समाचारं

अमेरिकी रक्षासचिवः कथयति यत् सः युक्रेनदेशाय अन्यं २५ कोटि डॉलरं सैन्यसहायतां दास्यति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

षष्ठे दिनाङ्के युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की पाश्चात्यदेशानां नेतृत्वे युक्रेनदेशस्य रक्षासम्पर्कसमूहस्य सभायां भागं ग्रहीतुं जर्मनीदेशम् आगतः।

अमेरिकीरक्षामन्त्रिणा सह समागमे ज़ेलेन्स्की पुनः पाश्चात्यदेशेभ्यः आह्वानं कृतवान् यत् युक्रेनदेशः रूसीक्षेत्रे सैन्यलक्ष्यं प्रहारार्थं पश्चिमेण प्रदत्तानां दीर्घदूरपर्यन्तं शस्त्राणां उपयोगं कर्तुं अनुमतिं ददतु। अमेरिकी रक्षासचिवः ऑस्टिन् इत्यनेन घोषितं यत् अमेरिका युक्रेनदेशाय २५ कोटि डॉलरमूल्यानां सैन्यसमर्थनस्य नूतनं समूहं प्रदास्यति।

अमेरिकी रक्षासचिवः ऑस्टिन् इत्यनेन उक्तं यत् सैन्यसमर्थने २५ कोटि डॉलरस्य सशस्त्रवाहनानि, टङ्कविरोधीशस्त्राणि, विमानविरोधीशस्त्राणि, रॉकेटप्रणालीनां तोपखानानां च गोलाबारूदं च अन्तर्भवति। ऑस्टिन् इत्यनेन विगतवर्षे युक्रेनदेशस्य वायुसेनायाः कृते संयुक्तराज्यसंस्थायाः पाश्चात्यदेशानां च समर्थनस्य सारांशः अपि उक्तः, यत्र एफ-१६ युद्धविमानानि प्रदत्तानि, युद्धविमानचालकानाम् प्रशिक्षणं च अस्ति

परन्तु रूसीक्षेत्रे प्रहारार्थं दीर्घदूरपर्यन्तं शस्त्राणां प्रयोगे “प्रतिबन्धाः” हर्तुं युक्रेनदेशस्य राष्ट्रपतिस्य जेलेन्स्की इत्यस्य आह्वानस्य स्पष्टतया समर्थनं ऑस्टिन् न कृतवान् सः अवदत् यत् रूसदेशे लक्ष्यविरुद्धं दीर्घदूरपर्यन्तं आक्रमणं कर्तुं अमेरिकाद्वारा प्रदत्तानां शस्त्राणां उपयोगेन रूस-युक्रेन-सङ्घर्षस्य स्थितिः न विपर्यस्तं भविष्यति रूस-देशः सेनायाः प्रदत्तानां सामरिक-क्षेपणास्त्र-प्रणालीनां परिधितः परं सटीक-निर्देशित-बम्ब-प्रहारं कृतवान् संयुक्तराज्यसंस्थायाः द्वारा।

२०२२ तमस्य वर्षस्य फेब्रुवरीमासे युक्रेन-संकटस्य वर्धनानन्तरं अमेरिका-देशः अन्ये च नाटो-देशाः युक्रेन-देशाय बहुप्रमाणेन सैन्यसमर्थनं कृतवन्तः । एसोसिएटेड् प्रेस इत्यस्य आँकडानुसारं युक्रेनदेशाय अमेरिकीसैन्यसमर्थनस्य कुलराशिः ५५.७ अर्ब अमेरिकीडॉलरात् अधिका अस्ति अमेरिकीसमर्थितशस्त्राणां उन्नतस्तरः, व्याप्तिः, विनाशकारीशक्तिः च क्रमेण वर्धिता, उज्बेकिस्तानस्य अमेरिकीदेशस्य उपयोगे प्रतिबन्धाः च अभवन् -निर्मितानि शस्त्राणि अपि पुनः पुनः शिथिलानि अभवन् । रूसदेशः सर्वदा अमेरिका-देशस्य, पाश्चात्य-देशानां च आलोचनां कृतवान् यत् ते युक्रेन-देशाय शस्त्राणि प्रदातुं "अग्नौ इन्धनं योजयन्ति" इति, संघर्षस्य समाधानार्थं अनुकूलं न च इति

©2024 चीन केन्द्रीय रेडियो तथा दूरदर्शन सर्वाधिकार सुरक्षित। अनुज्ञां विना पुनरुत्पादनं वा प्रयोगं वा न कुर्वन्तु ।