समाचारं

राज्यस्वामित्वयुक्ताः सम्पत्तिः सर्वत्र सौदानां क्रयणं कर्तुं आरब्धवन्तः

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव २०२४ तमस्य वर्षस्य प्रथमार्धस्य कृते अनेकाः संस्थाः अचलसम्पत्-बल्क-लेनदेन-बाजार-रिपोर्ट्-पत्राणि प्रकाशितवन्तः ।तेषु कोलियर्स्-इण्टरनेशनल्-संस्थायाः प्रतिवेदने ज्ञातं यत् वर्षस्य प्रथमार्धे राष्ट्रव्यापीरूपेण कुलम् १४९ बल्क-व्यवहाराः अभिलेखिताः, यत्र कुल-लेनदेन-मूल्यं भवति प्रायः ९४.५ अर्ब युआन् इत्यस्य ।

क्षेत्रीयदृष्ट्या पूर्वचीनस्य लेनदेनस्य परिमाणं प्रायः ५२.३ अरब युआन् अस्ति, यत् नगरस्य दृष्ट्या अग्रणी अस्ति, २०२४ तमस्य वर्षस्य प्रथमार्धे शङ्घाई-नगरस्य अचलसम्पत्-बल्क-लेनदेन-मात्रा प्रायः ४५.९ अरबः अस्ति, यत् राष्ट्रिय-लेनदेन-मात्रायाः ४८.६% भागः अस्ति , राष्ट्रिय-अचल-सम्पत्-बल्क-लेनदेन-बाजारस्य अग्रणीः क्रेतृणां प्रकारेभ्यः न्याय्यं चेत्, घरेलुपुञ्जस्य बहुमतं भवति, तथा च विभिन्नप्रकारस्य पूंजी, उद्योगिनः, रहस्यमयीसंस्थाः इत्यादयः स्थानीयराज्यस्वामित्वयुक्ताः सम्पत्तिः अपि संयोजिताः सन्ति

अधुना एव अनेके स्थानीयराज्यस्वामित्वयुक्ताः सम्पत्तिः मूलक्षेत्रे दुर्लभकार्यालयसम्पत्त्याः गहनतया क्रेतुं आरब्धाः सन्ति, गन्तव्यं च तदेव नगरम् अस्ति : शाङ्घाई

केचन जनाः पृच्छितुं न शक्नुवन्ति, एतानि राज्यस्वामित्वयुक्तानि सम्पत्तिः किमर्थम् उपयुज्यन्ते ते कार्यालयभवनानि क्रेतुं शङ्घाईनगरं किमर्थं गच्छन्ति? संक्षेपेण, आर्थिक-उतार-चढावस्य कालखण्डेषु, कम्पनयः उच्चगुणवत्तायुक्तानि सम्पत्तिं विक्रेतुं शक्नुवन्ति, येषां क्रयणं प्रायः न्यूनमूल्येन भवति, एतेन निवेशकानां कृते आर्थिकबलं न्यूनमूल्येन प्राप्तुं अवसरः प्राप्यते, अर्थात् डुबकी क्रीत्वा" इति । विक्रेतृणां कृते एषः व्यवहारः वर्तमानवातावरणे आत्म-उद्धारस्य उपायः अस्ति, यदा तु क्रेतृणां कृते एषः जोखिमपूर्णः निवेश-रणनीतिः अस्ति यस्याः कृते विपण्यस्य समीचीन-निर्णयः, पर्याप्त-वित्तीय-सज्जतायाः आवश्यकता भवति अतः प्रवृत्तिविरुद्धं स्थानीयराज्यस्वामित्वयुक्तानां सम्पत्तिनां स्थितिं वर्धयितुं घटना अभवत् ।
गुणवत्तापूर्णं सम्पत्तिं क्रीणीत
राज्यस्वामित्वस्य मूल्यस्य निर्वाहाय वर्धनाय च अनुकूलम्

राज्यस्वामित्वयुक्तानां सम्पत्तिनां विशेषतः उद्यमपुञ्जमञ्चानां कृते स्थानीयसरकारानाम् एकः मूल्याङ्कनमापदण्डः सम्पत्तिसंरक्षणं, प्रशंसा च अस्ति अन्येषु शब्देषु "धनस्य हानिः न" इति एकः प्रमुखः कारकः जातः यस्य विषये बहवः राज्यस्वामित्वयुक्ताः सम्पत्तिः उद्यमपुञ्जपरियोजनानां संचालने विचारणीयाः सन्ति ।

