समाचारं

ब्रिटिशमाध्यमाः : चीनदेशे अमेरिकीराजदूतेन प्रकाशितं यत् चीनीय-अमेरिका-रङ्गमण्डपयोः सेनापतिभ्यः "आगामिषु कतिपयेषु सप्ताहेषु" दूरभाषः भविष्यति।

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् रिपोर्टर् गुओ युआण्डन्] ६ दिनाङ्के रायटर्स्-पत्रिकायाः ​​प्रतिवेदनानुसारं चीनदेशे अमेरिकीराजदूतः बर्न्स् इत्यनेन ५ दिनाङ्के उक्तं यत् अमेरिकी-भारत-प्रशांत-कमाण्डस्य सेनापतिः पापारो दक्षिण-नाट्य-कमाण्डस्य सेनापतिना सह the chinese people's liberation army in the next few weeks , उद्देश्यं द्वयोः महाशक्तयोः मध्ये सैन्यदुर्बोधं निवारयितुं वर्तते। ग्लोबल टाइम्स् इति पत्रिकायाः ​​संवाददात्रेण साक्षात्कारं कृतवन्तः सैन्यविशेषज्ञाः अवदन् यत् एतेन द्वयोः सैन्ययोः सम्बन्धः स्थिरः भविष्यति।

समाचारानुसारं बर्न्स् अमेरिकी "विदेशनीति" पत्रिकायाः ​​सह ऑनलाइनसाक्षात्कारे अवदत् यत् गतवर्षे अमेरिकादेशेन शङ्कितं "चीनी-टोही-गुब्बारे" पातयित्वा अमेरिकी-चीन-सम्बन्धः ऐतिहासिक-निम्न-स्तरं यावत् पतितः, वाशिङ्गटन-देशः च अस्य अन्वेषणं कुर्वन् आसीत् बीजिंग चैनलेन सह निकटतरं सैन्यसञ्चारं स्थापयितुं। सः अवदत् यत् पपरो "आगामिषु सप्ताहेषु जनमुक्तिसेनायाः दक्षिणनाट्यकमाण्डस्य सेनापतिना सह दूरभाषं कर्तव्यम्" इति ।

अगस्तमासस्य अन्ते चीन-अमेरिका-देशयोः बीजिंग-नगरे सामरिकसञ्चारस्य नूतनं चक्रं कृतम् । चीनस्य विदेशमन्त्रालयस्य आधिकारिकजालस्थले प्रकाशिता सूचना दर्शयति यत् द्वयोः सैन्ययोः नाट्यनेतृभिः सह समुचितसमये वीडियोकॉलं कर्तुं पक्षद्वयं सहमतम्। "चीन-अमेरिकन-सैन्य-रङ्गमण्डपानां नेतारणाम् विषये दूरभाष-कॉलस्य विषये चीन-अमेरिका-देशयोः सैन्य-कूटनीतिक-माध्यमेन संवादः भवति । वयं यथाशीघ्रं वार्ताम् अवाप्नुमः, प्रवक्ता वु कियान् राष्ट्ररक्षामन्त्रालयस्य, अगस्तमासस्य २९ दिनाङ्के नियमितरूपेण पत्रकारसम्मेलने प्रतिक्रियाम् अददात् यदा प्रासंगिकाः प्रश्नाः पृष्टाः।

६ दिनाङ्के ग्लोबल टाइम्स् इति पत्रिकायाः ​​संवाददात्रेण सह सैन्यविशेषज्ञः झाङ्ग जुन्शे इत्यनेन उक्तं यत् चीन-अमेरिका-देशयोः राष्ट्रप्रमुखयोः सैन्फ्रांसिस्को-समागमे यत् सहमतिः प्राप्ता तदनुसारं चीनदेशस्य उच्चस्तरीयसञ्चारः तथा अमेरिकनसैनिकाः, चीन-अमेरिका-रक्षामन्त्रालययोः कार्यसमागमः, चीन-अमेरिका-समुद्रीसैन्यसुरक्षापरामर्शतन्त्रस्य समागमः च क्रमेण पुनः स्थापिताः सन्ति झाङ्ग जुन्शे इत्यनेन विश्लेषितं यत्, “यदि अमेरिकी-भारत-प्रशांत-कमाण्डस्य सेनापतिः, जनमुक्तिसेनायाः दक्षिण-नाट्य-कमाण्डस्य सेनापतिः च दूरभाषं कुर्वन्ति तर्हि एतत् चीनीय-अमेरिका-सैन्यैः अपि नूतनं पदं भविष्यति यत्... राष्ट्रप्रमुखद्वयेन सहमतिः कृत्वा द्वयोः सैन्ययोः सम्बन्धस्य स्वस्थं स्थिरं च विकासं प्रवर्धयति "एतत् पदं सैन्यद्वयस्य सम्बन्धं स्थिरीकर्तुं साहाय्यं करिष्यति।

बर्न्स् इत्यनेन साक्षात्कारे अपि उक्तं यत् अमेरिकादेशः "उभयपक्षस्य उच्चस्तरीयानाम् अधिकारिणां मध्ये एषः संवादः निरन्तरं भवितुं शक्नोति इति बहु आशास्ति" इति । सः अपि अवदत् यत् - "अस्माभिः एतत् सम्बन्धं स्थापयितव्यं यत् यदि कश्चन घटना अथवा दुर्बोधता भवति तर्हि अस्माकं सैन्यनेतृत्वं तनावानां न्यूनीकरणाय, द्वन्द्वस्य विवादस्य वा मध्यस्थतां कर्तुं, पक्षद्वयं तर्कसंगतरूपेण विषयस्य समाधानं कर्तुं च मिलितुं शक्नोति।

