समाचारं

अनेकस्थानानि आवास-एककानां क्षेत्राधारितं मूल्यनिर्धारणं विक्रयं च अन्वेषयन्ति: "यत् भवन्तः पश्यन्ति तत् भवन्तः प्राप्नुवन्ति" इति अत्यधिकं भाग-अनुपातं परिहरितुं

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अनेकस्थानेषु यूनिट्-अन्तर्गत-क्षेत्रस्य आधारेण वाणिज्यिक-आवासस्य मूल्यनिर्धारणस्य, विक्रयस्य च अन्वेषणं आरब्धम् अस्ति । यद्यपि मूल्यनिर्धारणपद्धत्यां एतस्य परिवर्तनस्य गृहक्रयणस्य कुलव्ययस्य उपरि महत्त्वपूर्णः प्रभावः न भविष्यति तथापि उद्योगस्य मतं यत् एतत् गृहक्रेतृभ्यः गृहक्रयणस्य वास्तविकमूल्यं अधिकतया सहजतया अवगन्तुं साहाय्यं करिष्यति तथा च सूचनाविषमतायाः कारणेन उत्पद्यमानविवादानाम् न्यूनीकरणे सहायकं भविष्यति।

अनेकस्थानानि अपार्टमेण्टस्य क्षेत्राधारितं मूल्यनिर्धारणं विक्रयं च अन्वेषयन्ति यत् "सार्वजनिकसाझेदारी-अनुपातः अत्यधिकं न भवतु" इति ।

५ सितम्बर् दिनाङ्के wechat सार्वजनिकलेखस्य "xiangtan online" इत्यस्य अनुसारं, हुनानप्रान्तस्य xiangtanनगरस्य जनसर्वकारस्य कार्यालयेन "अचलसम्पत्बाजारस्य उच्चगुणवत्तायुक्तविकासं प्रवर्तयितुं xiangtanनगरस्य अनेकाः उपायाः" इति विषये सूचना जारीकृता सूचनायां उपभोगस्य स्थिरीकरणं, निवेशस्य स्थिरीकरणं, संस्थानां स्थिरीकरणं च इति त्रयः प्रमुखक्षेत्राणि १८ उपायाः समाविष्टाः सन्ति ।

आवासविक्रयपद्धतीनां अनुकूलनस्य दृष्ट्या नूतननीत्या प्रस्तावः अस्ति यत् नवनिर्मितव्यापारिकआवासस्य क्रयणकाले अचलसम्पत्विकासकम्पनयः समीक्षां कृत्वा दाखिलीकरणानन्तरं विपण्यस्थित्याधारितमूलविनियमानाम् आधारेण प्रचारं कर्तुं शक्नुवन्ति। एकस्मिन् समये १० वा अधिकानां नूतनानां वाणिज्यिक-आवास-एककानां समूहक्रयणानां कृते समूहक्रयणमूल्यं नगरीय-वाणिज्यिक-आवासस्य मूल्यनिरीक्षण-परिधिषु न समाविष्टं भविष्यति

अन्यः उपायः यः बहु ध्यानं आकर्षितवान् सः अस्ति यत् अचलसम्पत्विकासकम्पनयः आवास-एककस्य क्षेत्रस्य (साझा-क्षेत्रं विहाय) आधारेण विक्रयस्य मूल्यं निर्धारयितुं प्रवर्धयितुं च शक्नुवन्ति

क्षियाङ्गटान् प्रथमं नगरं न अस्ति यत् आवासस्य मूल्यं स्वक्षेत्रस्य आधारेण प्रचारं च प्रस्तावितं भवति ।

गुआङ्गडोङ्ग-प्रान्तस्य झाओकिङ्ग्-नगरेण अपि अस्मिन् वर्षे मे-मासे प्रासंगिकाः नियमाः जारीकृताः, येषु स्पष्टीकृतं यत् २०२४ तमस्य वर्षस्य मे-मासस्य प्रथमदिनात् आरभ्य नगरे वाणिज्यिक-आवासस्य मूल्यं यूनिट्-अन्तर्गत-क्षेत्रस्य आधारेण प्रचारः च भविष्यति

पूर्वं हेफेई इत्यनेन गतवर्षस्य जुलैमासे स्थावरजङ्गमकार्यविषये नगरव्यापी विशेषसमागमः कृतः, प्रस्तावः अपि कृतः“साझाक्षेत्राणां अत्यधिकं अनुपातं परिहरितुं यूनिटस्य अन्तः क्षेत्रस्य आधारेण वाणिज्यिकगृहविक्रयस्य मूल्यनिर्धारणस्य सक्रियरूपेण अन्वेषणं आवश्यकम् अस्ति।”.

झोङ्गझी शोधसंस्थायाः मार्केट रिसर्च डायरेक्टर चेन् वेन्जिङ्ग् इत्यनेन दर्शितं यत् वस्तुतः भवनक्षेत्रस्य अथवा अपार्टमेण्टक्षेत्रस्य आधारेण व्यापारस्य गृहक्रयणस्य व्ययस्य उपरि बहु प्रभावः न भवति। सारतः एतत् केवलं गणनाविधिषु अन्तरम् अस्ति ।

झाओकिंग्-नगरस्य प्रगतेः आधारेण झाओकिंग-आवास-नगरीय-ग्रामीण-विकास-ब्यूरो-प्रभारी सम्बद्धेन व्यक्तिना मीडिया-सङ्गठनेन सह साक्षात्कारे उक्तं यत् भवनस्य मूल्यं निर्धारयन्ति ये कारकाः मुख्यतया परिवहनं, स्थानं, गुणवत्ता, सहायकसुविधाः,... अन्ये कारकाः।गृहस्य कुलमूल्यं सामान्यतया गणनाप्रकारेण न प्रभावितं भवति। परन्तु एककमूल्यस्य दृष्ट्या गृहस्य कुलमूल्ये परिवर्तनं न भवति इति आधारेण वाणिज्यिकगृहस्य आन्तरिकक्षेत्रस्य आधारेण गणितं एककमूल्यं आधारेण गणितस्य एककमूल्यात् अधिकं भविष्यति निर्माणक्षेत्रं, आवासस्य साझीकृतव्ययस्य गणनां कृत्वा।

नानफाङ्ग दैनिकस्य अनुसारं झाओकिंग् चेङ्गटौ·क्सिंग्युए फोर सीजन्स् रियल एस्टेट् इत्यस्य एकः कर्मचारी अवदत् यत् नूतनविनियमानाम् आरम्भानन्तरं रियल एस्टेट् यूनिटस्य अन्तः क्षेत्रस्य आधारेण मूल्यनिर्धारणस्य भवनक्षेत्रस्य आधारेण मूल्यनिर्धारणस्य च द्वौ पद्धतौ स्वीकुर्यात् . गणनायाम्” इति ।

गृहक्षेत्रस्य पारदर्शितायां सुधारं कुर्वन्तु, "यत् पश्यन्ति तत् एव प्राप्नुवन्ति"।

वर्तमान समये वाणिज्यिकगृहविक्रयस्य विशालः बहुभागः निर्माणक्षेत्रे (आन्तरिकक्षेत्रं + साझाक्षेत्रं) आधारितः अस्ति अतः "साझाक्षेत्रं रद्दं कर्तव्यं वा" इति उष्णविमर्शः विषयः अभवत्

परन्तु उद्योगस्य मतं यत् साझाक्षेत्रं वस्तुनिष्ठरूपेण किञ्चित्पर्यन्तं विद्यते । "सुइट्-अन्तर्गत-क्षेत्रस्य आधारेण विक्रय-प्रवर्धनम्" इति "सार्वजनिक-स्टाल-रद्दीकरणम्" इति न भवति । निर्मितक्षेत्रस्य आधारेण अथवा अपार्टमेण्टस्य अन्तः उपयोगयोग्यक्षेत्रस्य आधारेण गण्यते वा इति न कृत्वा, यूनिट् क्रयमूल्यं केवलं भिन्नं भवति परन्तु वाणिज्यिक आवासस्य मूल्यं यूनिटस्य अन्तः क्षेत्रस्य आधारेण परिवर्तयितुं अनावश्यकं न भवति तथा च आवासक्षेत्रस्य पारदर्शितायाः उन्नयनार्थं सकारात्मकं महत्त्वं भवति।

उपर्युक्तः प्रासंगिकः व्यक्तिः झाओकिंग् नगरपालिका आवासः तथा नगरीय-ग्रामीणविकास ब्यूरो इत्यस्य प्रभारी अस्ति यत् नीतिदस्तावेजे "अपार्टमेण्टस्य क्षेत्रस्य आधारेण मूल्यप्रवर्धनं विक्रयं च" इत्यस्मात् पूर्वं वाक्यं अस्ति यत् "प्रचारं कुर्वन्तु अचलसम्पत् विकास उद्यमाः कानूनानुसारं साझागृहक्षेत्रस्य गणनापद्धतिं मानकीकृत्य, अनुकूलितुं, प्रकटयितुं च आवास-अधिग्रहण-दरं यथोचितरूपेण मध्यमरूपेण च वर्धयितुं शक्नुवन्ति।”. अपार्टमेण्टस्य अन्तः क्षेत्रस्य आधारेण प्रचाररूपेण वयं न केवलं अनन्यक्षेत्रस्य वास्तविकमूल्यनिर्धारणं विचारयितुं शक्नुमः, अपितु वाणिज्यिकगृहस्य व्यय-प्रभावशीलतां निर्धारयितुं साझाक्षेत्रस्य अपि विचारं कर्तुं शक्नुमः

आर्थिकदैनिकपत्रिकायाः ​​पूर्वं प्रकाशितेन लेखेन अपि ज्ञातं यत् अन्तर्राष्ट्रीयदृष्ट्या एककस्य अन्तः उपयोगयोग्यक्षेत्रस्य आधारेण गृहस्य क्षेत्रफलस्य गणना सामान्या प्रथा अस्ति गृहक्षेत्रस्य गणनापद्धत्या सुधारः अन्तर्राष्ट्रीयप्रथानां सह मम देशस्य अभियांत्रिकीनिर्माणमानकानां संगतिं सुधारयितुम्, मम देशस्य मानकानां अन्तर्राष्ट्रीयकरणस्तरं च सुधारयितुम् सहायकं भविष्यति।

वास्तविकस्थित्याः आधारेण निर्माणक्षेत्रस्य आधारेण गृहानाम् मूल्यनिर्धारणे अपि बहवः समस्याः सन्ति । "कुण्डः अतीव विशालः अस्ति, आवास-अधिग्रहणस्य दरः न्यूनः अस्ति, पूलक्षेत्रस्य रचना च स्पष्टा नास्ति" इति गृहक्रेतारः पूलक्षेत्रस्य मानकानां अभावः अपि च अराजकप्रबन्धनस्य कारणात् गृहक्रेतृणां हितस्य हानिः अपि भवितुम् अर्हति . अस्मात् दृष्ट्या आवासस्य मूल्यं, व्यापारः च यूनिटस्य अन्तः प्रयुक्तस्य क्षेत्रस्य आधारेण भवति, येन निवासिनः उपयुज्यमानस्य अपारदर्शकक्षेत्रस्य समस्यायाः समाधानं कर्तुं शक्यते, निवासिनः स्वयमेव मापनं सुलभं कर्तुं शक्नुवन्ति, "यत् भवन्तः पश्यन्ति तत् भवन्तः प्राप्नुवन्ति" इति प्राप्तुं शक्नुवन्ति ", यत् उपभोक्तृणां अधिकारानां हितस्य च रक्षणाय अनुकूलम् अस्ति ।

चेन् वेन्जिंग् इत्यनेन उल्लेखितम् यत् सामान्यतया मूल्यनिर्धारणपद्धतिषु परिवर्तनस्य आवासमूल्यानां उपरि अल्पः प्रभावः भवति, परन्तु अपार्टमेण्टस्य क्षेत्राधारितं मूल्यनिर्धारणं क्रेतृभ्यः वास्तविकमूल्यं अधिकतया सहजतया अवगन्तुं साहाय्यं करिष्यति, सूचनाविषमतायाः कारणेन उत्पद्यमानविवादानाम् न्यूनीकरणे सहायकं भविष्यति, and promote वाणिज्यिकगृहस्य विक्रयव्यवहारः अधिकं मानकीकृतः अस्ति, भविष्ये अधिकानि नगराणि अनुवर्तनं कृत्वा प्रासंगिकविनियमाः निर्गमिष्यन्ति इति अपेक्षा अस्ति।