समाचारं

अमेरिकीयुद्धपोतानां मरम्मतं कियत् कठिनम् अस्ति ? अमेरिकी नौसेना विश्वे जहाजमरम्मतकार्य्ये साहाय्यं अन्विष्यति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जापान, दक्षिणकोरिया, भारत...अमेरिका सर्वे तत् अन्वेषयन्ति

u.s.navy news इति जालपुटे तृतीये दिने प्रकाशितस्य प्रतिवेदनस्य अनुसारं u.s.navy logistics support ship "wally schirra" इति दक्षिणकोरियादेशस्य hanwha marine corporation इत्यस्य शिपयार्डं नियमितरूपेण अनुरक्षणार्थं आगतं अस्ति अमेरिकी नौसेनायाः जहाजस्य अनुरक्षणं, मरम्मतं, परिष्कारं च (mro) व्यवसायं कृतवान् । अमेरिकी-नौसेनायाः कृते "जहाजमरम्मतसमस्यायाः" समाधानार्थं विदेशीयसहयोगिभ्यः साहाय्यं प्राप्तुं महत्त्वपूर्णं सोपानम् अपि अस्ति ।

हान्वा समुद्रीनिगमस्य अनुरक्षणं कुर्वन् अमेरिकीसैन्यरसदसमर्थनजहाजः । (स्रोतः : अमेरिकी "नौसेना समाचार" जालपुटम्)

समाचारानुसारं अयं रसदसमर्थनजहाजः मुख्यतया समुद्रीययुद्धपोतानां कृते गोलाबारूदस्य, खाद्यस्य, अनुरक्षणभागस्य, ईंधनस्य च आपूर्तिं कर्तुं उत्तरदायी अस्ति २१० मीटर् दीर्घः, ३२.२ मीटर् विस्तृतः, प्रायः ४०,००० टन विस्थापनं च प्रायः त्रयः मासाः यावत् परिष्कारस्य, अनुरक्षणस्य च कार्यस्य अनन्तरं पुनः अमेरिकी नौसेनायाः कृते वितरितं भविष्यति । अस्य "ऐतिहासिकक्षणस्य" कृते बन्दरगाहप्रवेशसमारोहे अमेरिकीनौसेनायाः सुदूरपूर्वसैन्यसीलिफ्टकमाण्डस्य, दक्षिणकोरियादेशस्य राष्ट्रियरक्षामन्त्रालयस्य, दक्षिणकोरियायाः रक्षाअधिग्रहणकार्यक्रमप्रशासनस्य च ५० तः अधिकाः अमेरिकी-दक्षिणकोरिया-सैन्य-नागरिक-अधिकारिणः उपस्थिताः आसन् स्थले एव आयोजनम्। दक्षिणकोरियादेशस्य "चोसुन् इल्बो" इत्यनेन वर्णितं यत् सैन्यजहाजानां परिपालनं शिपयार्डस्य अनुरक्षणव्यापारस्य उच्चतमस्तरः अस्ति, यस्मिन् जहाजे सैन्यसामग्रीणां भागेषु विच्छेदनं करणीयम् ततः व्यापकरूपेण परिपालनं अद्यतनीकरणं च आवश्यकं यत् प्रथमवारं यदा आसीत् तदा सदृशं प्रदर्शनं प्राप्तुं शक्यते प्रयोगे स्थापितः। “यतो हि लघुतमं भागानां एककं ज्ञातुं आवश्यकं भवति, केवलं मूलनिर्मातारः वा विश्वसनीयाः कम्पनयः एव एतादृशं व्यापारं कर्तुं शक्नुवन्ति।”

कोरियादेशस्य मीडिया-माध्यमेन "वल्ली शिर्रा" इति जहाजं जापानदेशे स्थितस्य अमेरिकी-सप्तम-बेडायाः अस्ति इति प्रकाशितम् । "चीन-अमेरिका-नौसेनायोः वर्तमानकाले तीव्रस्पर्धायाः सन्दर्भे अमेरिकी-नौसेनायाः आवश्यकता अस्ति यत् जहाजाः मरम्मतार्थम् इत्यादिषु तटे यत् समयं यापयन्ति तत् न्यूनीकर्तुं आवश्यकम्। अमेरिकी-जहाजनिर्माण-उद्योगस्य क्षयस्य कारणात् अमेरिकी-नौसेनायाः बहूनां जहाजाः मरम्मतार्थं पङ्क्तिं कुर्वन्ति तदतिरिक्तं जापान-देशात् अमेरिका-देशं प्रति प्रशान्त-सागरं पारं कर्तुं बहुकालः भवति अतः "दक्षिणकोरिया-देशस्य जहाजनिर्माण-कम्पनयः" इति उच्चतकनीकीस्तरयुक्ताः, अमेरिकादेशेन सह निकटसम्बन्धाः च सन्ति यतः जहाजानां परिपालनाय अमेरिकीनौसेनासहभागिनः अधिकं लाभप्रदाः भवन्ति” इति । अस्मिन् वर्षे पूर्वं यदा अमेरिकी-नौसेनासचिवः कार्लोस् डेल् टोरो दक्षिणकोरियादेशं गतः तदा सः एच् डी हुण्डाई हेवी इण्डस्ट्रीजस्य उल्सान् शिपयार्ड्, हन्वा मरीन् इत्यस्य जियोजे द्वीप शिपयार्ड् च गतः अमेरिकी "रक्षावार्ता" इत्यनेन उक्तं यत् दक्षिणकोरियादेशस्य जहाजनिर्माणस्थानस्य भ्रमणकाले टोरो इत्यस्य नेतृत्वे अमेरिकीनौसेनाप्रतिनिधिमण्डलं "जहाजनिर्माणप्रगतेः डिजिटलीकरणस्य स्तरेन वास्तविकसमयनिरीक्षणेन च आहतः" अभवत् तथा च "अमेरिकनसेनायाः जहाजाः गच्छन्ति इति दृढं समर्थनं प्रकटितवान् दक्षिणकोरियादेशः अनुरक्षणार्थम्।" सहकार्यं कर्तुं इच्छा। वर्तमान समये हुण्डाई हेवी इण्डस्ट्रीज इत्यनेन गतवर्षे अमेरिकी-नौसेना-जहाजानां अनुरक्षण-योग्यता-प्रमाणीकरणार्थं आवेदनं कृतम् अस्ति तथा च अस्मिन् वर्षे जनवरी-मासे हान्वा-संस्थायाः प्रासंगिकप्रमाणीकरणार्थं आवेदनं कृतम्, अमेरिकी-नौसेना-समुद्र-आपूर्ति-प्रणाली-कमाण्डेन सह सम्झौते हस्ताक्षरं कृतम् on july 22. प्रमाणीकरणस्य प्रमाणपत्रम्।

अमेरिकी नौसेनासंस्थायाः अनुसारं वैश्विकजहाजनिर्माणविपण्यस्य प्रायः ५०% भागः चीनदेशः, दक्षिणकोरिया-जापानयोः भागः क्रमशः प्रायः ३०%, १७% च अस्ति, अमेरिकी-उत्पादनक्षमता केवलं ०.१३% अस्ति अमेरिकी-चिन्तन-समूहस्य सेण्टर फ़ॉर् स्ट्रैटेजिक् एण्ड् इन्टरनेशनल् स्टडीज् इत्यस्य वरिष्ठः सहकर्मी मैथ्यू फेनर् इत्यनेन उक्तं यत् यद्यपि चीनदेशे विश्वे सर्वाधिकं जहाजनिर्माणक्षमता अस्ति तथापि दक्षिणकोरिया-जापान-देशयोः क्रमशः द्वितीयं तृतीयं च स्थानं वर्तते यतोहि अमेरिकी-नौसेना स्वस्य जहाजस्य अनुरक्षणं विभजति business into संयुक्तराज्यसंस्थायाः निकटसहयोगिद्वयाय एतत् संकुलं दातव्यम् इति अवगन्तुं न कठिनम्। टोरो अस्मिन् वर्षे मार्चमासे अपि जापानदेशं गत्वा योकोहामानगरे मित्सुबिशी इत्यस्य शिपयार्ड्-स्थलं द्रष्टुं गतः, अमेरिकी-नौसेनायाः जहाजानां मरम्मतार्थं सहायार्थं जापानी-शिपयार्ड्-इत्यस्य उपयोगस्य सम्भावनायाः विषये चर्चां कृतवान् जापानीप्रधानमन्त्री फुमियो किशिदा इत्यस्य अमेरिकायात्रायाः समये अमेरिकी-जापान-शिखरसम्मेलने जापानीयानां शिपयार्ड्-संस्थानां कृते अमेरिकी-नौसेना-जहाजानां कृते अधिकं अनुरक्षणकार्यं कर्तुं अनुमतिः इति अपि उल्लेखः कृतः यत् द्वयोः देशयोः सैन्यगठबन्धनं सुदृढं भवति प्रासंगिकयोजनानुसारं जापानीयानां जहाजनिर्माणस्थानानां अमेरिकीजहाजानां परिपालनाय केवलं ९० दिवसानां वा न्यूनानां वा आवश्यकता भवति, अतः एतानि जहाजानि मरम्मतार्थं पुनः अमेरिकादेशं प्रेषयितुं आवश्यकता परिहृत्य समुद्रयात्रायाः प्रायः एकमासस्य रक्षणं भवति अमेरिकन इन्टरप्राइज इन्स्टिट्यूट् इत्यस्य वरिष्ठः सहकर्मी पञ्चाङ्गस्य पूर्वाधिकारी च ज़ैच कूपरः अवदत् यत् "चीनस्य नौसैनिकस्य आधुनिकीकरणस्य वेगस्य, अल्पलाभस्य जहाजानां उत्पादनस्य च तालमेलं स्थापयितुं अमेरिकादेशे कष्टानि अभवन् इति स्पष्टम्। समाधानस्य एकः उपायः समस्या मित्रराष्ट्रैः सह सहकार्यं करणीयम् अस्ति तथा च भागिनः अधिकं निकटतया कार्यं कुर्वन्ति तथा च अन्येभ्यः मित्रराष्ट्रेभ्यः केचन अनुरक्षणदायित्वं प्रत्याययन्ति” इति ।

