समाचारं

अलीबाबा क्लाउड् यूथ् क्लाउड् यूनेस्को वार्षिकसम्मेलने भागं ग्रहीतुं आमन्त्रितः अभवत् तथा च सः दूरस्थक्षेत्रेभ्यः २०० तः अधिकानि एआइ क्लाउड् कक्षाः दानं कृतवान् अस्ति।

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

६ सितम्बर् दिनाङ्के समाचारानुसारं संयुक्तराष्ट्रसङ्घस्य शैक्षिकवैज्ञानिकसांस्कृतिकसङ्गठनेन (युनेस्को) अद्यैव पेरिस्नगरे स्वस्य मुख्यालये वार्षिकसम्मेलनकार्यक्रमः "डिजिटल लर्निंग वीक" इति आयोजितः अलीबाबा क्लाउड् क्लाउड् दलेन अलीबाबा इत्यस्य हरित-कम-कार्बन-प्रगतेः साझेदारी कृता तथा च आयोजने क्लाउड् कम्प्यूटर् तथा एआइ इत्यस्य उपयोगः चीनदेशे ग्रामीणशिक्षायाः डिजिटलीकरणस्य स्थायित्वस्य च विषये जनकल्याणप्रथानां चिन्तनानां च समर्थनं करोति एआइ चीनदेशस्य दूरस्थक्षेत्रेषु कक्षासु क्लाउड् करोति, येन 180,000 प्राथमिक-माध्यमिकविद्यालयस्य छात्राः शिक्षकाः च लाभान्विताः भवन्ति . एतत् द्वितीयं वर्षं क्रमशः युवामेघदलेन सम्मेलने भागं गृहीतम् अस्ति तथा च एतत् एकमात्रं चीनीयशिक्षादानपरियोजना अस्ति यत् भागं ग्रहीतुं आमन्त्रिता अस्ति।
अलीबाबा मेघ युवा मेघदलः यूनेस्को वार्षिकसभायां भागं गृहीतवान् (दक्षिणतः द्वितीयः)
यूनेस्को-अङ्कीय-शिक्षणसप्ताहः प्रतिवर्षं यूनेस्को-संस्थायाः महत्त्वपूर्णः आधिकारिकः कार्यक्रमः अस्ति । सभायां उपस्थिताः अतिथयः विभिन्नदेशानां शिक्षामन्त्रिणः सूचनाप्रौद्योगिक्याः वा, वरिष्ठनीतिनिर्मातारः, अन्तर्राष्ट्रीयसङ्गठनानां विशेषज्ञाः, सुप्रसिद्धाः शैक्षणिकशोधकाः च सन्ति अस्मिन् वर्षे यूनेस्को-अङ्कीय-शिक्षण-सप्ताहस्य विषयः जनकेन्द्रितं, पर्यावरण-अनुकूलं शैक्षिक-निर्माणं, कृत्रिम-बुद्धि-शिक्षणं च साकारं कर्तुं केन्द्रितः अस्ति, यत्र डिजिटल-परिवर्तनस्य हरित-शिक्षायाः च परस्परसम्बन्धस्य अन्वेषणं विशेषतया बलं दत्तम् अस्ति |.
अलीबाबा मेघशिक्षायाः वरिष्ठः उपाध्यक्षः युवामेघछात्रसहायताकार्यक्रमस्य प्रमुखः च हुआङ्ग गुइजिंग् इत्यनेन यूनेस्को-कार्यक्रमे अलीबाबा-संस्थायाः त्रीणि प्रमुखाणि न्यून-कार्बन-उत्सर्जन-निवृत्ति-रणनीतयः साझाः कृताः : दक्षतायां सुधारं कर्तुं प्रौद्योगिकी-नवीनीकरणं, ऊर्जा-परिवर्तनं, प्रतिभागि-पारिस्थितिकी-विज्ञानं च प्रवर्तयितुं तेषु अलीबाबा क्लाउड् स्वनिर्मितदत्तांशकेन्द्रेषु विद्युत्प्रयोगदक्षतायाः (pue) निरन्तरसुधारात् आरभ्य, अलीबाबा क्लाउड् इत्यस्य स्वनिर्मितदत्तांशकेन्द्रेषु स्वच्छविद्युत्प्रयोगस्य अनुपातस्य निरन्तरसुधारपर्यन्तं, महत्त्वपूर्णां भूमिकां निर्वहति, पेरिस-ओलम्पिकस्य न्यून-कार्बन-ओलम्पिकस्य साकारीकरणम् अलीबाबा-मेघः ऊर्जा-बचतस्य माध्यमेन हरितं न्यून-कार्बन-मेघं च निर्मातुं कठिनं कार्यं कुर्वन् अस्ति, यत् महत्त्वपूर्णं योगदानं दत्तवान् अस्ति
पेरिस् ओलम्पिकं शतप्रतिशतम् अलीबाबा क्लाउड् इत्यत्र भविष्यति