अमेरिकी-इण्डो-पैसिफिक-कमाण्ड्-दक्षिण-नाट्य-कमाण्ड्-योः मध्ये किमर्थम् एषः आह्वानः कृतः इति विषये ग्लोबल-टाइम्स्-पत्रिकायाः ​​संवाददातृणा साक्षात्कारं कृतवन्तः विशेषज्ञाः मन्यन्ते यत् एतत् एतयोः संस्थायोः दायित्वेन सह सम्बद्धम् अस्ति संवाददातुः अवगमनानुसारं अमेरिकी-भारत-प्रशांत-कमाण्डस्य "दायित्वक्षेत्रम्" (aor) प्रशान्तमहासागरस्य हिन्दमहासागरस्य च अधिकांशं भागं आच्छादयति, अमेरिकीसेना, नौसेना, वायुसेना, समुद्री च इत्येतयोः उपरि अधिकारक्षेत्रं परिचालनकमाण्डं च अस्ति क्षेत्रे नियोजितः कोर्पः । जनमुक्तिसेनायाः दक्षिणनाट्यकमाण्डस्य अधिकारक्षेत्रे दक्षिणचीनसागरक्षेत्रं समावेशितम् अस्ति, अधिकारक्षेत्रे युद्धकार्यक्रमाः दक्षिणनाट्यकमाण्डस्य उत्तरदायित्वे सन्ति

प्रासंगिकप्रतिवेदनानां जाँचं कृत्वा संवाददाता ज्ञातवान् यत् चीन-अमेरिका-देशयोः नाट्यगृहयोः अधिकारक्षेत्रे स्थितानां सैन्यबलानाम् प्रत्यक्षसम्पर्कस्य सम्भावना सर्वाधिका अस्ति "उदाहरणार्थं, अमेरिकीसैन्यं चीनस्य क्षिशाद्वीपानां प्रादेशिकजलक्षेत्रेषु तथा नान्शाद्वीपानां, झोङ्गशाद्वीपानां च समीपस्थेषु जलेषु वर्षभरि तथाकथितानां 'नौकायानस्य स्वतन्त्रताकार्यक्रमानाम्' संचालनार्थं युद्धपोतानि प्रेषयति स्म सर्वाणि अमेरिकी-भारत-प्रशांत-कमाण्डस्य आज्ञानुसारम्" इति झाङ्ग-जुन्शे अवदत् । तस्मिन् एव काले अमेरिकीयुद्धपोतानां विमानानाञ्च अनुसरणं, निरीक्षणं, निष्कासनं च कर्तुं उत्तरदायी चीनस्य नौसैनिकाः वायुसेनाः च दक्षिणनाट्यकमाण्डस्य आज्ञां प्राप्नुवन्ति झाङ्ग जुन्शे इत्यनेन उक्तं यत् अमेरिकी-भारत-प्रशांत-कमाण्डस्य चीनस्य दक्षिण-रङ्गमण्डपस्य नेतारणाञ्च मध्ये कृतः दूरभाषः मतभेदानाम् अधिकप्रभाविते प्रबन्धने सहायकः भविष्यति तथा च अग्रपङ्क्तिसैनिकानाम् आकस्मिकतया गोलीकाण्डं न भवेत् इति पूर्वानुमानं भवति यत् “आह्वानस्य समये चीनदेशः निश्चितरूपेण पृच्छति अमेरिकी भारत-प्रशांत-कमाण्ड् स्वस्य अग्रपङ्क्ति-सैनिकानाम् नियन्त्रणं कर्तुं, चीनस्य दक्षिण-चीन-सागरस्य द्वीपानां, चट्टानानां च समीपे अवैधरूपेण घुसपैठं त्यक्त्वा तथाकथित-नौकायान-स्वतन्त्रता-कार्यक्रमं कर्तुं, तथा च एतादृशानि कार्याणि स्थगयितुं यत् सहजतया कारणं भवितुम् अर्हति | पक्षद्वयस्य नौसैनिकवायुसेनायोः निकटसम्पर्कः भवति, समुद्रीयवायुदुर्घटनानि च जनयन्ति” इति ।

साक्षात्कारे बर्न्स् "चीन-धमकी" इत्यस्य प्रचारं कर्तुं न विस्मरति स्म, चीनस्य "आक्रामकसैन्यविस्तारस्य" विषये चिन्तितः इति दावान् कृतवान्, अमेरिकी-सहयोगिनां फिलिपिन्स्-जापान-देशयोः विरुद्धं चीनीय-नौसेनायाः "आक्रामक-भयङ्कर-व्यवहारस्य" विषये च चिन्तितः इति दावान् अकरोत् झाङ्ग जुन्शे इत्यस्य मतं यत् दक्षिणचीनसागरे वर्तमानः तनावः फिलिपिन्स्-देशस्य नित्यं उल्लङ्घनानां, उत्तेजनानां च कारणेन अस्ति चीनदेशः अपि बहुवारं अमेरिका-देशं चीनस्य प्रादेशिक-संप्रभुतायाः, दक्षिण-चीन-सागरे समुद्रीय-अधिकारस्य, हितस्य च गम्भीरतापूर्वकं सम्मानं कर्तुं, प्रेरणं त्यजतु इति आह तथा दक्षिणचीनसागरे फिलिपिन्स्-देशस्य उल्लङ्घनानां, उत्तेजनानां च समर्थनं कृत्वा, तस्य क्षेत्रीयशान्तिं स्थिरतां च चीन-अमेरिका-सम्बन्धानां समग्रस्थितेः रक्षणार्थं व्यावहारिककार्याणि कर्तुं च।