्मिन् एव काले चीन-आफ्रिका-देशयोः आर्थिक-पूरकत्वस्य उच्च-परिमाणं दृष्ट्वा चीन-आफ्रिका-सहकार-मञ्चस्य परिधि-अन्तर्गतं आर्थिक-व्यापार-सहकार्यस्य कृते द्वयोः पक्षयोः अधिकं नूतनं स्थानं उद्घाटयितुं शक्यते |.
अस्वीकरणम्: huasheng online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वाणि निवेशजोखिमानि पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, huasheng online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण huasheng online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया