समाचारं

चीनपेय-पेय-सङ्घः : ४५ व्हिस्की-कम्पनयः उत्पादनं कर्तुं वा निर्माणाधीनं वा निर्माणं कर्तुं वा चरणे सन्ति ।

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टरः किन् शेंगनान्) सितम्बर् ५ दिनाङ्कात् ७ सितम्बर् पर्यन्तं चीनमद्यपानसङ्घस्य तथा अनेकानाम् यूनिट्-द्वारा आयोजिते प्रथमे चीन-अन्तर्राष्ट्रीय-व्हिस्की-विकास-सम्मेलने चीन-मद्यपान-सङ्घस्य व्हिस्की-व्यावसायिक-समितेः महासचिवः युआन् यू-इत्यनेन साझां कृतम् "चीन-मद्य-उद्योग-सङ्घस्य २०२४ चीन-व्हिस्की-उद्योग-विकास-प्रतिवेदनस्य" अनुसारं, प्रतिवेदनस्य आँकडानि दर्शयन्ति यत् पूर्वमेव ४५ व्हिस्की-कम्पनयः निर्माणस्य अथवा उत्पादनस्य, अथवा निर्माणस्य चरणे सन्ति, येषु २६ उत्पादने सन्ति तदतिरिक्तं राष्ट्रियमानकं "स्प्रिट्स् कृते गुणवत्तायाः आवश्यकताः भागः १: व्हिस्की" इति अस्मिन् वर्षे अन्ते विमोचनस्य अपेक्षा अस्ति ।
प्रतिवेदने दर्शितं यत् विभिन्नकच्चामालस्य, ब्रेविंग् प्रक्रियायाः च अनुसारं व्हिस्की मुख्यतया माल्ट् व्हिस्की, ग्रेन् व्हिस्की, मिश्रितविस्की इति विभक्तः अस्ति २०२३ तमे वर्षे चीनदेशे आयातितानां स्प्रिट्-मात्रायां ऊर्ध्वगामिनी प्रवृत्तिः दृश्यते, तथा च व्हिस्की-मात्रायां न्यूनता भविष्यति, मूल्यानि च वर्धयिष्यन्ति volume. २०२३ तमे वर्षे चीनस्य कुलव्हिस्की-उत्पादनक्षमता ५०,००० किलोलीटर-अङ्कं अतिक्रान्तवती, वर्षे वर्षे १२७% वृद्धि-दरः, प्रथमवारं तस्मिन् एव वर्षे ३२,६०० किलोलीटर-रूप्यकाणां कुल-व्हिस्की-आयात-मात्राम् अतिक्रान्तवती
सभायां युआन् युए इत्यनेन परिचयः कृतः यत् चीनस्य व्हिस्की-उद्योगस्य अन्तिमेषु वर्षेषु उदयः केवलं प्रसारण-पदे एव सीमितः नास्ति, अपितु चीनस्य व्हिस्की-उत्पादने परियोजनानिर्माणे च परिणतः अस्ति आँकडानुसारं पूर्वमेव ४५ कम्पनयः सन्ति ये निर्माणाधीनाः सन्ति अथवा उत्पादनं कुर्वन्ति अथवा निर्माणं कर्तव्याः सन्ति, येषु १२ प्रान्ताः, नगरपालिकाः, स्वायत्तप्रदेशाः च सन्ति, येषु २६ उत्पादनं, १० निर्माणाधीना, ८ निर्माणं, १ च सन्ति परीक्षणसञ्चालने अस्ति। चीनस्य व्हिस्की-उत्पादनक्षमतायाः परिमाणस्य दृष्ट्या चीनस्य व्हिस्की-उद्योगस्य वास्तविक-आसवन-उत्पादन-क्षमता ४५,००० किलोलीटर, कुल-निर्मित-आसवन-उत्पादन-क्षमता ८०,००० किलोलीटर, कुल-उत्पादन-क्षमता-विकास-योजना च २५०,००० किलो-लीटरः अस्ति
प्रतिवेदने इदमपि ज्ञायते यत् २०२३ तमे वर्षे शीर्षदशविस्की-उपभोगविपणयः बीजिंग, शाङ्घाई, गुआङ्गझौ, शेन्झेन्, चेङ्गडु, ज़ियामेन्, तियानजिन्, सुझोउ, यान्ताई, डोङ्गगुआन् च सन्ति ई-वाणिज्य-मञ्चस्य jd.com इत्यस्य आँकडानुसारं २०२३ तमे वर्षे विक्रयस्य आधारेण शीर्षदश आयातिताः ब्राण्ड् मुख्यतया यूनाइटेड् किङ्ग्डम्, जापान, अमेरिकादेशेभ्यः आगमिष्यन्ति
चीनदेशे आयातितस्य व्हिस्की इत्यस्य गहनकृष्या व्हिस्की उपभोक्तृविपण्यं उद्घाटितम्, विविधीकरणं प्राप्तम्, घरेलुव्हिस्की इत्यस्य अधिकविपण्यस्य अवसराः च प्रदत्ताः घरेलु-व्हिस्की-एकल-उत्पादानाम् विक्रय-आयः १०० युआन्/लीटरतः २५०० युआन्/लीटरपर्यन्तं भवति, मुख्यतया अफलाइन-चैनलेषु, ऑनलाइन-चैनलेषु, निजीचैनलेषु च केन्द्रितः अस्ति ।
युआन् युए इत्यनेन उक्तं यत् ब्राण्ड्-उत्पादनक्षेत्राणां महत् प्रभावः अस्ति, यत् घरेलु-व्हिस्की-इत्यस्य ब्राण्ड्-गुणवत्ता-विषये अपि परिश्रमं कर्तुं, चीनीय-लक्षण-विस्की-उत्पादानाम्, मानक-प्रणालीनां च विकासः अपि आवश्यकः अस्ति
इदमपि अवगम्यते यत् नवसंशोधितं राष्ट्रियमानकं "स्प्रिट्स् कृते गुणवत्तायाः आवश्यकताः भागः १: व्हिस्की" अस्य वर्षस्य अन्ते विमोचनस्य अपेक्षा अस्ति "स्प्रिट्स् कृते गुणवत्तायाः आवश्यकताः भागः १:" इति मसौदे मानके व्हिस्की इत्यस्य परिभाषा, वृद्धावस्था च व्हिस्की" पूर्वं मुक्ताः विशिष्टाः प्रावधानाः समये एव क्रियन्ते इत्यादयः यथा माल्ट् व्हिस्की इत्यस्य वयः वर्षद्वयात् न्यूनं न भवति तथा च ओक-पिपासासु वयः करणीयः; एकमाल्ट-व्हिस्की न्यूनातिन्यूनं ओक-पिपासासु वयः करणीयः वर्षत्रयं धान्यस्य व्हिस्की इत्यस्य वृद्धत्वं न भवति, परन्तु काष्ठस्य पिपासासु वृद्धत्वं भवितुमर्हति, न्यूनातिन्यूनं वर्षद्वयं यावत् वृद्धा भवितुमर्हति;
तदतिरिक्तं चीनमद्यपानसङ्घेन प्रक्षेपिताः अथवा विमोचिताः समूहमानकाः चीनीयव्हिस्कीउत्पादप्रमाणीकरणनियमाः, चीनीयव्हिस्कीस्वादनकपस्य डिजाइनविनिर्देशाः सामान्या आवश्यकताः इत्यादयः अपि सन्ति
सम्पादक तांग झेंग
मु क्षियाङ्गटोङ्ग द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया