समाचारं

उभयम् अपि पेट्रोलेन वा विद्युत्द्वारा वा चालयितुं शक्यते प्लग-इन्-संकर-विस्तारित-परिधियोः मध्ये कथं चयनं कर्तव्यम्? एतानि त्रीणि बिन्दवः अवश्यं पठन्तु, गलतं मा क्रीणीत

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

घरेलु-नवीन-ऊर्जा-वाहनानां निरन्तर-विकासेन नूतन-ऊर्जा-वाहन-प्रौद्योगिकी अधिकाधिक-शक्तिशालिनी भवति, अवश्यं, सम्प्रति मुख्यधारायां त्रीणि वर्गाणि सन्ति: प्लग-इन्-संकर-परिधिः, शुद्ध-विद्युत् च अवश्यं शुद्धविद्युत्वाहनानां विषये अधिकं वक्तुं आवश्यकता नास्ति, परन्तु प्लग-इन्-संकर-विस्तारित-परिधि-माडलयोः किञ्चित् साम्यम् अस्ति, उभयप्रकारस्य मॉडल्-योः शुद्धविद्युत्-शक्त्या वा तैलेन वा चालयितुं शक्यते, उभयत्र बैटरी-जीवने केन्द्रितं भवति विना चिन्ता।अतः वयं उपभोक्तारः किं चिन्तयामः इन्धनं विद्युत् च आधारितं कारं क्रीणाति सति भवद्भिः कथं चयनं कर्तव्यम्?

सर्वप्रथमं अस्माभिः range extension तथा plug-in mixing इत्येतयोः मूलभूतकार्यसिद्धान्तान् अवगन्तुं आवश्यकम् । तथाकथितं विस्तारित-परिधि-विद्युत्-वाहनं विस्तारित-परिधि-विद्युत्-वाहनम् अस्ति, अतः मूलतः, विस्तारित-परिधि-विद्युत्-वाहनं विद्युत्-वाहनम् अस्ति, यतः सदैव तत् मोटरं प्रत्यक्षतया वाहनस्य चालनं करोति the engine in the front cabin of वाहनं रेन्ज एक्सटेन्डर इति अपि उच्यते यदि शक्तिः नास्ति चेदपि, कदाचित्, तस्य उपयोगः विद्युत् उत्पादनार्थम् अपि भवति, तथा च वाहनं विद्युत्शक्त्या चालितं भवति इञ्जिनं चक्राणां चालने कदापि प्रत्यक्षतया न प्रवृत्तम्

तथाकथितः प्लग-इन् संकरः प्लग-इन् संकरशक्तिं निर्दिशति अस्माकं मते अधिकांशः प्लग-इन् संकरः मॉडलः अधुना ईंधनवाहनानि एव भवन्ति! अनेकाः प्लग-इन्-संकर-माडलाः न्यून-गतिषु केवलं विद्युत्-शक्त्या चालयितुं शक्नुवन्ति, परन्तु यदा उच्च-शक्ति-निर्गमस्य आवश्यकता भवति तदा इञ्जिनं हस्तक्षेपं करिष्यति, मोटर-शक्ति-अभावस्य पूरणार्थं प्रत्यक्ष-इञ्जिन-ड्राइव्-प्रयोगं च करिष्यति

अतः वयं कारस्य चयनं कुर्वन् कथं निर्णयं कुर्मः ?

1. यदि भवान् बुद्धिमान् वाहनचालनसहायतायाः अधिकं मूल्यं ददाति तर्हि विस्तारितं परिधिं चयनं सर्वोत्तमम्।

विशेषतः नूतनानां ऊर्जायानानां बुद्धिमान् वाहनचालनेन सह गभीररूपेण एकीकृतस्य अनन्तरं बहवः मित्राणि सर्वदा केचन अवधारणाः प्रवर्तन्ते परन्तु घरेलुबाजारे उच्चस्तरीयवाहनसहायतायाः वर्तमानविन्यासात् न्याय्यं चेत्, उद्योगे अग्रणीरूपेण चालनसहायताक्षमता मूलतः शुद्धविद्युत्वाहनेषु विस्तारितपरिधिविद्युत्वाहनेषु च शिरसि स्थापिताः सन्ति प्लग-इन् संकर-माडलयोः दृश्यते मूलतः, न!