अस्य तर्कस्य अन्तर्गतं स्थानीयराज्यस्वामित्वयुक्ताः सम्पत्तिः सम्पत्तिमूल्यांकनकाले विशेषतया सावधानाः भविष्यन्ति, तेषां निवेशार्थं वा क्रयणार्थं वा उच्चगुणवत्तायुक्तानि सम्पत्तिः चयनं कर्तव्यम्

अद्यतनकाले एतत् वक्तुं शक्यते यत् स्थानीयराज्यस्वामित्वयुक्ता सम्पत्तिः निवेशस्य उल्लासं प्रारभत: केचन उत्पादनस्य निवेशं वर्धयन्ति, मुख्यतया स्थानीय औद्योगिकसंसाधनानाम् एकीकरणं त्वरयितुं औद्योगिकसहकार्यं वर्धयितुं च, यत् केचन नूतनं प्रवृत्तिं गृह्णन्ति सूचीकृतकम्पनीनां स्वामित्वं उत्तमप्रौद्योगिक्याः अथवा बाजारसंभावनायुक्तानां सूचीबद्धकम्पनीनां अधिग्रहणं कृत्वा स्थानीयराज्यस्वामित्वयुक्ताः सम्पत्तिः स्थानीय औद्योगिकसंरचनानां अनुकूलनं उन्नयनं च प्रवर्धयितुं शक्नुवन्ति, तथा च स्थानीय अर्थव्यवस्थायाः उत्तमतया नियमनं कर्तुं शक्नुवन्ति तथा च स्थानीय अर्थव्यवस्थायाः स्थिरवृद्धिं प्रवर्धयितुं शक्नुवन्ति।

कार्यालयभवनानां क्रयणं स्थानीयराज्यस्वामित्वयुक्तानां सम्पत्तिनां मूल्यं निर्वाहयितुम्, वर्धयितुं च अधिकं अनुकूलं भवति ।

केचन जनाः वदन्ति यत् दीर्घकालं यावत् विश्वे केवलं द्वौ बहुमूल्यौ सम्पत्तौ स्तः, एकं उच्चगुणवत्तायुक्तानां कम्पनीनां इक्विटी, अपरं च मूलनगरानां मूलक्षेत्रेषु गृहाणि सन्ति एतयोः सम्पत्तिद्वयस्य पृष्ठतः ते समाजस्य दुर्लभसंसाधनानाम् उपरि दृढं वर्धमानं च नियन्त्रणं प्रतिनिधियन्ति ।

यदि उपर्युक्तं दृष्टिकोणं सम्यक् अस्ति तर्हि केषाञ्चन स्थानीयराज्यस्वामित्वयुक्तानां सम्पत्तिषु अद्वितीयदृष्टिः अवश्यं भवति ।

अद्यैव झिन्जियाङ्ग उयगुर् स्वायत्तक्षेत्रस्य राज्यस्वामित्वयुक्तेन सम्पत्तिनिरीक्षणप्रशासनआयोगेन मध्यशङ्घाईनगरस्य प्रमुखस्थाने स्थितस्य कार्यालयभवनस्य हुआक्सु अन्तर्राष्ट्रीयभवनस्य अधिग्रहणं कृतम्

कार्यालयभवनं शाङ्घाई-नगरस्य अत्यन्तं केन्द्रीयक्षेत्रे स्थितम् अस्ति, यत् पीपुल्स स्क्वेर् मेट्रोस्थानकात् केवलं प्रायः १०० मीटर् दूरे अस्ति तथा च नानजिंग्-मार्गस्य पदयात्री-मार्गस्य आरम्भबिन्दुः शङ्घाई-शिमाओ-प्लाजा-नगरस्य समीपे अस्ति

huaxu अन्तर्राष्ट्रीयभवनस्य पूर्वस्वामिना xinjiang sanlian enterprise development group co., ltd. कम्पनी एकदा झिन्जियाङ्ग-नगरे निजी-उद्यमेषु प्रमुखा करदाता आसीत् तथा च देशे सर्वत्र अनेकस्थानेषु बहुविधपरियोजनासु निवेशं कृत्वा निर्माणं कृतवती, यत्र स्वस्वामित्वयुक्ता सम्पत्तिः "शंघाई हुआक्सु भवनम्" ६० कोटियुआन्-सहितं विकसितं निर्मितं च आसीत्

एतादृशं उत्तमं सम्पत्तिं किमर्थं विक्रेतव्यम् ? विशिष्टानि कारणानि अज्ञातानि, परन्तु एतत् ज्ञातव्यं यत् २०२३ तमे वर्षे झिन्जियाङ्ग सैन्लियान् निजी उद्यमात् राज्यस्वामित्वयुक्ते उद्यमे परिणतम् अभवत् इति अवगम्यते यत् एतत् पृथक् अधिग्रहणं नासीत्, यथा मूलकम्पनी, उइघुर स्वायत्तक्षेत्रस्य राज्यस्वामित्वस्य सम्पत्तिपर्यवेक्षणप्रशासनआयोगस्य अन्तर्गतं xinjiang इति अपि परिवर्तिता आसीत् ।

उद्यमानाम् कृते राज्यस्वामित्वयुक्तैः सम्पत्तिभिः अधिग्रहीतत्वस्य लाभः अस्ति यत् तस्य वित्तीयसंसाधनानाम् अधिकविश्वसनीयसमर्थनं भवति तथा च अधिकसुलभतया सर्वकारीयवित्तीयसमर्थनं संसाधनप्रवर्तनं च प्राप्तुं शक्नोति, यत् तरलतासमस्यानां समाधानार्थं, वित्तपोषणव्ययस्य न्यूनीकरणाय, व्यापारस्य विस्ताराय च सहायकं भवति स्केल।

तदतिरिक्तं, अस्य अर्थः अस्ति यत् कम्पनी सर्वकारेण समर्थिता अस्ति, येन तस्याः विपण्यविश्वसनीयतायां सुधारः भविष्यति तथा च अधिकान् भागिनान् ग्राहकान च आकर्षयितुं साहाय्यं भविष्यति, विशेषतः बृहत्-परियोजना-निविदासु।

अपि च, एताः सम्पत्तिः प्रायः उच्चगुणवत्तायुक्तान् किरायेदारान् आकर्षयन्ति, स्थिरं किराया-आयं च प्राप्नुवन्ति । आर्थिकपुनरुत्थानस्य समृद्धेः वा समये किरायास्तरः वर्धयितुं शक्नोति, येन राज्यस्वामित्वस्य सम्पत्तिषु अधिकं प्रतिफलं प्राप्यते ।

यथा यथा नगराणि निरन्तरं वर्धन्ते, सुधारं च कुर्वन्ति, तथैव मूलस्थानेषु भूमिभवनानां मूल्यं कालान्तरेण वर्धते, विशेषतः यत्र आपूर्तिः सीमितं भवति तथा च वर्धमानमागधा सम्पत्तिमूल्यानि वर्धयति

अतः एतत् खलु राज्यस्वामित्वस्य मूल्यं निर्वाहयितुं वर्धयितुं च एकः प्रभावी उपायः इति गणयितुं शक्यते ।


अधिवासस्य दरं वर्धयितुं, २.
सम्पत्ति प्रतिभूतिकरणं कुर्वन् .
सम्पत्तिप्रबन्धनक्षमतां अधिकं सुदृढं कुर्वन्तु

उच्चगुणवत्तायुक्ताः सम्पत्तिः स्वस्य मूल्यं निर्वाहयितुं वर्धयितुं च शक्नुवन्ति, परन्तु तेषां प्रबन्धनं कथं भवति इति अपि अतीव महत्त्वपूर्णम् अस्ति । कार्यालयभवनस्य सम्पत्तिप्रबन्धनस्य कृते मूलं नकदप्रवाहे निहितं भवति, तथा च नकदप्रवाहः कब्जादरेण किरायेदारेण च उत्पद्यते अतः, ।स्थानीयराज्यस्वामित्वयुक्तानां सम्पत्तिनां कार्यालयसम्पत्त्याः अधिग्रहणस्य अनन्तरं तेषां प्रथमं कब्जादरं सुनिश्चितं कर्तव्यम्।

गतमासे हेनान् राज्यस्वामित्वयुक्ता एसेट्स कम्पनी लिमिटेड् इत्यनेन फक्सिङ्गक्सिङ्ग् इत्यस्य सूचीकृतकम्पनी युयुआन् होल्डिङ्ग्स् इत्यस्मात् शङ्घाई पुतुओ स्टार गुआङ्ग्याओ बिल्डिंग् इत्यस्य अधिग्रहणं कृतम्। सम्पत्ति-अधिग्रहणं गतवर्षे आधिकारिकतया आरब्धम्, यत्र कुलव्यवहारराशिः प्रायः १.५१५ अरब युआन् अभवत् ।

तदनन्तरं हेनान् राज्यस्वामित्वयुक्तानां सम्पत्तिनां सम्मुखं यः विषयः अस्ति सः पट्टेदानम् अस्ति । अवगम्यते यत् शङ्घाईनगरस्य हेनान् प्रान्तीयकार्यालयः, शङ्घाईनगरस्य अनेकानां हेनाननगरानां काउण्टीनां (जिल्हानां) सम्पर्ककार्यालयाः, शङ्घाईनगरे हेनानप्रान्तीयराज्यस्वामित्वयुक्तानां उद्यमानाम् शाखाः, विविधव्यापारसङ्घाः च तस्मिन् एकाग्रतया निवसितुं चयनं कर्तुं शक्नुवन्ति कालः।

सम्प्रति पट्टेः प्रारम्भिकः चरणः अपि युगपत् आरब्धः अस्ति, २० तः अधिकाः तलाः पूर्वमेव भाडायाः अभिप्रायं प्रकटितवन्तः सन्ति ।

परन्तु तस्मिन् एव काले एतत् ज्ञातव्यं यत् जेएलएल-आँकडानां अनुसारम् अस्मिन् वर्षे द्वितीयत्रिमासे देशस्य ४० प्रमुखनगरेषु ए-श्रेणी-सार्वजनिकभवनानां कुल-शुद्ध-अवशोषणं ६५०,००० वर्गमीटर् आसीत्, यत् २०.२% न्यूनम् अस्ति the previous quarter देशस्य २० प्रमुखनगरेषु १० ग्रेड् ए-श्रेणी-दरः अनेकनगरेषु ३०% तः अधिकः अस्ति २०%-२५% परिधिः ।

एतत् विपण्यां सर्वैः पक्षैः प्रतीयमानस्य माङ्गल्याः हाले एव सङ्गतम् अस्ति औद्योगिकशृङ्खलायाः समायोजनेन बाधितमागधविमोचनस्य निहिततर्कस्य निरन्तरता अभवत् पारम्परिकेषु उद्योगेषु प्रमुखकिरायेदारानाम् किरायानिवृत्तेः, पट्टे रद्दीकरणस्य च प्रवृत्तिः अधिकं विस्तारितः अस्ति।

जोन्स लैङ्ग लासाल् इत्यनेन अपि प्रतिवेदने प्रकटितं यत् देशस्य अधिकांशनगरेषु कार्यालयभवनविपण्यं द्वौ प्रवृत्तौ दर्शयति, येषु एकः "पुनःकेन्द्रीकरणं" इति यथा यथा कोरव्यापारक्षेत्राणां गैर-कोरक्षेत्राणां च मध्ये किरायेण अन्तरं संकुचितं भवति तथा तथा केचन किरायेदाराः कोरक्षेत्रेषु उच्चगुणवत्तायुक्तकार्यालयस्थानेषु उन्नयनार्थं किरायाविण्डोकालं जप्तवन्तः, येन विकेन्द्रीकृतप्रवासः दृश्यते।

अतः शाङ्घाई-नगरस्य मध्यभागे स्थितं हुअक्सु-अन्तर्राष्ट्रीयभवनं भवेत् यत् सिन्जियाङ्ग-राज्यस्वामित्वयुक्तैः सम्पत्तिभिः अधिगतं, अथवा हेनान्-राज्यस्वामित्वयुक्तैः सम्पत्तिभिः अधिग्रहीतं पुतुओ-स्टार-गुआङ्गयाओ-भवनं वा, अस्माभिः एतत् अवसरं ग्रहीतव्यम् |.

