समाचारं

जीवनरक्षकजाकेटस्य उपरि विषयुक्तः सर्पः अस्ति! फुकेतनगरे चीनीयमहिलापर्यटकं दष्टम्

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सुझोउ-नगरस्य ज़ौ-महोदयस्य परिवारः न अपेक्षितवान् यत् तेषां मूलतः थाईलैण्ड्-देशस्य सुखदयात्रा दुर्घटनाकारणात् दुःस्वप्नरूपेण परिणमति इति ।

ज़ौमहोदयः रेडस्टार न्यूज-सञ्चारमाध्यमेन अवदत् यत् तस्य परिवारः भ्रमणसमूहे पञ्जीकरणं कृत्वा अगस्तमासस्य २५ दिनाङ्के फुकेट्-नगरम् आगतः। २६ दिनाङ्के मध्याह्ने मध्याह्नभोजनानन्तरं एव ज़ौमहोदयः तस्य परिवारेण सह भ्रमणसमूहेन यथा व्यवस्थापितं तथा कदलीफलस्य नौकायाः ​​सवारीं कर्तुं गच्छतः आसन् । "नौकायाः ​​ग्रहणात् पूर्वं दण्डः अस्मान् जीवनरक्षकजाकेटं धारयितुं पृष्टवान्। जीवनरक्षकजाकेटं समुद्रस्य समीपे वृक्षेषु लम्बितम् आसीत्। यदा मम पत्नी जीवनरक्षकजाकेटं प्राप्तुं गता तदा सहसा तस्याः अङ्गुलीषु तीक्ष्णवेदना अभवत्। ज़ौमहोदयस्य पत्नी न अपेक्षितवती यत् जीवनरक्षकजाकेटाः क्षतिग्रस्ताः भविष्यन्ति, तस्मिन् विषयुक्तः सर्पः लसत्, तस्य दक्षिणमध्याङ्गुलीं दष्टवान्!

पश्चात् ज्ञातं यत् ज़ौमहोदयस्य पत्नीं यः सर्पः दष्टवान् सः बैंगनीवर्णीयः मण्डूकसर्पः प्रबलविषयुक्तः आसीत् ।

२९ अगस्तदिनाङ्के स्थानीयकर्मचारिभिः सह ज़ौमहोदयः स्थानीयपुलिसस्थानम् अगच्छत् यत् सः घटनायाः सूचनां दातुं शक्नोति स्म । ज़ौमहोदयेन प्रदत्ते अलार्म-अभिलेखपत्रे झोउ-महोदयस्य पत्नी यदा दष्टा अभवत् तदा सरलप्रक्रियायाः विशिष्टसमयस्य च अभिलेखनं कृतवान् । "एतत् सर्वं थाईलैण्डदेशम् आगमनस्य द्वितीयदिने एव अभवत्। मूलतः सुखदयात्रा आरम्भात् अपि पूर्वं समाप्तवती।"

जीवनरक्षकजाकेटं लसन् विषयुक्तः सर्पःलाइफ जैकेटं गृहीत्वा पर्यटकः दष्टः