समाचारं

अनेके राष्ट्रियराजमार्गाः पुनः शुल्कसङ्ग्रहणं आरब्धवन्तः, कठिनतराणि कार्याणि अद्यापि आगमिष्यन्ति ।

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रीयराजमार्गस्य शुल्कस्य पुनः आरम्भः तृष्णां शान्तयितुं विषं पिबन् तृष्णां शान्तयितुं प्रयत्नः अस्ति तथा च एतत् केवलं रसदव्ययस्य वृद्धिं करिष्यति तथा च दीर्घकालं यावत् आर्थिकविकासाय आन्तरिकसञ्चाराय च अनुकूलं न भवति।

xiong zhi द्वारा लिखित

किं पुनः राष्ट्रियराजमार्गस्य शुल्कं पुनः स्थापितं भविष्यति ?

अद्यैव शाण्डोङ्गप्रान्तीयसर्वकारस्य वेबसाइट् "जिनानपीतनदीसेतुस्य टोलस्थानकस्थापनविषये शाण्डोङ्गप्रान्तीयजनसर्वकारस्य उत्तरं" प्रकाशितवती, यत्र जिनानपीतनदीसेतुषु टोलस्थानकस्थापनार्थं सहमतिः कृता यस्य टोलकालः २५ वर्षपर्यन्तं भवति विशिष्टानि टोलमानकानि तथा प्रारम्भ-समाप्ति-समयाः प्रान्तीय-सर्वकारस्य सम्बन्धित-विभागैः अनुमोदिताः भविष्यन्ति, तस्य घोषणा पश्चात् कार्यान्वितं च भविष्यति।

चित्र/जालम्

जिनान् पीतनद्याः सेतुः राष्ट्रियराजमार्गे १०४ मध्ये स्थितः अस्ति यदा शुल्कस्थानकस्य स्थापनायाः वार्ता बहिः आगता तदा तया तरङ्गाः उत्तेजिताः।

यदा बहुसंख्यकाः नेटिजनाः आश्चर्यं प्रकटितवन्तः तदा एव केचन माध्यमाः एकं अधिकं विक्षोभजनकं तथ्यं प्रकाशितवन्तः - राष्ट्रियराजमार्गस्य शुल्कसङ्ग्रहणं एकान्तप्रकरणं नास्ति।२०२१ तमे वर्षात् अनहुई, शान्क्सी, गान्सु, हुबेई, जिलिन्, शान्क्सी, जियाङ्गसु, शाडोङ्ग च राष्ट्रियराजमार्गस्य शुल्कस्थानकानाम् उद्घाटनस्य विषये घोषणां कृतवन्तः ।

राजमार्गस्य अनुरक्षणस्य चरमकालः समीपं गच्छति अनुरक्षणनिधिषु वर्धमानस्य दबावस्य सम्मुखे स्थानीयवित्तीयलज्जा आसन्नः सन्ति येषां मार्गानाम् मरम्मतं कर्तुं शक्यते परन्तु परिपालनं कर्तुं न शक्यते। प्रश्नः अस्ति यत् किं धनं नास्ति एव शुल्कं ग्रहीतुं युक्तम्?

01

राष्ट्रियराजमार्गेषु शुल्कसङ्ग्रहणविषये विवादः एकान्तप्रकरणः नास्ति।

गतवर्षस्य अक्टोबर् मासे जियाङ्गसु इत्यनेन "राष्ट्रीयराजमार्गे २०५ इत्यत्र सुहुआई-टोल-स्थानके वाहन-शुल्क-संग्रहणस्य अनुमोदनस्य उत्तरम्" जारीकृतम्, यत् अपि प्रबल-संशयं जनयति स्म तथापि एतत् अनुमोदन-दस्तावेजं दर्शयति यत् राष्ट्रिय-राजमार्ग-शुल्क-संग्रहणं केवलं परिणामः एव सर्वेषां "सूचना" इति, जनमतस्य च विरोधः भवति यत् आरोपः अस्ति इति तथ्यं न परिवर्तयति।

