समाचारं

अद्यतनकार्यक्रमेषु व्यापकविनाशः भवति इति कारणेन इजरायलसैनिकाः जेनिन्-नगरात् निवृत्ताः भवन्ति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थानीयप्यालेस्टिनीमाध्यमानां समाचारानुसारं दशदिनानां सैन्यकार्यक्रमानाम् अनन्तरं इजरायलसेना पश्चिमतटस्य जेनिन्-नगरात् ६ तमे स्थानीयसमये प्रातःकाले निवृत्ता अभवत्

इजरायलसेना तस्मिन् दिने अवदत् यत् पश्चिमतटे अभियानस्य समये इजरायलसेना प्यालेस्टिनीदेशस्य सशस्त्रशस्त्रागारं नष्टं कृत्वा एकदर्जनाधिकाः प्यालेस्टिनीसशस्त्रकर्मचारिणः मारितवन्तः।

प्यालेस्टिनी स्वास्थ्याधिकारिणां मते .३९ जनानां मृत्योः अतिरिक्तं १५० तः अधिकाः जनाः घातिताः च इति अतिरिक्तं पश्चिमतटे इजरायलस्य सैन्यकार्यक्रमेषु अनेकेषु स्थानेषु आधारभूतसंरचनायाः अपि गम्भीरः क्षतिः अभवत्

इजरायलसैन्येन षष्ठे दिनाङ्के एकं वक्तव्यं प्रकाशितं यत् पश्चिमतटे इजरायलसेनायाः अनेकाः प्यालेस्टिनीसशस्त्रसंस्थाः नष्टाः अभवन्, जेनिन्नगरे प्यालेस्टिनी इस्लामिकप्रतिरोध-आन्दोलनम् (हमास) च प्रमुखः च सहितं १४ प्यालेस्टिनीसशस्त्रकर्मचारिणः मारिताः तुलकारेमनगरे प्यालेस्टिनी इस्लामिकजिहादस्य (जिहाद) इत्यस्य, तदतिरिक्तं ३० संदिग्धानां गिरफ्तारी अपि अभवत् । अस्मिन् अभियाने इजरायलसेना जेनिन्-नगरस्य एकां मस्जिदम् अपि नष्टवती, यत् इजरायल-सेना प्यालेस्टिनी-उग्रवादिनः शस्त्र-आगारम् इति अवदत् । परन्तु इजरायलसेना स्ववक्तव्ये निवृत्तेः पुष्टिं न कृतवती ।

इजरायलस्य केचन संचारमाध्यमाः इजरायलस्य सुरक्षास्रोतानां उद्धृत्य वदन्ति यत् पश्चिमतटे इजरायलसेनायाः कार्याणि न समाप्ताः, इजरायलसेना शीघ्रमेव जेनिन् इत्यादिषु स्थानेषु पुनः आगमिष्यति इति।

इजरायलसेना उत्तरपश्चिमतटे अगस्तमासस्य २८ दिनाङ्कात् बृहत्प्रमाणेन सैन्यकार्यक्रमं प्रारब्धवती अस्ति । टाइम्स् आफ् इजरायल् इति पत्रिकायाः ​​अनुसारं इजरायलसेना उत्तरपश्चिमतटस्य जेनिन्, तुलकारेम्, तुबास् इति त्रयेषु क्षेत्रेषु हमास-जिहाद्-सङ्गठनानां विनाशं कर्तुं उद्दिश्यते

प्यालेस्टिनीदेशस्य आधिकारिकसमाचारसंस्था "वफा" इत्यनेन ६ दिनाङ्के ज्ञापितं यत् पश्चिमतटे इजरायलस्य सैन्यकार्यक्रमेण अधिकांशः क्षतिः जेनिन् क्षेत्रे एव अभवत् तस्मिन् दिने जेनिन्-नगरे बालकाः, वृद्धाः च सहिताः २१ जनाः मृताः, दर्जनशः जनाः घातिताः, स्थानीयमूलसंरचनानां च बहुधा क्षतिः अभवत्

प्यालेस्टिनी स्थानीय अधिकारी कमल अबू रब्ब: इजरायलसेना १० दिवसेभ्यः निरन्तरं आक्रमणं कृत्वा (जेनिन्) आधारभूतसंरचनायाः क्षतिं कृत्वा स्वसैनिकं निवृत्तवती। इजरायलस्य निवृत्तेः अनन्तरं वयं (पुनर्प्राप्ति) योजनां विकसितुं आपत्कालीनसमित्याः स्वास्थ्यसंकटसमूहस्य निर्माणार्थं मिलितवन्तः। अस्माभिः पूर्वं बहवः आक्रमणानि, विध्वंसाः च अनुभविताः, परन्तु एषः एव दुष्टतमः । क्षतिः सर्वाधिकं विस्तृता आसीत्, स्थानीयजनानाम् अपि महत्तमं हानिम् अकरोत् ।

जेनिन्-नगरस्य निवासिनः स्वगृहं प्रति प्रत्यागच्छन्ति येषु भृशं क्षतिः अभवत् ।

६ दिनाङ्के इजरायलसेना पश्चिमतटस्य जेनिन्-नगरात् निवृत्ता तदा बहवः स्थानीयजनाः स्वगृहं प्रति आगन्तुं आरब्धवन्तः ।

परन्तु जनाः ज्ञातवन्तः यत् तेषां निवासस्थानानां भृशं क्षतिः अभवत् ।

स्थानीय निवासी: इजरायलसेना गृहात् बहिः प्रत्यक्षतया प्रविष्टवती, अधुना अत्र किमपि नास्ति। दिष्ट्या केवलं गृहमेव एवं जातम् न तु मम कुटुम्बम्। इजरायलसेना अत्र सर्वं आक्रमितवती, अधुना किं कर्तव्यमिति न जानीमः।

इजरायल-कार्यक्रमस्य समये जेनिन्-क्षेत्रे सहस्राणि प्यालेस्टिनी-निवासिनः बलात् विस्थापिताः अभवन् । सम्प्रति स्थानीयजलविद्युत्सेवाः अद्यापि पुनः न स्थापिताः, इजरायलसेनायाः कृते प्रायः २० किलोमीटर् यावत् मार्गाः खनिताः क्षतिग्रस्ताः च सन्ति

स्थानीयनिवासिनः : १.यदा इजरायलसेना अत्र आगता तदा ते बुलडोजरैः सर्वं नाशयितुं आरब्धवन्तः । वाहनानि गृहाणि च सर्वं आक्रम्य अस्माकं गृहं परितः कृतवन्तः । अयं गतकालात् वयं भयेन जीवामः, अत्र जलं विद्युत् वा नास्ति।