समाचारं

द्रवितलोहं पातयन् : रूसी-युक्रेन-युद्धक्षेत्रे एतत् भयंकरं शस्त्रं प्रादुर्भूतम्

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी न्यूजवीक् जालपुटे २ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अद्यतनसामाजिकमाध्यमेषु दृश्यमानं यत् युक्रेनदेशस्य ड्रोन्-यानानि उष्ण-उज्ज्वल-गलित-धातुः काननेषु सिञ्चन्ति यत्र तेषां प्रतिद्वन्द्विनः निगूढाः भवेयुः, यत्र यत्र गच्छन्ति तत्र तत्र अग्निः प्रज्वलितः, वने च अग्नयः प्रज्वलिताः शस्त्राणां गोलाबारूदानां च विस्फोटः। केचन विश्लेषकाः अवदन् यत् युक्रेनदेशेन पातितं थर्माइट् थर्माइट् आसीत् स्यात् ।

01

इस्पातः अपि द्रवितुं शक्नोति

१८९३ तमे वर्षे जर्मन-रसायनशास्त्रज्ञः गोल्डश्मिट् इत्यनेन यदृच्छया थर्माइट्-विक्रियायाः आविष्कारः कृतः । थर्माइट् प्रायः एल्युमिनियमचूर्णस्य लोहस्य आक्साइडस्य च मिश्रणं भवति, यत् जलस्य अधः दह्य २००० डिग्री सेल्सियसतः अधिकं तापमानं जनयितुं शक्नोति इस्पातः अपि द्रवीभवति अथवा वायुरूपे अपि परिणमति

थर्माइट् हिंसकरूपेण दहति, अग्नयः अत्यन्तं दुष्करं करोति च पाश्चात्यसैन्यमण्डलानि पूर्वस्य युद्धक्षमताम् शीघ्रमेव अवगतवन्तः । १९१५ तमे वर्षे जर्मन-देशस्य जेपेलिन्-यानेन लण्डन्-नगरे थर्माइट्-आग्नेय-बम्बाः पातिताः, अतः पाण्डोरा-इत्यस्य पेटी उद्घाटिता ।

थर्माइट् बम्बं पातयन्तं ड्रोन् इत्यस्य योजनाबद्धं चित्रम् । ब्रिटिशस्य "सशस्त्रहिंसायाः विरोधं कुर्वन्तु" इति जालपुटस्य चित्रम्/स्क्रीनशॉट्

द्वितीयविश्वयुद्धकाले उत्तराफ्रिकातः यूरोपपर्यन्तं सर्वेषु प्रमुखेषु युद्धक्षेत्रेषु थर्माइट् दृश्यते स्म विशेषतः ग्रेनेड्रूपेण निर्मितस्य अनन्तरं पदातिसेनायाः कवचविरोधीशस्त्रम् इति वक्तुं शक्यते स्म

अल्पकाले एव महतीं तापं मुक्त्वा थर्माइट्-ग्रेनेड् इस्पातस्य ब्रीच्-खण्डं दग्धुं, इञ्जिन-खण्डं द्रवयितुं, शत्रु-तोपं, टङ्कं च प्रत्यक्षतया स्क्रैप् कर्तुं शक्नोति

परन्तु थर्माइट् अपि अतीव खतरनाकं भवति एकदा मानवशरीरस्य सम्पर्कं कृत्वा न केवलं व्यापकं दाहं जनयति, अपितु विषाक्तधूमस्य निःश्वासेन श्वसनक्षतिः, संक्रमणं, निर्जलीकरणं, अङ्गविफलता च भवितुम् अर्हति, येन आजीवनं क्षतिः भवति

मैक्गिल् विश्वविद्यालयस्य आधिकारिकजालस्थलस्य अनुसारं वियतनामयुद्धकाले अमेरिकीसैन्येन थर्माइट् बम्बस्य उपयोगेन कृषिभूमिः, वनस्पतयः, गृहाणि च विशालाः क्षेत्राणि दग्धानि, येन स्थानीयजनानाम् जीवनस्य सम्पत्तिस्य च अप्रमेयहानिः अभवत्

02

अमेरिकादेशः युक्रेनदेशाय थर्माइट् बम्बं प्रदातुं शक्नोति

शीतयुद्धस्य समाप्तेः अनन्तरं अमेरिकादेशेन अस्थायीरूपेण थर्माइट्-बम्बस्य उत्पादनं त्यक्तम् ।

परन्तु रूस-युक्रेन-देशयोः मध्ये द्वन्द्वस्य प्रारम्भानन्तरं २०२३ तमस्य वर्षस्य अक्टोबर्-मासे अमेरिका-देशेन उच्च-प्रोफाइल-सहितं घोषितं यत् ए.ए. विदेशीयमाध्यमानां मतं यत् "तेषु केचन युक्रेनदेशे प्रवहन्ति स्म" इति ।

अमेरिकननिर्मितः ए एन्-एम१४ थर्माइट् ग्रेनेड् । अमेरिकीसेनायाः आधिकारिकजालस्थलस्य चित्रम्/स्क्रीनशॉट्

अमेरिकीसेनायाः आधिकारिकजालस्थले उक्तं यत् एषः प्रकारः ग्रेनेड् ४० सेकेण्ड् यावत् दहति, १२ मि.मी.