यदा "नौकानां मरम्मतार्थं साहाय्यं याचयितुम्" इति विषयः आगच्छति तदा अमेरिकी-नौसेना भारतस्य समीपं गतवती अस्ति । भारतस्य एल एण्ड टी शिपबिल्डिङ्ग् कम्पनी, कोचीन शिपबिल्डिङ्ग् कम्पनी, मझागांव शिपबिल्डिङ्ग् कम्पनी च सर्वाणि अमेरिकी नौसेनायाः जहाजस्य अनुरक्षणार्थं योग्यताप्रमाणपत्रं प्राप्तवन्तः, प्रासंगिकसमझौतेषु हस्ताक्षरं च कृतवन्तः। २०२२ तमे वर्षे भारतस्य एल एण्ड टी शिपबिल्डिङ्ग् कम्पनी प्रथमवारं अमेरिकी-नौसेनायाः शुष्क-माल-आपूर्ति-जहाजस्य नियमित-रक्षणं सम्पन्नवती ।

अमेरिकीयुद्धपोतानां मरम्मतं कियत् कठिनम् अस्ति ?

यद्यपि जापान, दक्षिणकोरिया, भारतयोः सर्वेषु जहाजनिर्माणस्य मरम्मतस्य च पर्याप्तक्षमता अस्ति तथापि एते देशाः यत् साहाय्यं दातुं शक्नुवन्ति तत् अमेरिकी-नौसेनायाः विशालानां अनुरक्षण-आवश्यकतानां पूर्तये पर्याप्तं न भवेत्

uss boise परमाणु आक्रमणस्य पनडुब्बी मरम्मतस्य प्रतीक्षां कुर्वन् अस्ति। (स्रोतः : अमेरिकी नौसेनासंस्थायाः जालपुटम्)

