समाचारं

जापानस्य लघुतमं विमानं, केवलं ७ निमेषाः

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चतुर्थे दिनाङ्के जापानी vague इति जालपुटे प्रकाशितस्य प्रतिवेदनस्य अनुसारं जापानदेशस्य "लघुतमः मार्गः" अस्ति, यः "अमामी ओशिमा-किकाइजिमा" इति मार्गः अस्ति यस्य सीधारेखायाः दूरी केवलं २४ किलोमीटर् अस्ति अस्य संचालनं जापानविमानसेवायाः (jal) सहायककम्पनी जापानविमानसेवायाम् अस्य संचालनस्य उत्तरदायी अस्ति ।
वस्तुतः अयं "जापानस्य लघुतमः मार्गः" अस्मिन् वर्षे अगस्तमासस्य प्रथमे दिने एव उद्घाटितः । पूर्वं "जापानस्य लघुतमः मार्गः" "किता दैटोद्वीपः - मिनामी दैटोद्वीपः" मार्गः (सीधा-रेखा-दूरता १३ किलोमीटर्) आसीत्, यस्य स्वामित्वं jal इत्यस्य अपि अस्ति अस्मिन् वर्षे जुलैमासस्य ३१ दिनाङ्के .
सम्प्रति जेएसी नूतनमार्गे अत्यन्तं उन्नतं टर्बोप्रोप् विमानं एटीआर४२-६०० उपयुज्यते, प्रतिदिनं द्वौ गोलयात्राविमानौ चालयति । विमानस्य समयसूचिकायां विमानस्य अवधिः २० निमेषाः भवति, यत्र धावनमार्गे टैक्सीयानस्य समयः अपि अस्ति, परन्तु वायुतले वास्तविकः उड्डयनसमयः अल्पः भवति, केवलं ७ निमेषाः एव
किकाइजिमा, अमामी ओशिमा च कागोशिमा-प्रान्तस्य अमामीद्वीपेषु अन्तर्भवति । किकीद्वीपस्य जनसंख्या प्रायः ६,१०० (२०२४ तमस्य वर्षस्य जूनमासस्य अन्ते) अस्ति । अस्मिन् द्वीपे इक्षुक्षेत्रम् अस्ति, इक्षुतः निर्मितं ब्राउन् शर्करा द्वीपस्य मुख्योद्योगः अस्ति । श्वेततिलस्य उत्पादनस्य क्षेत्रे अयं द्वीपः जापानदेशे प्रथमस्थाने अस्ति । किकीद्वीपे अपि बहवः समुद्रतटाः सन्ति यत्र समुद्रकच्छपाः अण्डानि दत्तवन्तः, अण्डानि च उच्छ्वासयन्ति इति द्रष्टुं शक्यते ।
केचन जापानी नेटिजनाः सामाजिकजालपुटेषु टिप्पणीं कृतवन्तः यत् "विमानानि बहिः द्वीपानां मध्ये परिवहनस्य मुख्यं साधनानि सन्ति, परन्तु ७ मिनिट् यावत् विमानयानं अविश्वसनीयतया लघु अस्ति "मम विचारेण एषः लघुतमः मार्गः गिनीज वर्ल्ड रिकार्ड् कृते आवेदनं कर्तुं शक्नोति" इति )▲
प्रतिवेदन/प्रतिक्रिया