समाचारं

गर्म सेवायां "हृदय" कड़ी - झेजियांग यूनिकॉम सेवा स्टार हू डोंग्युन् स्मरण

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

टोङ्गलुनगरस्य जिन्हुआ रोड् व्यापारभवने एकः विक्रेता अस्ति यः समर्पितः सदैव च हसति - हू डोंग्युन् मार्च २०२३ तमे वर्षे चीन यूनिकॉम टोङ्गलु काउण्टी शाखायां सम्मिलितस्य अनन्तरं सा सर्वदा "सेवा प्रथमं, ग्राहकं प्रथमं" सेवा इति सिद्धान्तस्य पालनम् अकरोत् अवधारणा, निष्कपटता, व्यावसायिकता च असंख्यग्राहकानाम् विश्वासं प्रशंसां च प्राप्तवन्तः। स्वस्य साधारणस्थाने हू डोङ्ग्युन् "चाइना यूनिकोमः उत्तमसेवाः प्रदाति, ग्राहकानाम् हृदयेन सेवां च करोति" इति प्रतिज्ञां लघुकर्मणां माध्यमेन पूरयति ।
हू डोङ्ग्युन् यथासाधारणं व्यापारभवने व्यस्तः आसीत् यदा सहसा तस्य कृते फ़ोनः आगतवान्। दूरभाषस्य परेऽन्ते स्थितस्य एकस्य पुरुषस्य चिन्तापूर्णः स्वरः आगतः - "नमस्ते, अहं अधुना कार्ये अतिव्यस्तः अभवम्। मम मातापितृगृहे ब्रॉडबैण्डस्य नवीकरणं न कृतम्। जालस्य विच्छेदः भवितुं प्रवृत्तः अस्ति। वृद्धानां कृते अस्ति।" तेषां वयसः कारणात् चलने कष्टम्। हू डोङ्ग्युन् तत्क्षणमेव तं सान्त्वयति स्म यत् "चिंता मा कुरु, अहं भवतः कृते व्यापारं कर्तुं भवतः द्वारे आगन्तुं शक्नोमि।"
परेण दिने प्रातःकाले हू डोङ्ग्युन् स्वस्य कार्यपुटं स्थापयित्वा ग्राहकस्य गृहम् आगतः । सा धैर्यपूर्वकं ग्राहकस्य ब्रॉडबैण्ड् नवीकरणव्यापारं सम्पादयितुं साहाय्यं कृतवती, संचारप्रक्रियायाः कालखण्डे सा ग्राहकस्य उपयोगाभ्यासान् सावधानीपूर्वकं अवगच्छति स्म ग्राहकस्य आवश्यकतायाः आधारेण सा अधिकं अनुकूलं उपयुक्तं च संकुलं अनुशंसितवती यत् "भवन्तः प्रायः अन्तर्जालस्य अधिकवारं उपयोगं कुर्वन्ति । अस्मिन् संकुलस्य न केवलं उत्तमः प्रवाहः अस्ति यः भवतः अन्तर्जाल-उपयोग-अभ्यासैः आवश्यकताभिः च सङ्गतः भवति, अपितु भवतः बहु रक्षितुं अपि शक्नोति " लागत।"
व्यापारं सम्पादयन् हू डोङ्ग्युन् अपि ग्राहकस्य जालसाधनानाम् अवलोकनं कर्तुं न विस्मरति स्म । सा अवाप्तवती यत् यद्यपि ग्राहकस्य रूटरस्य सामान्यतया उपयोगः कर्तुं शक्यते तथापि सः प्राचीनः मॉडलः अस्ति, यत् जालवेगस्य स्थिरतां प्रभावितं करोति । अतः सा सुझावम् अयच्छत् यत् ग्राहकः तस्य स्थाने अधिकं उन्नतं यन्त्रं स्थापयतु तथा च हू डोङ्ग्युन् इत्यस्य सावधानीपूर्वकं सेवां दृष्ट्वा कारणानि लाभानि च विस्तरेण व्याख्यातवती यत् "एते विवरणानि अन्तर्जाल-अनुभवं प्रभावितं करिष्यन्ति इति निष्पद्यते! भवतः कृते धन्यवादः so kind मम विषये सम्यक् चिन्तयतु।”
सम्पूर्णे प्रक्रियायां हू डोङ्ग्युन् सदैव व्यावसायिकं मैत्रीपूर्णं च मनोवृत्तिं धारयति स्म, भवेत् सा व्यापारसञ्चालनस्य सम्मुखीभवति स्म वा ग्राहकप्रश्नानां उत्तरं ददाति स्म वा, सा सावधानीपूर्वकं भवति स्म । तस्याः रोगीसेवायाः अनन्तरं ग्राहकस्य ब्रॉडबैण्ड-नवीकरणं, उपकरण-उन्नयनं च सफलतया सम्पन्नम्, जालं सामान्यं भवति, उपयोक्तृ-अनुभवः च महत्त्वपूर्णतया सुधरितः
हू डोंग्युन् सफलसेवायाः कारणात् न स्थगितवान् ग्राहकानाम् आवश्यकताः विविधाः सन्ति केवलं स्वव्यापारस्तरं निरन्तरं सुधारयित्वा एव सः ग्राहकानाम् अपेक्षां अधिकतया पूरयितुं शक्नोति। दैनन्दिनकार्य्ये सा सर्वदा शिक्षणस्य प्रति सकारात्मकं दृष्टिकोणं धारयति, कम्पनीद्वारा आयोजितेषु विविधप्रशिक्षणेषु भागं गृह्णाति, नवीनतमव्यापारज्ञानं सेवाकौशलं च निपुणतां प्राप्तुं प्रयतते न केवलं व्यापारकार्यालये सा उत्तमं प्रदर्शनं करोति, अपितु सा प्रायः समुदायस्य गभीरं गन्तुं, ग्राहकानाम् आवश्यकतां अवगन्तुं, सक्रियरूपेण सहायतां सेवां च दातुं स्वस्य अवकाशसमयस्य उपयोगं करोति
ग्राहकानाम् पूर्णतया सेवां कर्तुं एषा भावना एव हू डोङ्ग्युन् टोङ्गलुनगरस्य जिन्हुआ रोड् व्यापारभवनस्य सेवामापदण्डं जनयति। सा जानाति यत् ग्राहकेन सह प्रत्येकं सम्पर्कः ग्राहकेन सह हृदयतः हृदयं यावत् संवादः भवति। प्रत्येकं सावधानसेवा ग्राहकानाम् उष्णतां विश्वासं च आनेतुं शक्नोति। (xianning news network) ९.
प्रतिवेदन/प्रतिक्रिया