दक्षिणकोरिया-भारतयोः सम्प्रति अनुरक्षण-कार्यक्रमं कुर्वन्तः अमेरिकी-नौसेनायाः जहाजाः सर्वे युद्ध-जहाजानां अपेक्षया आपूर्ति-जहाजाः सन्ति , संयुक्तराज्ये प्रासंगिकैः आन्तरिककायदानैः प्रतिबन्धितम् अस्ति । चोसुन् इल्बो इत्यनेन उल्लेखितम् यत् व्यापारिकनौकायानकानूनानुसारं (जोन्स-अधिनियमः इति अपि ज्ञायते), यस्मिन् संयुक्तराज्ये गच्छन्तीनां जहाजानां निर्माणं अमेरिकादेशे करणीयम्, अमेरिकी-नौसेनायाः युद्धजहाजानां अनुरक्षणकार्यं कर्तव्यम् अस्ति अमेरिकादेशे । समाचारानुसारं तथाकथितं व्यापारिकनौकायानकानूनं प्रथमविश्वयुद्धस्य अनुभवस्य आधारेण १९२० तमे वर्षे घोषितम् ।अस्मिन् नियमः अस्ति यत् अमेरिकीजलस्य बन्दरगाहानां च मध्ये नौकायानं केवलं संयुक्तराज्यसंस्थायाः निर्माणं कर्तुं शक्यते, यत् संयुक्तराज्यसंस्थायाः पञ्जीकृतम् (उड्डयनं कृत्वा... अमेरिकीध्वजः), अमेरिकनजनानाम् स्वामित्वं, अमेरिकनजनानाम् संचालनं च अमेरिकीनागरिकैः अथवा स्थायीनिवासीभिः चालितैः जहाजैः संचालितम् । अमेरिकी-शिपयार्ड्-संस्थाः अपि अमेरिकी-सर्वकारस्य बेडानां मरम्मतसेवाः अवश्यं प्रदातव्याः । केवलं अमेरिकी-विदेशीय-बन्दरगाहयोः मध्ये नौकायानं कुर्वन्तः वाणिज्यिक-नौकाः एव अस्मात् प्रतिबन्धात् मुक्ताः सन्ति । अमेरिकी-जहाजनिर्माण-उद्योगस्य, अमेरिकी-वाणिज्यिक-नौकायानस्य च रक्षणार्थं, अमेरिकी-जहाजनिर्माण-नौकायान-उद्योगानाम् आच्छादनाय, अन्तर्राष्ट्रीय-प्रतियोगिभिः सह अनुकूल-प्रतिस्पर्धायाः स्थितिं निर्मातुं च रक्षणवादस्य उपयोगः आसीत् तथापि अन्ततः एतत् शास्त्रीयं प्रकरणं जातम् देशस्य जनानां च हानिकारकं संरक्षणवादस्य।

कूपरः अवदत् यत् अमेरिकी-नौसेनायाः जहाज-मरम्मत-सहायार्थं मित्रराष्ट्रेषु निर्भरतायाः अमेरिकी-जहाज-निर्माण-कम्पनीभिः घोरः विरोधः क्रियते, येषां रक्षणं सर्वदा विदेशीय-प्रतियोगिभ्यः व्यापारिक-नौका-अधिनियमेन कृतम् अस्ति परन्तु अनिर्वचनीयं वास्तविकता अस्ति यत् अमेरिकी-जहाजनिर्माण-उद्योगस्य जहाजनिर्माणस्य, मरम्मतस्य च क्षमता निरन्तरं न्यूनीभवति, येन अमेरिकी-नौसेनायाः युद्धसज्जताक्षमता गम्भीररूपेण प्रभाविता अस्ति

अमेरिकीविदेशनीतिजालस्थले आलोचना कृता यत् रेगनप्रशासने अमेरिकादेशः वास्तवतः मुक्तव्यापारस्य नामधेयेन वाणिज्यिकजहाजनिर्माणोद्योगं त्यक्तवान् १९६० तमे दशके १९९० तमे दशके अमेरिकी नौसेना सप्त सार्वजनिकनौकायानानि बन्दं कृतवती अद्यत्वे मुख्यतया अत्र चत्वारि नौसैनिकशिपयार्ड्-स्थानानि सन्ति : नॉर्फोक्, वर्जिनिया, पोर्ट्समाउथ्, मेन, प्यूगेट् साउण्ड्, वाशिङ्गटन, तथा पर्ल् हार्बर, हवाई सैन्यनौकानां परिपालनम् । परन्तु शीतयुद्धकाले निर्मितानाम् मुख्ययुद्धपोतानां बहूनां संख्या गम्भीररूपेण वृद्धा भवति, एतेषां नौसैनिकशिपयार्डानाम् कार्यभारः चिरकालात् संतृप्तः अस्ति

