समाचारं

चीनदेशस्य एकः प्रसिद्धः वैज्ञानिकः गृहे एव आत्महत्याम् अकरोत्, येन स्वसहकारिणः आश्चर्यचकिताः अभवन्! सा शाङ्घाईनगरे अध्ययनं कृतवती, जीवनकाले तस्याः सेंसरीकरणं च कृतम्

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकादेशस्य इलिनोय-राज्यस्य कुक् काउण्टी-नगरस्य आधिकारिक-अभिलेखानां अनुसारं चीनदेशस्य सुप्रसिद्धा आणविकजीवविज्ञानी जेन् वु इत्यस्याः ६० वर्षीयायाः १० जुलै दिनाङ्के शिकागोनगरे स्वनिवासस्थाने आत्महत्या कृता स्थानीयसमये जुलैमासस्य १७ दिनाङ्के शिकागोनगरस्य रोज् हिल् श्मशाने वु यिङ्ग् इत्यस्य अन्त्येष्टिः अभवत् ।

वू यिंग

वु यिंग् इत्यस्याः मृत्युः न केवलं तस्याः मृत्योः पूर्वं तस्याः सहकारिणः मित्राणि च गभीरं आहतं कृतवान्, अपितु एशिया-वैज्ञानिकानां विषये अमेरिकी-सर्वकारस्य निरन्तरं उच्च-दबाव-परीक्षणं पुनः उजागरितवान्

ड्यूक विश्वविद्यालयस्य कार्यकालीनप्रोफेसरः वाङ्ग क्षियाओफान् इत्यस्य मतं यत् -"अनुसन्धानेन मूलतः तस्याः (वु यिंगस्य) करियरं नाशितम्।"

सहकारिणां स्मृतौ : १.

"सत्यः आदर्शः उष्णः च व्यक्तिः"।

वु यिंग् इत्यस्य जन्म १९६३ तमे वर्षे सितम्बरमासस्य २३ दिनाङ्के अनहुई-प्रान्तस्य हेफेइ-नगरे अभवत् ।ततः सा हार्वर्ड-विश्वविद्यालये, स्टैन्फोर्ड-विश्वविद्यालये च अध्ययनं कृतवती, अमेरिकादेशस्य अनेकेषु विश्वविद्यालयेषु अध्यापनपदं च प्राप्तवती

सा २००५ तमे वर्षात् नॉर्थवेस्टर्न् विश्वविद्यालयस्य फेनबर्ग् स्कूल् आफ् मेडिसिन् इत्यस्मिन् डॉ. चार्ल्स लुईस् मिक्स रिसर्च प्रोफेसर अस्ति ।वू यिङ्ग् मुख्यतया अस्मिन् कार्ये निरतः अस्तितंत्रिकाविकासात्मक एवं तंत्रिकाविकृत विकारजीनविनियमनस्य आणविकतन्त्रेषु अध्ययनं, २.अनेकानाम् तंत्रिकारोगाणां कारणानां विषये तस्याः आविष्काराःउत्कृष्टं योगदानं कृतवान् अस्ति।

सैन् डिएगो-नगरस्य कैलिफोर्निया-विश्वविद्यालये कोशिकीय-आणविक-चिकित्सायाः प्राध्यापकः रेन् बिङ्ग् इत्यस्य मतं यत् वु यिङ्ग् "सत्यः आदर्शः" अस्ति यः उत्साही, अन्येषां परिचर्याम् करोति, छात्राणां कृते प्रेरणादायकः च अस्ति रेन् बिङ्ग् इत्यनेन १९९३ तमे वर्षे हार्वर्डविश्वविद्यालये वु यिंग् इत्यस्य मार्गदर्शनं प्रत्यक्षतया प्राप्तम् ।सः अवदत् यत् वु यिङ्ग् इत्यस्य शिक्षायाः कारणात् तस्य कृते "नवीनविश्वस्य द्वारं" उद्घाटितम्, येन सः वैज्ञानिकसंशोधनं आजीवनं करियररूपेण चयनं कर्तुं प्रेरितवान्

न्यूयॉर्कनगरस्य कोल्डस्प्रिंग् हार्बर् प्रयोगशालायाः आणविक आनुवंशिकीविदः आन्द्रिया क्रेन इत्यस्याः स्मरणं यत् वु यिंग् दयालुः, उष्णः, पालनीयः च व्यक्तिः आसीत् ।"अमेरिकादेशे चीनदेशे च अग्रिमपीढीयाः वैज्ञानिकानां प्रशिक्षणार्थं सा प्रतिबद्धा अस्ति।"

सैन्फ्रांसिस्को-नगरस्य कैलिफोर्निया-विश्वविद्यालयस्य संरचनात्मकजीवविज्ञानी चेङ्ग् यिफान् इत्यनेन स्मरणं कृतं यत् यदा सः २०१८ तमे वर्षे शिकागो-मैराथन्-क्रीडायां भागं गृहीतवान् तदा वु यिंग्-इत्यनेन तस्य समाप्तेः स्मारिकारूपेण एकं चित्रं दत्तम् सः अद्यापि तत् चित्रं स्वकार्यालये एव स्थापयति चेङ्ग यिफान् अवदत् यत् - "अहं वास्तवतः विश्वासं कर्तुं न शक्नोमि यत् एतादृशः सकारात्मकः आशावादी च सहकर्मी अस्मान् त्यक्तवान्। अस्य प्रतिभाशालिनः वैज्ञानिकस्य प्रस्थानं वैज्ञानिकसमुदायस्य महती हानिः अस्ति।

जीवनकाले वैज्ञानिकसंशोधनाधिकारात् वंचितः इति शङ्का

अस्य प्रयोगशाला निरुद्धा अस्ति

वु यिंग् इत्यनेन स्वस्य कार्यक्षेत्रस्य अन्तिमानि २० वर्षाणि नॉर्थवेस्टर्न् विश्वविद्यालयस्य फेनबर्ग् स्कूल् आफ् मेडिसिन् इत्यत्र समर्पितानि, अस्य विश्वविद्यालयस्य कृते सा बहवः उपलब्धयः निर्मितवती, अपि च बहु शोधनिधिः आनयत्

परन्तु संवाददातृभिः ज्ञातं यत् वु यिंग् इत्यस्य मृत्योः अनन्तरं नॉर्थवेस्टर्न् विश्वविद्यालयेन स्मारकलेखः वा मृत्युपत्रं वा न प्रकाशितम्, अपि च वु यिंग् इत्यस्य व्यक्तिगतसूचनापृष्ठं अपि विलोपितम् रूढिनुसारं वु यिंग् इत्यस्य व्यक्तिगतसंशोधनपरिणामाः, प्रकाशनानि, वित्तपोषणस्य अभिलेखाः च न्यूनातिन्यूनं कतिपयवर्षपर्यन्तं स्थापनीयाः । अधुना नॉर्थवेस्टर्न् विश्वविद्यालयस्य आधिकारिकजालस्थले वु यिंग् इत्यस्य नाम अन्वेषणं कुर्वन् केवलं जेनिफर वु इति अन्यस्य युवाशिक्षकस्य विषये सूचना एव प्राप्यते।

नॉर्थवेस्टर्न् विश्वविद्यालयः अस्य घटनायाः अनन्तरं बहुवारं मीडिया-पृच्छासु प्रतिक्रियां दातुं अनागतवान् ।वु यिंग् इत्यस्याः प्रयोगशालायाः जीवनकाले एव बन्दः इति सूचनाः सन्ति ।

उत्तरपश्चिम विश्वविद्यालय फेनबर्ग चिकित्सा विद्यालय

अमेरिकनचिकित्सासमुदाये प्रयोगशालानां बन्दीकरणस्य अर्थः छात्राणां वित्तपोषणस्रोतानां च पूर्णहानिः, अत्याधुनिकवैज्ञानिकसंशोधनपरियोजनानां च प्रवेशः नास्तिशोधवित्तपोषणस्य हानिः कृत्वा अमेरिकनविश्वविद्यालयानाम् प्रयोगशालाः बन्दं कर्तुं बाध्यता भवति यदि विद्यालयः उद्धारनिधिप्रदानार्थं सहकार्यं न करोति तर्हि एषा नित्यप्रथा अस्तिवु यिंग् इत्यस्य कार्यकालः अस्ति चेदपि प्रयोगशालायाः बन्दीकरणानन्तरं विद्यालये तस्याः अध्यापनपदस्य कोऽपि अर्थः न भविष्यति।

एशियाई अमेरिकन अधिकारवकालतसङ्गठनेन एपीए जस्टिस इत्यनेन पूर्वं एकं वक्तव्यं प्रकाशितं यत् नॉर्थवेस्टर्न् विश्वविद्यालयस्य फेनबर्ग् स्कूल् आफ् मेडिसिन् इत्यस्य सुप्रसिद्धस्य चीनीयस्य न्यूरोलोजी तथा आनुवंशिकीसंशोधकस्य प्रयोगशाला पूर्वं बन्दीकृता अस्ति। गतवान् ।

प्राध्यापकः वाङ्ग जिओफान् अवदत् यत् -"सा (वु यिङ्ग्) एतादृशी समर्पिता वैज्ञानिका अस्ति, तस्याः शोधकार्यस्य अधिकारात् वंचनं तस्याः जीवनस्य महत्त्वपूर्णं वस्तु हरणं इव अस्ति।"

अमेरिकी सेंसरशिप कठिनं भवति

एशियादेशस्य अनेकेषां वैज्ञानिकानां करियरं नष्टम् अभवत्

वु यिंगस्य मृत्युः न केवलं व्यक्तिगतः त्रासदी अस्ति, अपितु अमेरिकनशैक्षणिकसमुदायस्य चिन्ताम् अपि जनयति यत् एशियायाः वैज्ञानिकानां विषये अमेरिकीसर्वकारस्य दृष्टिकोणेन बहवः जनाः अतीव असन्तुष्टाः सन्ति।

विगतषड्वर्षेषु २५० तः अधिकाः अमेरिकनवैज्ञानिकाः, येषु अधिकांशः एशियादेशीयाः सन्ति, तेषां अन्वेषणं विविधकारणात् कृतम् अस्ति । एतेषां अन्वेषणानाम् परिणामेण केवलं त्रीणि दोषारोपणं प्राप्तम्, परन्तु ११२ वैज्ञानिकानां कार्याणि त्यक्तवन्तः ।

तेषु सर्वाधिकं "कुख्यातं" २०१८ तमे वर्षे ट्रम्प-प्रशासनेन आरब्धा "चीन-योजना" अस्ति, यस्याः चीन-वंशीय-जनानाम् अन्यायपूर्वकं लक्ष्यं कृत्वा अप्रासंगिक-अति-संवीक्षणस्य अधीनतां कृत्वा अमेरिका-देशे भृशं आलोचना कृता अस्ति २०२२ तमे वर्षे बाइडेन् प्रशासनेन आधिकारिकतया अस्य कार्यक्रमस्य समाप्तिः अभवत् ।

रिपोर्ट्-अनुसारं, नेशनल् इन्स्टिट्यूट् आफ् हेल्थ (nih) अमेरिकी-सर्वकारस्य मुख्या एजेन्सी अस्ति, या जैव-चिकित्सा-जनस्वास्थ्य-संशोधनस्य उत्तरदायी अस्ति, तथा च, नॉर्थवेस्टर्न-विश्वविद्यालये वु यिंगस्य शोधस्य मुख्य-वित्तदाता अपि अस्ति implementation of the “china plan” एतादृशी एव किन्तु सर्वथा पृथक् अन्वेषणात्मका परियोजना।

संस्थायाः बाह्यजागृतिकार्यालयः तस्य अन्वेषणस्य लक्ष्यं वु यिंग् इति वक्तुं अनागतवान्, परन्तु विषये परिचितः व्यक्तिः अवदत् यत् ते वास्तवमेव वु यिंग् इत्यस्य अन्वेषणं कुर्वन्ति इति। पीटर जेण्डेन्बर्ग् वाशिङ्गटन-नगरस्य एकः वकीलः अस्ति यः अमेरिकी-सर्वकारेण अभियोगस्य सामनां कुर्वन्तः दशकशः चीन-अमेरिकन-वैज्ञानिकानां प्रतिनिधित्वं कृतवान् । जेण्डेन्बर्ग् इत्यनेन उक्तं यत् वु यिङ्ग् तस्य ग्राहकः आसीत् ।

चीनी अमेरिकनसङ्घस्य अध्यक्षः ज़ुए हैपेइ इत्यनेन उक्तं यत् वु यिंग् इत्यस्य मृत्युः "'चीन-परियोजनायाः' कारणेन दुःखदः अन्तः अभवत् यत् अधुना नास्ति । एतेन पुनः सिद्धं भवति यत् एषा परियोजना अनेकेषां निर्दोषाणां चीनी-अमेरिकन-वैज्ञानिकानां कृते असह्यपरिणामाः आनयत्" इति ." प्राणहानिः” इति ।