समाचारं

वोल्वो इत्यस्य नूतनं xc60 इत्येतत् प्रकाशितम्! इदं न्यूनमूल्येन नूतनमञ्चस्य आधारेण निर्मितं भविष्यति किं भवन्तः तस्य प्रतीक्षां कुर्वन्ति?

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ज्ञातं यत् वोल्वो इत्यस्य नूतनपीढीयाः xc60 शुद्धविद्युत् उत्तराधिकारी मॉडलस्य आधिकारिकरूपेण २०२६ तमे वर्षे प्रारम्भस्य योजना अस्ति ।नवीनकारस्य निर्माणं ब्राण्ड् इत्यस्य नूतनस्य spa3 मञ्चस्य आधारेण भविष्यति, तस्य नाम "ex60" इति भविष्यति वोल्वो-अधिकारिणां मते spa3 सैद्धान्तिकरूपेण ex30 इत्यस्मात् लघुतः ex90 इत्यस्मात् बृहत्तरपर्यन्तं सर्वैः भिन्न-भिन्न-आकारैः सह सङ्गतम् अस्ति । तस्मिन् एव काले मञ्चस्य “मॉड्यूलरिटी तथा स्केलबिलिटी” इत्यस्य अर्थः निवेशव्ययः न्यूनः, उत्पादनव्ययः च महत्त्वपूर्णतया न्यूनीकृतः । एतेन वोल्वो काराः अपि अधिकं लचीलाः भविष्यन्ति, परिवर्तनशीलविपण्यस्थितौ शीघ्रं अनुकूलतां प्राप्तुं समर्थाः च भविष्यन्ति ।

वोल्वो कारस्य मुख्यः अभियांत्रिकी-प्रौद्योगिकी-अधिकारी एण्डर्स् बेल् इत्यनेन प्रकटितं यत् एसपीए३ अभियांत्रिकी-दृष्ट्या प्रमुखं सुधारं प्रतिनिधिष्यति तस्मिन् एव काले पूर्व-माडलस्य तुलने एसपीए-३ इत्यनेन सॉफ्टवेयर-इलेक्ट्रॉनिक-उपकरणयोः दृष्ट्या अपि "विकासः" प्राप्तः "पूर्वप्रतिरूपात् विकसितः अस्ति।"

वोल्वो इत्यस्य उपमुख्यकार्यकारी björn anwall इत्यनेन उक्तं यत् आगामिनि नूतनं ex60 मॉडलं "विशालं प्रवर्धनं" आनयिष्यति तथा च तस्य "विद्युत्ीकरणयात्रायां" प्रमुखं परिवर्तनं चिह्नयति। तस्मिन् एव काले ex60 मॉडलस्य आकारः xc60 मॉडलस्य आकारेण सह सङ्गतः भविष्यति इति अपेक्षा अस्ति, तथा च एतत् ex90 तथा ex30 मॉडल् इत्येतयोः समानरूपं आन्तरिकविन्यासतत्त्वानि च स्वीकुर्यात् यस्य कृते कूपसंस्करणमपि एकत्रैव प्रक्षेपणं भविष्यति उपभोक्तृभ्यः चयनं कर्तुं।