सम्प्रति अनेके राज्यस्वामित्वयुक्ताः, राज्यस्वामित्वयुक्ताः च उद्यमाः तीव्रविपण्यस्थितेः सम्मुखे पट्टेविक्रयस्य दुविधायां गृहीताः सन्ति कारणं यत् एकतः राज्यस्वामित्वयुक्तेन सम्पत्तिनिरीक्षणप्रशासनआयोगेन मार्गदर्शितमूल्यप्रतिबन्धानां कारणात् अन्यतरे निजीकम्पनयः मूल्ययुद्धेषु स्पर्धां कर्तुं न शक्नुवन्ति, विपण्यप्रधानसञ्चालनस्य परिष्कारस्य अपि लाभस्य अभावः भवति परन्तु राज्यस्वामित्वयुक्ताः सम्पत्तिः एतासां समस्यासु प्रभावीरूपेण सुधारं कर्तुं डिजिटलीकरणस्य सूचनाप्रौद्योगिक्याः च उपयोगं कर्तुं शक्नुवन्ति ।

कब्जादरस्य उन्नयनस्य अतिरिक्तं उत्तमसम्पत्त्याः प्रबन्धनस्य अन्यः विकल्पः प्रतिभूतिकरणम् अस्ति ।

cushman & wakefield इत्यस्य अनुसारं एकवर्षात् अधिकं पूर्वं ningbo qianwan new area management committee इत्यनेन 100% नियन्त्रितः एकः राज्यस्वामित्वयुक्तः क्रेता शङ्घाई hongqiao world center इत्यस्य d1 कार्यालयभवनपरियोजनायां rmb 510 मिलियनं यावत् विजयी अभवत् इदं कार्यालयभवनं मूलतः एकस्याः निजी-अचल-सम्पत्त्याः कम्पनीयाः शङ्घाई-मुख्यालयः आसीत्, तस्य नवीनीकरणाय बहु धनं व्ययितवान्, २०२० तमे वर्षे च अर्ध-आरईआईटी-पत्राणि निर्गतवान्

२०२० तमे वर्षे आधारभूतसंरचनानां आरईआईटी-प्रयोगात् आरभ्य कतिपयवर्षेभ्यः विकासस्य अनन्तरं अधिकाधिकं परिपक्वं जातम् । २६ जुलै दिनाङ्के "मूलसंरचनाक्षेत्रे अचलसंपत्तिनिवेशन्यासकोषस्य (आरईआईटी) परियोजनानां सामान्यनिर्गमनस्य व्यापकप्रवर्धनविषये राष्ट्रियविकाससुधारआयोगस्य सूचना" आधिकारिकतया विमोचिता, येन चिह्नितं यत् आधारभूतसंरचनानां आरईआईटी-संस्थाः अन्ततः आधिकारिकतया नूतनपदे प्रविष्टाः सन्ति पायलट् चरणात् सामान्यीकृतनिर्गमनस्य .

उपभोक्तृसंरचनायाः स्तम्भे विभागीयभण्डाराः, शॉपिङ्ग् मॉलाः, वाणिज्यिकजिल्हाः इत्यादयः बहवः नूतनाः मुखाः सन्ति, ये अधुना शॉपिङ्ग् मॉलेषु एव सीमिताः न सन्तिउपभोक्तृमूलसंरचनाभ्यः भौतिकरूपेण अविच्छिन्नानि होटलानि वाणिज्यिककार्यालयभवनानि च परियोजनायाः अन्तर्निहितसम्पत्तौ अपि समाविष्टाः भवितुम् अर्हन्ति

यद्यपि सम्प्रति भवनक्षेत्रस्य अनुपातस्य प्रतिबन्धाः सन्ति तथापि अन्तर्निहितसम्पत्त्याः कुलभवनक्षेत्रेण सह तस्य भवनक्षेत्रस्य कुलभागः सिद्धान्ततः ३०% अधिकः न भवेत्, विशेषपरिस्थितौ अधिकतमः ५०% अधिकः न भवेत्, परन्तु कार्यालयभवनसम्पत्त्याः प्रतिभूतिकरणस्य अपि नूतनं अध्यायं उद्घाटयति ।