जनमतस्य दबावस्य अभावेऽपि स्थानीयसरकाराः राष्ट्रियराजमार्गेषु शुल्कस्थानकानि अपि स्थापयितुम् इच्छन्ति ।कारणं सरलम् अस्ति यत् मार्गनिर्माणाय, परिपालनाय च “किमपि न अवशिष्टम्” अस्ति ।

यथा वयं सर्वे जानीमः, मार्गस्य सेतुस्य च पादमार्गस्य निश्चितं सेवाजीवनं भवति, सामान्यतया प्रायः १५ वर्षाणि । चीनदेशे २००८ तमे वर्षात् बृहत्-परिमाणेन राजमार्ग-अन्तर्निर्मित-निर्माणस्य तरङ्गः अनुभवितः अस्ति ।यथा यथा मार्गाः वयसि गच्छन्ति तथा तथा तदा निर्मिताः मार्गाः मूलतः एतावत्पर्यन्तं प्राप्तवन्तः यत्र तेषां बृहत्-प्रमाणेन परिपालनस्य मरम्मतस्य च आवश्यकता भवति

मार्गस्य परिपालनाय धनं कुतः आगच्छति ?

सामान्यतया राजमार्गाः ऋणनिर्माणस्य टोल-भुगतानस्य च प्रतिरूपं स्वीकुर्वन्ति राजमार्गस्य अनुरक्षणस्य व्ययः वाहन-शुल्केन वहितुं शक्यते the past, धनस्य मुख्यः स्रोतः मार्गरक्षणशुल्कम् अस्ति।

चित्र/चित्र कीट सृजनशीलता

२००९ तमे वर्षे ईंधनकरसुधारे मार्गस्य अनुरक्षणशुल्कं समाप्तं कृत्वा, मुख्यतया मार्गरक्षणार्थं स्थानान्तरणभुगतानरूपेण स्थानीयसरकारेभ्यः नूतनकरराजस्वं वितरितम्

समस्या अस्ति यत्, एकतः बृहत्-प्रमाणेन मार्ग-सेतु-निर्माणेन, येषां मार्गानाम् अनुरक्षणस्य आवश्यकता वर्तते, तेषां सूची बृहत्तरं भवति, अपरतः च नूतनानां ऊर्जा-वाहनानां आवश्यकता वर्धते अधिकाधिकं लोकप्रियं भवति, तथा च ईंधनकरः क्रमेण वर्धमानः अस्ति, येन राजमार्गप्रबन्धनस्य, अनुरक्षणस्य च राजस्वव्ययस्य अन्तरं विस्तारितम् अस्ति

बहुकालपूर्वं परिवहनमन्त्रालयस्य राजमार्गविज्ञानसंशोधनसंस्थायाः झाङ्ग युलिंग् इत्यादयः एकस्मिन् लेखे उल्लेखं कृतवन्तः यत् देशे सर्वत्र साधारणराजमार्गाणां वर्तमानरक्षणनिधिमागधा प्रायः ६०० अरब युआन् अस्ति “यद्यपि सर्वाणि निधयः ये प्रतिस्थापयन्ति original highway maintenance fees are used for highway maintenance, plus वर्तमान समये स्थानीयवित्तनिधिभिः प्रायः १०० अरब युआन् निवेशः कृतः, अद्यापि च प्रतिवर्षं प्रायः ३०० अरब युआन् वित्तपोषणस्य अन्तरं वर्तते।

ईंधनकरसुधारस्य अनन्तरं मार्गस्य परिपालनस्य वित्तीयाधिकाराः केन्द्रसर्वकाराय हस्तान्तरिताः, प्रशासनिकशक्तिः तु स्थानीयसर्वकारेषु एव अभवत्राजमार्गमरम्मतस्य अनुरक्षणस्य च नित्यं विस्तारितस्य वित्तपोषणस्य अन्तरस्य सम्मुखे केचन स्थानानि स्वाभाविकतया राष्ट्रियराजमार्गस्य शुल्कं वर्धयितुं आरभन्ते, अतिरिक्तवित्तपोषणं च याचयिष्यन्ति।

वस्तुतः मरम्मतस्य, परिपालनस्य च कारणेन व्ययस्य दबावः न केवलं राष्ट्रियराजमार्गैः एव सम्मुखीभवति । केषाञ्चन द्रुतमार्गाणां कृते टोल-पुनर्भुक्तिः निर्माण-प्रबन्धन-व्ययस्य आच्छादनात् दूरम् अस्ति अतः केचन द्रुतमार्गाः टोल्-कालस्य समाप्तेः अनन्तरं टोलस्य बलात् "नवीनीकरणं" कुर्वन्ति, येन टोल-समयस्य विस्तारं कृत्वा अनुरक्षण-निधिषु दबावः न्यूनीकरोति

बृहत्-परिमाणेन राजमार्ग-अन्तर्निर्मित-निर्माणस्य समय-बिन्दुनानुसारं आवधिक-रक्षणस्य शिखर-कालः अग्रे गहनतया आगमिष्यति, अतः अधिकानि आव्हानानि अद्यापि आगमिष्यन्ति |.

02

राष्ट्रियराजमार्गे शुल्कं ग्रहीतुं शक्यते वा ? कानूनीदृष्ट्या राष्ट्रियराजमार्गशुल्कं आधारहीनं न भवति ।

यथा, "टोलरोड् मैनेजमेण्ट् रेगुलेशन्स्" इत्यस्मिन् उल्लेखः अस्ति यत् राजमार्गविकासः गैर-शुल्कमार्गेषु केन्द्रीभूय शुल्कमार्गाणां समुचितरूपेण विकासः करणीयः द्रुतमार्गातिरिक्तमार्गेषु टोल्-निषेधः इति स्पष्टः प्रावधानः नास्ति ।

समस्या अस्ति यत् यदा शुल्कव्यवस्था समाप्तवती तदा आरभ्य राष्ट्रियराजमार्गाः, प्रान्तीयराजमार्गाः इत्यादयः प्रकाराः मार्गाः, मूलभूतसार्वजनिकसुविधारूपेण, मुक्तमार्गस्य नामधेयेन जनसामान्येन दीर्घकालं यावत् उपयुज्यन्ते। यदि प्रत्येकं मोडने चार्जिंगं पुनः आरभ्यते तर्हि जनसेवायै स्वस्य सार्वजनिकोत्पादानाम् मूल-आशयात्, स्थिति-स्थानात् च विचलितं भविष्यति ।

अत्र समस्याद्वयं उत्पद्यते।

प्रथमं द्विगुणं चार्जिंग् इति शङ्का भवति ।

जगति निःशुल्कं मध्याह्नभोजनं नास्ति। मार्गस्य अनुरक्षणशुल्कस्य उन्मूलनानन्तरं तथाकथितानां निःशुल्कराष्ट्रीयराजमार्गाणां केवलं अर्थः अस्ति यत् प्रत्यक्षशुल्कं मुक्तं भवति सामान्यजनस्य कृते राजमार्गस्य अनुरक्षणस्य प्रबन्धनस्य च व्ययः सर्वदा परोक्षरूपेण वह्यते, केवलं कारस्य क्रयणेन एव कारक्रयणकरः, अथवा पूरणसमये ईंधनकरः, केवलं परोक्षं भुक्तिः एव ।

यदि मुख्यतया राजमार्गस्य परिपालनाय उपयुज्यमानः वाहनक्रयणकरः, ईंधनकरः च न निरस्तः भवति तर्हि राष्ट्रियराजमार्गेषु टोल्-अनुमोदनं भविष्यति, एतेन निःसंदेहं जनानां उपरि गौणकरः भवति, न्याय्यतायाः, न्याय्यतायाः च सिद्धान्तस्य उल्लङ्घनं भवति

चित्र/वीसीजी

द्वितीयं, विपण्यस्य अन्यायं व्यापकं करिष्यति।

अन्तिमेषु वर्षेषु नूतनानां ऊर्जावाहनानां विपण्यभागः निरन्तरं वर्धमानः अस्ति, नूतनानां ऊर्जावाहनानां ईंधनस्य आवश्यकता नास्ति, ते च ईंधनकरस्य भारात् मुक्ताः सन्ति । अस्य अर्थः अस्ति यत् यदि राष्ट्रियराजमार्गाः शुल्कं गृह्णन्ति तर्हि पारम्परिक-इन्धन-वाहनानां स्वामिनः ईंधनकरं राष्ट्रियराजमार्ग-शुल्कं च वहितुं प्रवृत्ताः भविष्यन्ति, येन द्विगुणः भारः भविष्यति

अतः सारांशतः, २.राष्ट्रियराजमार्गशुल्कं वैधानिकं भवेत्, परन्तु तत् युक्तियुक्तं न भवेत् ।

स्थानीयसर्वकारस्य परिपालनाय धनं नास्ति, अतः सः जनानां जेबेषु हस्तं स्थापयितुम् इच्छति एतत् दुष्टं उदाहरणम्। एकदा टोल् उद्घाटितं जातं चेत् आर्थिकदबावग्रस्ताः स्थानानि क्रमेण अनुसरणं करिष्यन्ति इति विचारः जनानां उपरि भारं वर्धयिष्यति एव।

अतः अपि महत्त्वपूर्णं यत्, राष्ट्रियराजमार्गेषु टोलसङ्ग्रहस्य अनिच्छया पुनः आरम्भः केवलं रसदव्ययस्य वृद्धिं करिष्यति तथा च दीर्घकालं यावत् आर्थिकविकासाय आन्तरिकसञ्चाराय च अनुकूलं न भवति।

२०२३ तमे वर्षे मम देशस्य कुलसामाजिकरसदव्ययः १८.२ खरब युआन् भविष्यति, तथा च सकलघरेलूत्पादस्य (जीडीपी) अनुपातः १४.४% भविष्यति, यदा तु विकसितदेशेषु सामान्यतया ७%-८% भवति , राष्ट्रीयराजमार्गस्य शुल्कं भवेत् सावधानाः भवन्तु।

03

अस्मिन् वर्षे मे-मासे मेइ-डा-द्रुतमार्गस्य मार्गपृष्ठं पतितम्, यस्य परिणामेण ४८ जनाः मृताः, ३० जनाः च घातिताः इति दुःखदघटना अभवत्

विगतदशकेषु वयं, ये बृहत्कार्यं कर्तुं स्वप्रयत्नाः केन्द्रीकृत्य कुशलाः स्मः, "रेलमार्गे, सार्वजनिकमूलसंरचनायां" बहु निवेशं कृतवन्तः, आधारभूतसंरचनानिर्माणस्य तरङ्गाः च प्रवृत्ताः राजमार्गस्य उच्चगतिरेलस्य च माइलेजः प्रथमस्थाने अस्ति the world, which has brought great changes to people’s life, महती सुविधा निवेशं आर्थिकवृद्धिं च प्रभावीरूपेण उत्तेजितवती अस्ति।

परन्तु चीनस्य आधारभूतसंरचनानिर्माणस्य वेगं दृष्ट्वा बहवः जनाः एकं विषयं उपेक्षन्ते - आधारभूतसंरचनानिर्माणं प्रायः दीर्घकालीननिवेशः भवति, प्रबन्धनस्य, अनुरक्षणस्य च व्ययः प्रारम्भिकनिर्माणनिवेशात् अपि अधिकः भवितुम् अर्हति, येन निरन्तरं वित्तीयहानिः भविष्यति । प्रबलता।

