समाचारं

नूतन ऊर्जावाहनानां परिपालनं अधिकाधिकं महत् भवति किं अद्यापि बहिः तस्य मरम्मतं कर्तुं न शक्यते? किं एतदपि कारणं यत् कारमूल्यानि न्यूनानि न्यूनानि भवन्ति?

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

देशे यथा यथा अधिकाधिकाः नूतनाः ऊर्जावाहनानि सन्ति तथा तथा बहवः लघुसाझेदाराः नूतनानां ऊर्जावाहनानां चयनं कृतवन्तः अपि च, निरन्तरं नूतनानां ऊर्जावाहनानां मूल्यानि न्यूनानि न्यूनानि च अभवन् .

पूर्वं वयं बहवः मित्राणि पृष्ठभूमितः शिकायतुं दृष्टवन्तः यत् तेषां क्रीतानाम् नूतनानां ऊर्जावाहनानां विकारः अस्ति, तेषां मरम्मतस्य आवश्यकता अस्ति इति पूर्वतर्कस्य अनुसारं यदि मूलघटकाः न सन्ति तर्हि ते केवलं मरम्मतार्थं बहिः वाहनमरम्मतस्य दुकानं गन्तुं शक्नुवन्ति स्म। परन्तु वर्तमानस्थितिः अस्ति यत् बहवः वाहनमरम्मत-दुकानानि वदन्ति यत् ते तस्य मरम्मतं सर्वथा कर्तुं न शक्नुवन्ति यद्यपि एते वाहन-मरम्मत-दुकानानि तस्य मरम्मतं कर्तुं न शक्नुवन्ति तथापि यदि भवान् निर्मातुः विक्रय-पश्चात्-विक्रय-स्थानकं प्रति मरम्मतार्थं गच्छति तर्हि... मूल्यं बहु अधिकं भविष्यति, भवान् तत्र गच्छति वा न वा इति न कृत्वा।

अतः नूतन ऊर्जावाहनमरम्मतं किमर्थं अधिकाधिकं महत् भवति तथा च “बहिः” किमर्थं मरम्मतं कर्तुं न शक्यते?

प्रथमं “बहिः” निवारणं कर्तुं न शक्यमाणानां समस्यानां विषये वदामः । कतिपयवर्षेभ्यः पूर्वं यदा नूतनाः ऊर्जावाहनानि एव उद्भवन्ति स्म अर्थात् यदा विद्युत्करणस्य प्रवर्तनं जातम् आसीत् तथा च बुद्धिः नासीत् तदा तुल्यकालिकरूपेण द्रुतगतिना प्रौद्योगिकी-पुनरावृत्तियुक्ताः केचन वाहन-मरम्मत-दुकानाः नूतनानां ऊर्जा-वाहनानां मरम्मतं कर्तुं समर्थाः आसन्, केषाञ्चन क्षतिग्रस्तानां बैटरी-पैक्-पट्टिकानां पुनर्निर्माणमपि कर्तुं समर्थाः आसन्

परन्तु यथा यथा नूतनाः ऊर्जायानानि अधिकाधिकं बुद्धिमन्तः भवन्ति तथा तथा स्थितिः परिवर्तिता सरलं उदाहरणं दातुं पूर्वं अस्माकं इन्धनवाहनस्य पृष्ठभागे स्थितः रिवर्सिंग् कॅमेरा क्षतिग्रस्तः आसीत्, भवेत् तत् खरचितम् अथवा दुष्टेन आहतम्। यदि भग्नं भवति तर्हि अस्माभिः केवलं समानमापदण्डयुक्तं कॅमेरा क्रीत्वा तस्य स्थाने अन्यं स्थापनं करणीयम् अस्ति तथा च स्थितिः अतीव कठिना नास्ति तर्हि वयं स्वयमेव प्रतिस्थापयितुं अपि शक्नुमः यदि संस्थापनं सम्पन्नं भवति तथा च किञ्चित् निष्क्रियं भवति , केवलं तत् ऋजुं कुरुत।

परन्तु अधुना वाहनस्य परितः स्थापिताः कॅमेरा केवलं चित्राणि विपर्यययितुं न उपयुज्यन्ते । अतः एकदा कॅमेरा क्षतिग्रस्तः जातः चेत् न केवलं तस्य मूलकारखानस्य समानः एव भवितुम् आवश्यकः, अपितु प्रासंगिकदत्तांशैः सह तस्य मापनं करणीयम् यथा सुनिश्चित्य कॅमेरा इत्यस्य स्थितिः मूलकारखानस्य समाना एव भवति the normal operation of the driving assistance system एतानि वस्तूनि बहिः वाहनमरम्मतस्य दुकानैः सम्भालितुं शक्यन्ते न। कारणम् अतीव सरलम् अस्ति, अर्थात् मापनदत्तांशस्य बृहत् परिमाणं निर्मातृणां अधिकृतसेवाप्रदातृणां च हस्ते अस्ति, बहिः च वाहनमरम्मत-दुकानानि दत्तांशं सर्वथा प्राप्तुं न शक्नुवन्ति

नूतन ऊर्जावाहनानां परिपालनं किमर्थं अधिकाधिकं महत् भवति ?

कारणम् अपि अतीव सरलम् अस्ति । यतो हि बहवः नूतनाः ऊर्जावाहनानि केवलं निर्मातुः अधिकृतसेवाप्रदातृणां माध्यमेन एव मरम्मतं कर्तुं शक्यन्ते, बहिः च मरम्मतं कर्तुं न शक्यन्ते, एतेन एतेषां निर्मातृणां अधिकृतसेवाप्रदातृणां च एकाधिकारः मूल्यनिर्धारणशक्तिः च प्राप्यते, मरम्मतस्य मूल्यं च स्वाभाविकतया गमिष्यति .

तथा च भवन्तः इदमपि चिन्तयितुं शक्नुवन्ति यत् इदानीं नूतनानां ऊर्जायानानां मूल्यानि न्यूनाधिकानि भवन्ति, तेषु केचन स्पष्टतया हानिरूपेण काराः विक्रयन्ति, अतः एतानि "घातानि" कः पूरयिष्यति। सामान्यतया, अपेक्षाकृतं न्यूनं अनुरक्षणव्ययः तथा च आँकडानां प्रौद्योगिक्याः च सापेक्षिकं एकाधिकारः एतेषां निर्मातृणां अनुरक्षणक्षेत्रे अतिरिक्तलाभं प्राप्तुं साहाय्यं कर्तुं शक्नोति, तस्मात् उत्पादनविक्रयसम्बद्धेषु "घातानां" पोषणं कर्तुं शक्नोति

अतः वस्तुतः विश्वं मूलतः "मूल्यस्य" संरक्षणस्य नियमस्य पालनम् करोति यत् नूतन ऊर्जावाहनानां न्यूनव्ययस्य, उच्चतरविन्यासस्य, बुद्धिमान् अनुभवस्य च आनन्दं प्राप्तुं अस्माभिः स्वीकारणीयं यत् एतेषां नूतनानां ऊर्जावाहनानां अनुरक्षणसमये अधिकरक्षणस्य आवश्यकता भवितुम् अर्हति स्तरः किञ्चित् धनं व्यययतु। तथा च स्पष्टं यत् यदा नूतना ऊर्जावाहनप्रौद्योगिकी द्रुतगत्या पुनरावृत्तिः भवति तदा मूलप्रौद्योगिकी, आँकडा च निर्मातृणां अधिकृतसेवाप्रदातृणां च हस्ते भवन्ति तुल्यकालिकरूपेण एकाधिकारयुक्ते वातावरणे वाहनानां मरम्मतस्य व्ययः स्वाभाविकतया वर्धते।