समाचारं

पर्यटनार्थं गुइयाङ्ग-नगरम् आगतौ गुआङ्गडोङ्ग-नगरस्य युवकौ कटि-छिन्नौ आस्ताम्? स्थानीयपुलिसः अफवाः खण्डयति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"गतरात्रौ।"

पर्यटनार्थं गुइयाङ्ग-नगरम् आगतौ गुआङ्गडोङ्ग-नगरस्य द्वौ युवकौ केवलं कटिः कटितवन्तौ! " " .

याओजी ? गुइयाङ्ग-नगरे एतादृशः आश्चर्यजनकः अपराधः प्रादुर्भूतः?

चित्र |.एकेन लघु-वीडियो-मञ्चेन विमोचितानि अफवाह-चित्राणि पाठाः च

उपरि चित्रं लघु-वीडियो-मञ्चे स्थापितं चित्रं पाठं च अस्ति, यत् "अधुना एव गुइयाङ्ग-नगरम् आगताः पर्यटकाः गोल्डन्-रोड्-होटेले वा छात्रावासे वा न स्थातव्याः। गतरात्रौ गुआङ्गडोङ्ग-नगरस्य द्वौ युवकौ अधुना एव कटि-च्छेदनं कृतवन्तौ। अयं प्रकरणः अद्यापि अन्वेषणीयः अस्ति।"

२०२४ तमस्य वर्षस्य अगस्तमासस्य १४ दिनाङ्के गुइयाङ्ग-नगरपालिका-जनसुरक्षा-ब्यूरो-इत्यस्य साइबर-सुरक्षा-पुलिसः एकस्य ऑनलाइन-निरीक्षणस्य समये एतत् सूचकं ज्ञात्वा नान्मिङ्ग्-जनसुरक्षा-ब्यूरो-इत्यस्मात् तत्क्षणमेव तस्य निवारणार्थं अनुरोधं कृतवान्

भ्रमणस्य, अन्वेषणस्य, संयुक्तसत्यापनस्य च अनन्तरं लघु-वीडियो-मञ्चे अस्मिन् नेटिजनेन स्थापिताः चित्राणि पाठाः च - स्वर्णमार्गे विदेशीयपर्यटकानाम् आहतत्वस्य दुष्टः प्रकरणः - सत्यं नास्ति तथा च "100 मिलियन" इत्यस्य महत्त्वपूर्णक्षणे अफवाः सन्ति tourists in guizhou" shuangshuang guiyang कथं गुप्तप्रयोजनैः एतादृशैः जनाभिः लेपितः भवितुम् अर्हति स्म?

एतां वार्ताम् श्रुत्वा नानमिंग् जनसुरक्षाब्यूरोतः पुलिसैः शीघ्रमेव कार्यवाही कृता । २०२४ तमे वर्षे अगस्तमासस्य १५ दिनाङ्के पुलिसैः जू मौमौ इत्यस्य निवासस्थाने कानूनानुसारं अन्वेषणार्थं पुनः हौचाओपुलिसस्थानम् आनयत् ।

चित्रम् : पुलिस जू मौमोउ इत्यस्य अन्वेषणार्थं पुलिस स्टेशनं नीतवान्

प्रश्नोत्तरं कृत्वा नेटिजनः जू मौमौ इत्यनेन दावितं यत् जीवने अत्यधिकदबावस्य कारणेन ग्राफिक्-वीडियो-स्थापनस्य कारणं सः अस्थायीरूपेण काल्पनिक-टिप्पण्यानि अन्तर्जाल-माध्यमेन स्थापितवान्

सम्प्रति जू मौमौ इत्यस्य दण्डः नानमिङ्ग् जनसुरक्षाब्यूरो इत्यनेन कानूनानुसारं प्रशासनिकनिरोधेन दत्तः अस्ति ।

जू मौमौ इत्यस्य व्यवहारेण तथ्यं कल्पयितुं, अफवाः प्रसारयितुं, जनव्यवस्थां जानी-बुझकर बाधितुं च अवैधकार्यं कृतम् अस्ति, "चीनगणराज्यस्य जनसुरक्षाप्रशासनदण्डकानूनस्य" अनुच्छेदस्य २५, अनुच्छेदस्य १ प्रावधानानाम् अनुसारम् अधुना निर्णयः कृतः अस्ति कानूनानुसारं जू मौमौ इत्यस्य दण्डं दातुं दण्डः पञ्चदिनानि यावत् प्रशासनिकनिरोधः अस्ति ।

अन्तर्जालः कानूनात् बहिः स्थानं नास्ति, अफवाः प्रसारयितुं च तुच्छः विषयः नास्ति! अन्तर्जालस्य अफवाः अन्येषां स्वस्य च क्षतिं कर्तुं शक्नुवन्ति, अतः भवतः भावनानां निष्कासनं युक्तियुक्तं भवितुमर्हति तथा च अन्तर्जालस्य अन्वेषणकाले तर्कसंगतं भवितुम् स्मर्यताम्!

अन्तर्जालस्य अफवाः स्पष्टतया भेदयितुम् आवश्यकाः, उचित-अधर्मयोः विषये भ्रमः न भवेत् । यदा अस्पष्टसूचना भवति तदा बहुपक्षाः तस्य प्रामाणिकताम् सत्यापयिष्यन्ति ।

ये अन्तर्जाल-अफवाः कल्पयित्वा जानी-बुझकर प्रसारयन्ति ते न्यूनातिन्यूनं उल्लङ्घनस्य उत्तरदायी भवितुम् अर्हन्ति, दण्डः वा निरुद्धः वा अपराधं कृत्वा शङ्कितः अपि भवितुम् अर्हति तदतिरिक्तं, संजालसेवाप्रदातृभिः कानूनेषु प्रशासनिकविनियमेषु च निर्धारितं स्वस्य सूचनाजालसुरक्षाप्रबन्धनदायित्वं पूर्णं कर्तव्यं, संयुक्तरूपेण च सभ्यं, व्यवस्थितं, स्पष्टं च साइबरक्षेत्रं निर्मातव्यम्