अन्तिमेषु वर्षेषु अस्माकं देशे आधारभूतसंरचनानिर्माणस्य गतिः मन्दतां प्राप्तवती, विद्यमानानाम् आधारभूतसंरचनानां परिमाणं बृहत्तरं बृहत्तरं जातम्, निर्माणं कर्तुं शक्नुवन् किन्तु परिपालनं कर्तुं न शक्नुवन् इति समस्या च अधिकाधिकं प्रमुखा अभवत्केषुचित् स्थानेषु महता निवेशेन निर्मिताः उच्चगतिरेलस्थानकानि न्यूनयात्रिकप्रवाहस्य कारणेन निष्क्रियरूपेण निरुद्धानि च अभवन्, यत् वस्तुतः दुःखदम् अस्ति

चित्र/चित्र कीट सृजनशीलता

अस्मिन् समये अनेकस्थानेषु राष्ट्रियराजमार्गेषु शुल्कसङ्ग्रहेण जनप्रतिक्रियाः उत्पन्नाः, तस्य पृष्ठतः अनुरक्षणस्य दबावः बहिः जगतः ध्यानं आकर्षितवान् वस्तुतः चीनस्य राजमार्गव्यवस्थायां राष्ट्रियराजमार्गेषु तुल्यरूपेण व्यवहारः क्रियते, परन्तु ग्राम्यक्षेत्रेषु विकीर्णाः ग्रामीणमार्गाः एव वास्तवतः घोरस्य अनुरक्षणस्य दबावस्य सामनां कुर्वन्ति

तथ्याङ्कानि दर्शयन्ति यत् राष्ट्रियमार्गजालस्य कुलमाइलेजस्य प्रायः ८५% भागः ग्रामीणमार्गाः सन्ति तथापि वर्तमानप्रतिरूपस्य अनुसारं ग्रामीणमार्गाणां निर्माणं, परिपालनं, प्रबन्धनं च मुख्यतया काउण्टीस्तरीयवित्तेन वहति

यतो हि काउण्टी-स्तरीयवित्तस्य परिपालनाय धनं नास्ति, उच्चस्तराः च पर्याप्तं अनुदानं दातुं न शक्नुवन्ति, एते मार्गाः केवलं भग्नावशेषरूपेण एव त्यक्तुं शक्यन्ते, येन यातायातसुरक्षायाः कृते महतीः गुप्ताः संकटाः उत्पद्यन्ते

राजमार्गस्य अनुरक्षणनिधिषु विशालस्य अन्तरस्य सम्मुखे केचन स्थानानि कष्टे सन्ति, तेषां कृते समुचिताः उपायाः स्वीक्रियन्ते: केचन "धनं उद्घाटयितुं" प्रयत्नरूपेण राष्ट्रियराजमार्गेभ्यः शुल्कं ग्रहीतुं आरब्धाः सन्ति "धनस्य रक्षणस्य" उपायान् अन्वेष्टुम्, उभयथापि, नकारात्मकं परिणामं भविष्यति।

राजमार्गस्य अनुरक्षणस्य वस्तुनिष्ठदबावे बलं दत्तस्य अर्थः न भवति यत् राष्ट्रियराजमार्गेषु शुल्कं उचितं भवति, अपितु स्थानीयसर्वकारेभ्यः तत् स्मारयितुंआधारभूतसंरचनानिर्माणे दीर्घकालीनचिन्तनं भवितुमर्हति, स्थानीयवित्तीयसंसाधनात् आरम्भः भवितुमर्हति, आर्थिकसामाजिकलाभानां वस्तुनिष्ठरूपेण मूल्याङ्कनं करणीयम्, अल्पकालीनराजनैतिकसाधनानां अन्धं अनुसरणं न करणीयम्।

यदि भवतः समीपे पर्याप्तं धनं नास्ति तर्हि भवतः केवलं निर्माणे एव ध्यानं भविष्यति न तु अनुरक्षणस्य विषये यदि भवतः धनं समाप्तं भवति तर्हि वित्तीयव्ययस्य आच्छादनाय चार्जिंग-वस्तूनि योजयिष्यति।