प्रत्यक्षबाह्यसहायतायाः अतिरिक्तं युक्रेनदेशस्य "डिफेन्स् एक्स्प्रेस्" इति जालपुटस्य अनुसारं देशस्य सैन्य औद्योगिक उद्यमाः अपि पाश्चात्यसाधनानाम्, प्रौद्योगिक्याः च उपयोगं कृत्वा स्वस्य थर्माइट् गोलाबारूदं निर्मातुं आरब्धवन्तः

"स्टील हॉर्नेट्" इति युक्रेनदेशस्य निजीशस्त्रनिर्माता अस्ति यः 3d मुद्रणद्वारा उत्पादितानां थर्माइट् बम्बानां भारः ५०० ग्रामात् न्यूनः भवति, बृहत्तमस्य भारः च प्रायः २.५ किलोग्रामः भवति

समाचारानुसारम् एतयोः द्वयोः प्रकारयोः गोलाबारूदयोः पूर्वः १० सेकेण्ड्-अन्तरे कृश-इस्पात-प्लेट्-द्वारा दहितुं शक्नोति, उत्तरः तु ६ मि.मी.-अधिक-स्थूलतायाः इस्पात-प्लेट्-द्वारा दहितुं शक्नोति, येन प्रायः १० से.मी.

प्रहारस्य सटीकतायां सुधारं कर्तुं "स्टील हॉर्नेट्" इत्यनेन थर्माइट् बम्बेषु चुम्बकीयघटकाः अपि स्थापिताः, तथा च ३० मीटर् तः अधः अति-निम्न-उच्चता-वितरण-विधिनाम् उपयोगस्य अनुशंसा कृता, येन बम्बाः लक्ष्यात् उच्छ्रिताः न भवन्ति

03

एकः घातकः "नवाचारः" ।

अमेरिका-पश्चिमयोः साझेदारी-समर्थनेन रूस-युक्रेन-युद्धक्षेत्रे थर्माइट-गोलाबारूदं बृहत्प्रमाणेन स्थापितं भवति इति विविधानि संकेतानि सन्ति

"फोर्ब्स्" पत्रिकायाः ​​जालपुटस्य अनुसारम् अस्मिन् वर्षे जूनमासस्य अन्ते युक्रेनदेशेन प्रकाशितस्य युद्धवीडियोमध्ये थर्माइट्-गोलाबारूदस्य उपयोगेन "विशेष-ड्रोन्"-इत्यस्य दृश्यं दृश्यते स्म

युक्रेनदेशस्य ड्रोन् नालीदारधातुटाइलैः आच्छादितस्य भवनस्य उपरि आघातं कृत्वा आतिशबाजी इव श्वसितवान्, स्फुलिङ्गाः उड्डीय धातुछतद्वारा शीघ्रं दग्धः इति भिडियायां दर्शितम्।

सैन्यविशेषज्ञाः दर्शितवन्तः यत् उपर्युक्तानि लक्षणानि थर्माइट्-बम्बस्य लक्षणैः सह सङ्गतानि सन्ति - दुर्लभतया विस्फोटं कुर्वन्ति, बहु धूमः न भवति, उच्चतापमानेन च दह्यन्ते

अमेरिकी "न्यूजवीक्" इति जालपुटे अपि उक्तं यत् थर्माइट् बम्बाः युक्रेनदेशस्य सैन्यविमानचालकानाम् "प्रियशस्त्रेषु अन्यतमम्" अभवन् ।

युक्रेनदेशेन मुक्ताः थर्माइट् इत्यस्य उपयोगेन युद्धस्य चित्राणि । फोर्ब्स् पत्रिकायाः ​​जालपुटस्य चित्रम्/स्क्रीनशॉट्

तदतिरिक्तं अस्मिन् वर्षे जुलैमासे अमेरिकीमाध्यमेन "समीचीनतया पूर्वानुमानं कृतम्" यत् युक्रेनदेशः "रूसी ऊर्जासुविधासु अधिकाधिकं आक्रमणं कर्तुं थर्माइट्-प्रयोगं करिष्यति" इति

मासाधिकं अनन्तरं रूसदेशे तैलशोधनालयाः, तैलनिक्षेपाः, उपकेन्द्राणि च १५० तः अधिकैः ड्रोन्-यानैः बृहत्प्रमाणेन आक्रमणं कृतम् ।

अद्यतनकाले ड्रोन्-यानेन काननानि दहनार्थं थर्माइट्-सिञ्चनस्य विषये पाश्चात्य-माध्यमेन एतत् "सैन्य-नवीनीकरणम्" इति अपि दावितम् ।