तस्मिन् एव काले डिजिटलशिक्षायाः क्षेत्रे अलीबाबा "शिक्षायाः डिजिटलरूपान्तरणस्य सहायतायै प्रौद्योगिक्याः उपयोगः" इति अवधारणायाः अपि अभ्यासं निरन्तरं कुर्वन् अस्ति, येन अत्याधुनिकप्रौद्योगिकीः अधिकं सामाजिकमूल्यं प्रयोक्तुं शक्नुवन्ति २०२१ तमे वर्षात् अलीबाबा-संस्थायाः ग्रामीणपुनरुत्थानस्य सहायतायै हॉट्-स्पॉट्-योजना प्रकाशिता अस्ति अविकसितक्षेत्रेषु विद्यालयाः सूचनासुधारार्थं सहायतां कर्तुं प्रौद्योगिक्याः आधारभूतसंरचना बालानाम् डिजिटलसृजनशीलतां पूर्वं उत्तेजितुं शक्नुवन्ति तथा च शैक्षिकसमतायाः प्रवर्धनार्थं प्रौद्योगिक्याः उपयोगं कर्तुं शक्नुवन्ति एषा परियोजना संयुक्तराष्ट्रसङ्घस्य १७ स्थायिविकासलक्ष्यक्रियासु अपि अन्यतमा अस्ति।
संयुक्तराष्ट्रसङ्घस्य १७ स्थायिविकासलक्ष्याणां विषये कार्याणि
हुआङ्ग गुइजिंग् इत्यनेन परिचयः कृतः यत् "ai cloud classroom" अलीबाबा क्लाउड् शैडोलेस क्लाउड् कम्प्यूटर इत्यस्य प्रौद्योगिक्याः आधारेण विकसितम् अस्ति, कम्प्यूटिंग् तथा भण्डारणौ द्वौ अपि क्लाउड् मध्ये सन्ति, यत् सदा स्थायि प्रदर्शनयुक्तं क्लाउड् प्राप्तुं शक्यते, कोऽपि संचालनः नास्ति तथा च अनुरक्षणस्य आवश्यकता वर्तते, तथा च सुरक्षा स्थिरता च सुपरकम्प्यूटरे विश्वस्य अग्रणीः एआइ बृहत् मॉडल् क्षमताः निर्मिताः सन्ति, येन ग्रामीणशिक्षकाणां छात्राणां च नवीनतम-it-प्रौद्योगिक्याः अनुभवाय सीमां व्ययः च बहुधा न्यूनीकरोति तस्मिन् एव काले वुयिंग्युन् सङ्गणकस्य विद्युत्-उपभोगः पारम्परिकसङ्गणकस्य १/४ भागः भवति । वर्तमान समये चीनदेशस्य २० तः अधिकेषु प्रान्तेषु २०० तः अधिकेषु विद्यालयेषु "युवामेघः" सफलतया कार्यान्वितः अस्ति, येन १८०,००० प्राथमिकमाध्यमिकछात्राणां शिक्षकाणां च लाभः अभवत्, स्थानीयसूचनाशिक्षावातावरणे च महती उन्नतिः अभवत्
किन्घाई प्रान्तस्य शिनैहाई नगरे चतुर्थश्रेणीयाः छात्राः एआइ क्लाउड् कक्षायां एआईजीसी प्रौद्योगिक्याः अनुभवं कुर्वन्ति
यूनेस्को सम्मेलने हुआङ्ग गुइजिङ्ग् इत्यनेन एआइ-शिक्षकस्य "xiaoying" इत्यस्य नवीनतमकार्यं अपि प्रदर्शितम् । अस्मिन् डिजिटलमानवविश्वकोशप्रश्नोत्तरं, पाठयोजनानिर्माणं, पाठ्यक्रमसामग्रीनिर्माणं, शिक्षणस्थितिविश्लेषणं च इत्यादीनि कार्याणि सन्ति, ये शिक्षकाणां भारं न्यूनीकर्तुं कार्यक्षमतां च वर्धयितुं शक्नुवन्ति, तथा च व्यक्तिगतशिक्षणशिक्षणस्य साकारीकरणे सहायतां कर्तुं शक्नुवन्ति गतवर्षे प्रकाशितस्य शिक्षायां अनुसन्धानस्य च सामान्यकृत्रिमबुद्धेः विषये यूनेस्को-संस्थायाः मार्गदर्शनस्य सन्दर्भेण एतत् अनुप्रयोगं विकसितम्, मानवकेन्द्रितस्य डिजाइन-पद्धतेः उपयोगेन। कृत्रिमबुद्धेः समर्थनेन शिक्षकैः छात्रैः च शैक्षणिकसम्पदानां उत्तमः उपयोगः भवतु। भविष्ये शिक्षाविभागेन सह सहकार्यं कृत्वा वुयिंग् अधिकानि बृहत्-परिमाणस्य शैक्षिक-अनुप्रयोगानाम् विकासं करिष्यति ये स्थानीय-शैक्षणिक-स्थितीनां अनुरूपाः सन्ति |.
"सर्वः शिक्षायाः हरितशिक्षायाः च डिजिटलरूपान्तरणस्य भागः भवति स्थायिविकासं अधिकं प्रवर्धयितुं शक्नोति।
प्रतिवेदन/प्रतिक्रिया