समाचारं

द न्यूयॉर्क टाइम्स् : अमेरिकनमहाविद्यालयाः विश्वविद्यालयाः च छात्राणां कृते “सौम्य-पालनं” प्रति मुखं कुर्वन्ति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"न्यूयॉर्क टाइम्स्" इति लेखः सितम्बर् ३ दिनाङ्के, मूलशीर्षकं: अमेरिकनमहाविद्यालयस्य छात्राणां शिशुकरणं प्रति नेतुम् ये द्विगुणाः मानकाः२० वर्षीयद्वयं कल्पयतु : एकः पूर्णकालिकः महाविद्यालयस्य छात्रः अपरः पूर्णकालिकः परिचारकः । एकदा रात्रौ तौ पेयपानं कृत्वा बहिः गत्वा महत् समयं व्यतीतवन्तौ । यदि महाविद्यालयस्य छात्रः परिसरपुलिसद्वारा पेयपानं कुर्वन् गृहीतः भवति तर्हि सः विद्यालयबसेन गृहं प्रति निःशुल्कं सवारीं प्राप्स्यति, यदा तु यः परिचारकः पिबति स्म तस्य अपराधस्य आरोपः अधिकः भवति यदि परिचारकः परेण दिने प्रातःकाले कार्याय न दर्शयति, अथवा आदेशं मिश्रयति तर्हि सः दीर्घकालं कार्यं कर्तुं न शक्नोति। परन्तु सः हङ्गओवर महाविद्यालयस्य छात्रः यः कक्षायां निद्रां गतः, आवश्यकतानुसारं गृहकार्यं न कृतवान्, तस्य भविष्यं उज्ज्वलम् अस्ति।
विश्वविद्यालयाः सार्वजनिकरूपेण छात्रान् बालकान् इति न निर्दिशन्ति, परन्तु छात्राणां प्रति तथैव व्यवहारं कुर्वन्ति । अमेरिकनविश्वविद्यालयानाम् छात्राणां प्रति सापेक्षिकसहिष्णुता आकर्षकं दृश्यते, विशेषतः अस्माकं कल्पितानां परिचारकाणां दुर्दशायाः तुलने। किन्तु कृष्णपक्षः अस्ति। सहिष्णुतायाः नियन्त्रणस्य च एषः संयोजनः, यः तेषां उत्तरदायित्वात् रक्षति, वस्तुतः छात्रान् शिशुं करोति । एकं तु, स्टैन्फोर्ड-नगरस्य छात्रस्य कृते पार्टी-मध्ये नाबालिग-मद्यपानस्य गम्भीर-परिणामानां सामना कर्तुं प्रायः असम्भवम् । अपरपक्षे, स्टैन्फोर्ड-नगरे उपस्थितुं पार्टीं अन्वेष्टुं पार्टी-मध्ये पेयस्य दण्डस्य अपेक्षया अधिकं कठिनं भवितुम् अर्हति, यत्र सामाजिकसमागमानाम् व्यापकनिरीक्षणं विस्तृतपञ्जीकरणप्रक्रिया च प्रवर्तयन्ति इति नियमाः सन्ति सिद्धान्ततः एषा स्थितिः न भवितव्या । विश्वविद्यालयाः बहुकालात् प्रतिनिधीयमातृपितृदायित्वस्य सिद्धान्तं निरस्तं कृतवन्तः, येन तेभ्यः छात्राणां उपरि अभिभावकत्वस्य अधिकारः प्राप्तः । अनेकविद्यालयेषु छात्राणां निषेधाज्ञा, आगन्तुकप्रतिबन्धः, अन्ये नियन्त्रणनियमाः च सन्ति ।
१९६० तमे दशके "मातृपितृदायित्व" इति दृष्टिकोणं आव्हानं प्राप्य अन्ततः कक्षायाः बहिः छात्राणां जीवने अहस्तक्षेपपद्धत्या प्रतिस्थापिता अस्मिन् काले ("दर्शकयुगम्" इति प्रसिद्धे) छात्राणां पाठ्येतरजीवनं प्रशासनिकहस्तक्षेपात् तुल्यकालिकरूपेण मुक्तम् आसीत्, अर्थात् छात्राणां मद्यपानं, यौनव्यवहारः इत्यादयः सामान्यतया दण्डिताः न आसन् परन्तु स्वतन्त्रता जोखिमं जनयति, जोखिमेन कदाचित् हानिः भवति । मुकदमानां श्रृङ्खलायाम् अनन्तरं विश्वविद्यालयः स्वस्य हस्त-विच्छेद-पद्धतिं त्यक्तुं बाध्यः अभवत् ।
१९९० तमे दशके "उपदर्शकानां युगः" "परिचर्याकर्तानां" अथवा "मार्गदर्शकानां" युगस्य मार्गं दत्तवान्, यत् अद्यपर्यन्तं वर्तते । "मार्गदर्शक" मॉडलस्य उद्देश्यं सुरक्षितं वातावरणं निर्मातुं भवति यत् छात्रान् व्यक्तिगतवृद्ध्यर्थं विविधान् अवसरान् विकल्पान् च प्रदाति तथा च तान् विकल्पान् बहिष्कृत्य येषां परिणामेण स्थायी हानिः भवितुम् अर्हति - प्रारम्भे शरीराय, परन्तु अधिकाधिकं it's hamaging to spirit , प्रतिष्ठा, प्रतिलिपिः च ।
"मार्गदर्शक"-प्रतिरूपे छात्राणां अधिकारः नास्ति इति न भवति, परन्तु सुरक्षा प्रथमं भवति । छात्राणां नैतिकचरित्रस्य शैक्षणिकमानकानां वा कृते प्रतिबन्धं कर्तुं न अपि तु विश्वविद्यालयाः स्वास्थ्यस्य सुरक्षायाश्च नामधेयेन नियन्त्रणं पुनः स्थापितवन्तः। एते सामाजिकनियन्त्रणानि चिकित्सात्मकानि सन्ति, न तु दण्डात्मकानि; परन्तु अन्ये मन्यन्ते यत् एतत् प्रतिरूपं केवलं पितृत्वस्य गुप्तरूपेण हानिकारकं रूपम् एव अस्ति । (लेखिका रीता कोगान्जोन्, अनुवादकः चेन् ज़िन्)
प्रतिवेदन/प्रतिक्रिया