रिपोर्ट्-अनुसारं अमेरिकी-नौसेना-शिपयार्डस्य वर्तमान-रक्षण-कार्यक्रमेषु मुख्यतया त्रीणि प्रमुखाणि समस्यानि सन्ति : पिछड़ा-अन्तर्निर्मित-संरचना, अपर्याप्त-तकनीकी-प्रतिभा, सम्बन्धित-आपूर्ति-शृङ्खलानां अभावः च उदाहरणार्थं २०२३ तमे वर्षे ब्लूमबर्ग्-संस्थायाः प्रतिवेदने ज्ञातं यत् परमाणु-पनडुब्बीनां परिपालनाय उत्तरदायी चतुर्णां नौसैनिक-शिपयार्ड्-स्थानानां कार्यस्य विशालः पश्चात्तापः अस्ति, यस्य परिणामेण आक्रमणपरमाणु-पनडुब्बीनां प्रायः ३७% भागः निष्क्रियः भवति, अनुरक्षणस्य प्रतीक्षां च भवति २०१७ तमे वर्षे २०२२ तमे वर्षे च २८% ।वर्षस्य ३३% । अमेरिकीसरकारस्य उत्तरदायित्वकार्यालयेन उक्तं यत् २००८ तः २०१८ पर्यन्तं अमेरिकी-नौसेनायाः जहाजानां १०,३६३ परिचालनदिनानि — २८ वर्षाणाम् अधिकस्य समकक्षं — “शिपयार्ड्-मध्ये प्रवेशात् बहिः च विलम्बस्य कारणेन” क्षतिः अभवत्

अस्याः स्थितिः मुख्यकारणं अस्ति यत् अमेरिकी-नौसेनायाः चतुर्णां नौसैनिक-शिपयार्ड्-स्थानानां शुष्क-गोदी-आदि-अन्तर्गत-संरचनानां कृते एव बहुधा परिपालनं, मरम्मतं, आधुनिकीकरणं च आवश्यकम् अस्ति यथा, प्युगेट् साउण्ड् नौसैनिकशिपयार्ड् इत्यत्र शुष्कगोदी क्रमाङ्कः ३ १९१९ तमे वर्षे निर्मितः ।अस्मिन् परमाणु-इन्धन-प्रक्रियाकरणस्य योग्यता नास्ति पनडुब्बीभिः प्रथमं अन्यत्र परमाणु-इन्धनस्य विच्छेदनं करणीयम् एन्जेल्स" केवलं उच्चज्वारसमये एव सम्पन्नं कर्तुं शक्यते। पनडुब्बीनां डॉकिंग् अथवा अनडॉकिंग्। प्रासंगिकानि आँकडानि अपि दर्शयन्ति यत् एतेषु चतुर्षु नौसैनिकशिपयार्डेषु कुलम् १७ गोदीः सन्ति ये पुरातन "लॉस एन्जल्स" वर्गस्य परमाणुपनडुब्बीनां अनुरक्षणं परिपालनं च सेवां दातुं शक्नुवन्ति, परन्तु नवीनाः "वर्जिनिया" वर्गस्य परमाणुपनडुब्बयः दीर्घाः सन्ति, तेषां विस्थापनं च तस्मात् अधिकं भवति the "los angeles" class, and can केवलं ७ शिपयार्ड्स् सन्ति ये तस्य परिपालनं कुर्वन्ति । अमेरिकादेशस्य पश्चिमतटे स्थिते प्युगेट् साउण्ड् नौसैनिकशिपयार्ड् इत्यस्मिन् ६ क्रमाङ्कस्य एव विमानवाहकानां मरम्मतार्थम् अस्य उपयोगः कर्तुं शक्यते ।

द्वितीयं, अमेरिकी-जहाजनिर्माण-उद्योगस्य निरन्तर-क्षयस्य कारणात् तान्त्रिक-प्रतिभानां गम्भीरः अभावः अस्ति । सीबीएस-संस्थायाः कथनमस्ति यत् यथा यथा अनुभविनो श्रमिकाः निवृत्ताः भवन्ति तथा तथा अमेरिकी-जहाजनिर्माण-उद्योगाय योग्यकौशलयुक्तान् श्रमिकान् नियोक्तुं कठिनं भवति । यथा, अमेरिकी तट रक्षकस्य नूतनं हिमखण्डं चतुर्वर्षेभ्यः स्थगयितुं बाध्यम् अभवत् मुख्यकारणं यत् जहाजे उच्चशक्तियुक्तस्य मिश्रधातु इस्पातस्य उपयोगः भवति यदि वेल्डिंगप्रक्रिया मानकानुसारं न भवति तर्हि गुणवत्तायाः जोखिमः भवति क्षति। परन्तु अमेरिकी-शिपयार्ड्-संस्थाः बहुवर्षेभ्यः एतादृशस्य इस्पातस्य सम्पर्कं न प्राप्नुवन्ति, सुरक्षित-कुशल-वेल्डिंग-प्रक्रियाणां पुनः विकासः कथं करणीयः इति समस्या अभवत्