कारणं वस्तुतः अतीव सरलम् अस्ति अर्थात् शुद्धविद्युत्वाहनानि विस्तारितानि च वाहनानि पूर्णतया विद्युत् चालिताः भवन्ति बुद्धिमान् चालनप्रणाल्याः उत्पन्नाः निर्देशाः संकेताः च प्रायः विलम्बं विना चक्रस्य अन्ते प्राप्तुं शक्नुवन्ति परन्तु प्लग-इन् संकरमाडलाः मूलतः ईंधनवाहनानि सन्ति तेषां प्रतिक्रियावेगः विद्युत् चालनानां अपेक्षया बहु मन्दः भवति, तथा च तेषां बहुभिः मध्यवर्तीलिङ्कैः गन्तव्यं भवति, अतः ते उच्चस्तरीयबुद्धिमान् वाहनचालनस्य विकासाय अनुकूलाः न भवन्ति

2. यदि नगरीयक्षेत्रेषु वाहनचालनस्य अनुपातः बृहत् अस्ति तर्हि विस्तारितं परिधिं चिनुत।

विद्युत् चालनप्रतिरूपत्वेन परिधिविस्तारितविद्युत्वाहनस्य स्पष्टं लक्षणं भवति अर्थात् यावत् बैटरी विशेषतया न्यूना नास्ति तावत् इञ्जिन/परिधिविस्तारः वाहनस्य वेगस्य कस्मिन् अपि चरणे हस्तक्षेपं न करिष्यति अतः अस्माकं येषां दैनिकयानस्य बृहत् भागः अस्ति, तेषां कृते एतत् विशेषता सुनिश्चितं कर्तुं शक्नोति यत् अल्पदूरस्य वाहनचालनस्य समये इञ्जिनं हस्तक्षेपं न करिष्यति।

यदा कदा दीर्घदूरवाहनचालनं विस्तारितानां विद्युत्वाहनानां ईंधनस्य उपभोगः खलु तुल्यकालिकरूपेण अधिकः भवति, परन्तु यथा अस्माकं शीर्षकं वदति, अल्पदूरयात्रायाः अनुपातः तुल्यकालिकरूपेण बृहत् भवति, अतः विद्युत् विना नैमित्तिकं वाहनचालनं समग्रव्ययस्य प्रभावं न करिष्यति तथा च लाभं अनुभवति।

3. यदि दीर्घदूरस्य उच्चगतिसेवानां च अनुपातः तुल्यकालिकरूपेण अधिकः अस्ति तर्हि प्लग-इन् संकरं चिनोतु

यथा वयं पूर्वं उक्तवन्तः, प्लग-इन् संकरमाडलाः मूलतः ईंधनवाहनानि सन्ति यत् तेषां उच्चवेगेषु ईंधनस्य उपभोगः तुल्यकालिकरूपेण न्यूनः भवति, यस्य अर्थः अस्ति यत् तेषां ईंधनस्य उपभोगः तुल्यकालिकरूपेण न्यूनः भवति विद्युत् हानिकारणात् ईंधनस्य उपभोगः, अतः ते नगरीयक्षेत्रेषु अथवा अल्पदूरस्य आवागमनस्य कृते न्यूनाः उपयुक्ताः सन्ति मित्राणि, ततः प्लग-इन-संकर-प्रतिरूपं चयनं ईंधनस्य उपभोगस्य व्ययस्य न्यूनीकरणे सहायकं भवितुम् अर्हति । किन्तु यदा नगरीयक्षेत्रेषु प्लग-इन्-संकर-माडलाः चालयन्ति तदा यदि त्वरक-पैडलं किञ्चित् गभीरं निपीडितं भवति तर्हि इञ्जिनं हस्तक्षेपं करिष्यति, अनेकेषां मॉडलानां शक्ति-बैटरी च समान-स्तरस्य विस्तारित-परिधि-माडल-माडलानाम् अपेक्षया लघुः भवति .

अतः प्लग-इन्-संकर-वाहनयोः विस्तारित-परिधि-वाहनयोः च पेट्रोल-विद्युत्-द्वारा चालनं कर्तुं शक्यते, उभयोः अपि केवलं विद्युत्-शक्त्या चालयितुं क्षमता वर्तते तथापि तेषां प्रकृतौ अद्यापि सर्वथा भिन्नाः सन्ति, विशेषतः यतोहि भिन्न-भिन्न-उपयोग-अभ्यासानां परिदृश्यानां च आवश्यकता वर्तते भिन्न-भिन्न-उत्पाद-प्रकाराः । उपरि वयं भवन्तं तानि वस्तूनि परिचयितवन्तः येषु प्लग-इन्-संकर-विस्तारित-परिधिः त्रयाणां परिदृश्यानां माध्यमेन श्रेष्ठः भवति यदा भवान् कारं क्रीणाति तदापि भवान् संक्षेपेण तस्य सन्दर्भं दातुं शक्नोति, यत् सहायकं भवितुम् अर्हति