समाचारं

फेड-संस्थायाः विलम्बः त्यक्तव्यः इति मॉर्गन-स्टैन्ले-अर्थशास्त्रज्ञाः अपि स्वस्य मनोवृत्तिम् परिवर्तितवन्तः : सितम्बर-मासे बृहत्-चरणं कर्तव्यम् |

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जेपी मॉर्गन चेस् इत्यस्य मुख्यः अमेरिकी अर्थशास्त्री माइकल फेरोली इत्यनेन अद्यैव उक्तं यत् फेडरल् रिजर्व् इत्यनेन सितम्बरमासस्य सत्रे व्याजदरेषु ५० आधारबिन्दुभिः कटौती कर्तव्या।

गुरुवासरे (सितम्बर् ५) स्थानीयसमये फेरोली मीडियासहसाक्षात्कारे अवदत् यत्, "अस्माकं विश्वासः अस्ति यत् ते यथाशीघ्रं तटस्थव्याजदरे प्रत्यागन्तुं अर्हन्ति" इति सः अजोडत् यत् केन्द्रीयबैङ्कस्य तटस्थव्याजदरस्य सर्वोच्चबिन्दुः अस्ति about 4%. , वर्तमानस्तरात् 150 आधारबिन्दुः अधः, अतः "दरकटनस्य गतिं त्वरयितुं सशक्तः प्रकरणः अस्ति।"

cme group इत्यस्य "fed watch" इति साधनं दर्शयति यत् मार्केट् इत्यस्य अपेक्षा अस्ति यत् सप्ताहद्वये स्वस्य बैठक्यां ब्यान्क् व्याजदरेषु २५ आधारबिन्दुभिः अथवा ५० आधारबिन्दुभिः कटौतीं करिष्यति। सम्प्रति विकल्पद्वयं तुल्यकालिकरूपेण समीपस्थम् अस्ति, यत्र ५० आधारबिन्दुषु ६०% तः न्यूना, २५ आधारबिन्दुषु ४०% किञ्चित् अधिका च सम्भावना अस्ति

"यदि भवान् कार्यवाहीम् आरभ्य महङ्गानि पुनः २% यावत् प्रतीक्षन्ते तर्हि भवान् बहुकालं प्रतीक्षते स्यात्" इति फेरोली अवदत् स्तर।"

जूनमासे फेरोली-दलस्य आधाररेखा-पूर्वसूचना नवम्बर-मासे प्रथम-दर-कटाहस्य आसीत् । अस्मिन् विषये तस्य नवीनतमं व्याख्यानं यत् "सम्प्रति रोजगारः महङ्गानि च जोखिमानां सम्मुखीभवन्ति। यदि कश्चन जोखिमः प्रकटितुं आरभते तर्हि भवद्भिः नीतिदिशा विपर्ययितुं शक्यते।

अस्मिन् शुक्रवासरे अमेरिकी श्रमविभागः अगस्तमासस्य रोजगारस्थितेः प्रतिवेदनं प्रकाशयिष्यति जुलैमासस्य गैर-कृषि-रिपोर्ट्-मध्ये अमेरिकी-बेरोजगारी-दरः ४.३% यावत् वर्धितः, येन "सैम-नियमः" मन्दतायाः सूचकः आरब्धः

तदपि फेरोली न मन्यते यत् अर्थव्यवस्था "पतनं प्राप्नोति" "यदि अर्थव्यवस्था वास्तवमेव पतति तर्हि संघीयमुक्तबाजारसमित्याः (fomc) अग्रिमव्याजेन व्याजदरेषु ५० आधारबिन्दुभ्यः अधिकं कटौती न्याय्यः भविष्यति दरसमागमः।"

उल्लेखनीयं यत् कालः फेडस्य “हॉकिश” अधिकारी अपि च अटलाण्टा फेड् अध्यक्षः बोस्टिकः अपि स्वस्य मनः परिवर्त्य व्याजदराणि न्यूनीकर्तुं आरभुं सज्जः अभवत्। बोस्टिकः अपि उल्लेखितवान् यत् सः केन्द्रीयबैङ्कस्य "द्वयमिशनं" प्रति ध्यानं स्थापितवान् ।