समाचारं

"असाधारणयात्रा" "एतावत् आरामदायकं!" "आफ्रिकादेशस्य मित्राणि चीनस्य उच्चगतिरेलस्य अनुभवं कुर्वन्ति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

02:28
अधुना एव आफ्रिकादेशस्य मित्राणि चीनदेशे उच्चगतिरेलयानस्य सवारीं अनुभवन्ति स्म, सर्वे "चीनस्य वेगस्य" प्रशंसाम् अकरोत् । मलावी प्रसारणनिगमस्य मुख्यकार्यक्रमनिर्माता अबोना चिड्जनिया न्कोमा प्रथमवारं चीनीयस्य उच्चगतिरेलयानं गृहीतवती सा उद्घोषयति स्म यत् "अहं आगत्य आगत्य जलं पिबितुं न शक्नोमि रेलयानस्य स्थिरता परिपूर्णा अस्ति।" केन्या नेशनल् मीडिया ग्रुप् इत्यस्य संवाददाता जेम्स् अबुयो स्मार्ट इत्यनेन उक्तं यत् एषः अविस्मरणीयः अनुभवः अस्ति। सः उच्चगतियानस्य सुविधायाः आरामस्य च शोकं कृतवान् यत्, "एतत् चीनदेशात् अस्माभिः शिक्षितव्यम् ।" स्थानम्‌"।
चीन-आफ्रिका-देशयोः संयुक्तरूपेण आफ्रिका-देशस्य जनानां कृते यात्रां अधिकं सुलभं कर्तुं "बेल्ट् एण्ड् रोड्" इति निर्माणं कुर्वतः, केन्यादेशस्य ईएमबीयू-टीवी-स्थानकस्य वरिष्ठः संवाददाता अल्बर्ट् म्वाङ्गान्जी-म्सेङ्गी इत्ययं कथयति यत् - "मोम्बासा-नैरोबी-रेलमार्गस्य निर्माणार्थं वयं चीनेन सह सहकार्यं कृतवन्तः, सम्पर्कं कृतवन्तः" इति मोम्बासा-नैरोबी-नगरयोः मध्ये यात्रायाः समयः ८ घण्टाः ४ घण्टाः यावत् न्यूनीकृतः अस्ति इति मम विचारेण चीनेन सह सहकार्यं केन्यादेशस्य विकासं निश्चितरूपेण प्रवर्धयिष्यति” इति ।
निर्मित |
निर्माता |
निर्माता |.दाई शुआंग झांग सिलु
निर्देशक |
फोटोग्राफी |.फेंग लॉन्गफेई गुओ वेइज़ेन
सम्पादन |
प्रतिलिपिकार |
प्रतिवेदन/प्रतिक्रिया