तदतिरिक्तं यतः अमेरिकीनौसेनायाः सक्रियजहाजानां पर्याप्तसंख्या अतिदीर्घकालं यावत् सेवायां वर्तते, तस्मात् सम्बन्धितभागनिर्माणकम्पनयः बन्दाः अभवन्, येन क्रयणव्ययः अपि च मरम्मतार्थं प्रतीक्षायाः समयः अपि महती वर्धितः

पञ्चदशकस्य २० वर्षीययोजना कियत् प्रभावी भविष्यति इति वक्तुं कठिनम्

अमेरिकी नौसेनायाः जहाजानां विलम्बेन परिपालनस्य गम्भीरस्थितेः विषये पञ्चदशपक्षः विचारहीनः नास्ति । २०१७ तमे वर्षे अमेरिकी नौसेना "शिपयार्ड इन्फ्रास्ट्रक्चर अनुकूलन योजना" इति प्रस्तावम् अकरोत् तथा च चतुर्णां नौसैनिकशिपयार्ड्-समूहानां व्यापक-आधुनिकीकरणाय २० वर्षाणि व्यतीतुं २१ अरब अमेरिकी-डॉलर् यावत् व्ययितुं च योजनां कृतवती

अमेरिकीसरकारस्य उत्तरदायित्वकार्यालयेन प्रकाशितस्य प्रतिवेदनस्य अनुसारं वित्तवर्षे २०१५ तः वित्तवर्षे २०१९ पर्यन्तं मूलतः चत्वारि अमेरिकी-नौसेना-शिपयार्ड्-संस्थाः ५१ अनुरक्षणकार्यं सम्पन्नं कर्तुं योजनां कृतवन्तः, परन्तु केवलं ४९ एव वस्तुतः सम्पन्नाः, येषु ३८ समये न सम्पन्नाः, सह कुलविलम्बः ७,४२४ दिवसाः अभवत् । एतेषु स्थगितकार्येषु १० विमानवाहकपोतस्य अनुरक्षणकार्यं स्थगितम्, यत्र औसतेन ११३ दिवसानां विस्तारः अभवत्, २८ पनडुब्बीरक्षणकार्यं स्थगितम्, यत्र औसतेन २२५ दिवसानां विस्तारः अभवत् अन्वेषणानन्तरं अमेरिकी-नौसेना स्वीकृतवती यत् एताः शिपयार्ड-सुविधाः वृद्धाः सन्ति, अयुक्ताः विन्यासाः च सन्ति, तथा च तेषां आधुनिकीकरणस्य, उन्नयनस्य, परिवर्तनस्य च तत्कालीन आवश्यकता वर्तते, अन्यथा न्यूनकार्यदक्षता, क्रमिकनिराकरणम् इत्यादीनां समस्याः अधिकाधिकं गम्भीराः भविष्यन्ति विशेषतः अमेरिकी-नौसेनायाः परमाणु-सञ्चालित-नौकानां परिपालनाय एतेषां शिपयार्ड्-स्थानानां आधारभूत-संरचना आवश्यकतां पूरयितुं न शक्नोति "शिपयार्ड इन्फ्रास्ट्रक्चर अनुकूलन योजना" इत्यस्य अनुसारं भविष्ये शिपयार्डस्य वेल्डिंग कार्यशाला, पम्प पाइप कार्यशाला, सामग्री गोदाम, कार्यालयस्थानं इत्यादीनां डिजिटल मॉडल् स्थापयितुं, सुधारार्थं च उत्तमविन्यासपद्धतेः अध्ययनं कर्तुं डिजिटल ट्विन प्रौद्योगिक्याः उपयोगः भविष्यति the production process and reduce ineffective working hours. तत्सह एतेषु शिपयार्डेषु अधिकांशं उपकरणं चिरकालात् स्वस्य सेवाजीवनं अतिक्रान्तं भवति, तस्य परिपालनं मूलनिर्मातृणा कर्तुं न शक्यते । योजनानुसारं अमेरिकी नौसेना मॉडलिंग्, सिमुलेशनं च सम्पन्नं कृत्वा शिपयार्ड् इत्यस्मिन् प्रमुखसाधनानाम् उन्नयनार्थं विशिष्टानि योजनानि निर्मास्यति। अमेरिकी-नौसेना प्रतिवर्षं उपकरण-उन्नयन-निवेशे १५ कोटि-अमेरिकीय-डॉलर्-निवेशं कर्तुं योजनां करोति, २० वर्षाणां निरन्तर-निवेशस्य अनन्तरं शिपयार्ड-उपकरणानाम् औसत-सेवा-जीवनं उद्योग-मानकं प्राप्स्यति परन्तु परियोजनायाः समक्षं विशालाः आव्हानाः अपि सन्ति: वर्तमानकाले प्रयुक्तायाः डिजिटल-युग्मप्रौद्योगिक्याः कृते बहु सॉफ्टवेयरस्य समयस्य च आवश्यकता वर्तते, यस्य अर्थः अस्ति यत् योजना अत्यधिकं समयं लभते तथा च "दूरजलं समीपस्थं अग्निम् रक्षितुं न शक्नोति" इति काङ्ग्रेस-पक्षस्य नौसेना-अनुसूचित-योजना च बहुधा परिवर्तनं भवति, अतः अद्यापि अज्ञातं यत् "शिपयार्ड-अन्तर्निर्मित-अनुकूलन-योजना" अग्रे गन्तुं शक्नोति वा इति

एतेषां चतुर्णां नौसैनिकशिपयार्डानाम् उन्नयनस्य परिवर्तनस्य च अतिरिक्तं अमेरिकी-नौसेना अन्यसहायतां अपि अन्विष्यति - केषाञ्चन रसद-जहाजानां मरम्मत-कार्यक्रमस्य समाधानार्थं सहायतार्थं विदेश-सहयोगिभिः सह सम्पर्कं करणं तस्य प्रयासेषु अन्यतमम् अस्ति अमेरिकी-नौसेना अपि निजी-शिपयार्ड्-स्थानानां गोदीनां मरम्मतकार्यस्य कृते उपयोगं कर्तुं प्रयतते । यथा, uss boise आक्रमणपरमाणुपनडुब्बी २०१५ तः norfolk naval shipyard गोदीयां मरम्मतार्थं पङ्क्तौ प्रतीक्षते स्म तथापि तत्सम्बद्धानां मरम्मतकार्यक्रमानाम् सञ्चयस्य कारणात् २०१८ पर्यन्तं गोदीं कर्तुं न प्रतीक्षते स्म तदनन्तरं अमेरिकी-नौसेना स्वस्य अनुरक्षणकार्यं निज-न्यूपोर्ट्-न्यूज्-शिपयार्ड्-इत्यत्र स्थानान्तरितवती, ततः २०२४ तमे वर्षे फरवरी-मासपर्यन्तं पनडुब्बी-यानस्य अनुरक्षणं आरब्धम्

व्यावसायिकप्रतिभानां अभावस्य समस्यायाः समाधानार्थं अमेरिकी-नौसेनायाः संयुक्तरूपेण देशे सर्वत्र शिपयार्डैः सह प्रशिक्षणमहाविद्यालयाः स्थापिताः, उच्चप्रौद्योगिकीयुक्तानां जहाजानां निर्माणार्थं श्रमिकाणां कृते आवश्यकं कौशलं प्रदातुं प्रासंगिक-तकनीकी-विद्यालयैः सह सहकार्यं कृतम् अस्ति तस्मिन् एव काले एतेषां कुशलकार्यकर्तृणां धारणार्थं शिपयार्ड्-संस्थाः अतिरिक्त-अनुदानं अपि ददति ।

तदतिरिक्तं केचन अमेरिकीमाध्यमाः अनुरक्षणक्षमतां वर्धयितुं आंशिकरूपेण बन्दं नौसैनिकशिपयार्डं उद्घाटयितुं आह्वयन्ति। अमेरिकी "पैसिफिक डेली न्यूज" इति जालपुटेन गुआम-नगरस्य अमेरिकी-नौसेना-जहाज-मरम्मत-यार्डं १९९० तमे दशके बन्दं कर्तुं आह्वानं कृतम् अस्ति तथा च तत्सम्बद्धाः सुविधाः अद्यपर्यन्तं सीलबद्धाः सन्ति प्रतिवेदने दावितं यत् जहाजमरम्मतयार्डस्य पुनः सक्रियीकरणेन पश्चिमप्रशान्तसागरे अग्रे नियोजितानाम् अमेरिकी-नौसेना-जहाजानां परिपालनं कर्तुं शक्यते