औद्योगिकपरिवर्तनं त्वरितं कुर्वन्तु औद्योगिक उन्नयनं च प्रवर्धयन्तु

निवेशस्य आकर्षणं सम्प्रति सर्वकारस्य प्रमुखा समस्या अस्ति । एकस्य स्थानीयनिवेशप्रवर्धनमञ्चस्य एकः कर्मचारी आक्रोशितवान् यत् उद्यमानाम् कठिनसमयः भवति, तथा च सर्वकारः अपि कष्टं प्राप्नोति विगतवर्षद्वये स्थानीयनिवेशप्रवर्धनस्य दबावः वर्धितः अस्ति।

ननु निवेशस्य अटङ्कं भङ्गयितुं सर्वकारः अस्मिन् क्षणे बहुविधं उपायं करोति इति वक्तुं शक्यते । यथा यथा यथा ते अधिकाधिकं व्यावसायिकाः विपण्य-उन्मुखाः च भवन्ति तथा तथा केचन प्रान्ताः स्वस्य आन्तरिकसरकारीनिवेशप्रवर्धनविभागं समाप्तं कृत्वा एतत् कार्यं ग्रहीतुं व्यावसायिकनिवेशप्रवर्धनकम्पनीनां स्थापनां कृतवन्तः

अद्यैव एकस्य स्थानीयजीवनविज्ञानपार्कस्य निवेशनियुक्तिकर्ता परियोजनानां विकासे वार्तायां च स्थानीयसर्वकारस्य निवेशप्रवर्धनविभागस्य प्रतिनिधिः अभवत् निवेशनियुक्तिकर्ता एकस्मात् निजीसंस्थायाः आगतः, या सर्वकारेण क्रीताः लघुसम्पत्तिनिवेशसेवाः प्रदाति।

तदतिरिक्तं, सर्वकारस्य नेतृत्वे स्थानीयराज्यस्वामित्वयुक्ताः सम्पत्तिः प्रथमस्तरीयनगरानां मूलक्षेत्रेषु कार्यालयभवनानि अन्यसम्पत्तयः च क्रियन्ते, प्रथमस्तरीयनगरेषु विविधसंसाधनानाम् उपयोगेन विदेशनिवेशार्थं नूतनानि खिडकयः उद्घाटयन्ति, तस्मात् औद्योगिकपरिवर्तनस्य त्वरणं औद्योगिकं उन्नयनं च एतत् बहुवर्षेभ्यः प्रचलति।

स्थानीयराज्यस्वामित्वयुक्ताः सम्पत्तिः प्रथमस्तरीयनगरेषु उच्चगुणवत्तायुक्तानां सम्पत्तिनां स्वामित्वं कुर्वन्ति तथा च क्षेत्रस्य ब्राण्ड्-प्रतिबिम्बं वर्धयितुं शक्नुवन्ति । एतेन न केवलं स्थानीय-आर्थिक-शक्तिः प्रदर्श्यते, अपितु स्थानीय-सरकारानाम् अथवा स्थानीय-उद्यमानां स्वस्य विकासे बाह्य-सहकार्ये च महत्त्वं विश्वासं च दर्शयति, येन सम्भाव्य-निवेशकानां ध्यानं आकर्षयति यथा कथ्यते, यदि भवान् भवन्तं पराजयितुं न शक्नोति | , प्रथमं भवता सह मिलित्वा प्रथमं नीडं निर्मायताम्।

निवसितकम्पनीनां कृते उच्चगुणवत्तायुक्तं कार्यालयवातावरणं प्रदातुं क्रीतकार्यालयभवनस्य उपयोगं निवेशमञ्चरूपेण कुर्वन्तु। प्रथमस्तरीयनगरेषु शाखाः मुख्यालयं वा स्थापयितुम् इच्छन्ति तेषां कम्पनीनां कृते एतत् अतीव आकर्षकं भवति, यतः प्रथमस्तरीयनगरेषु अधिकपरिपक्वाः कुशलाः च व्यावसायिकपारिस्थितिकीतन्त्राणि भवन्ति

झेजियाङ्ग-नगरस्य जियाक्सिङ्ग्, युयाओ, कुझौ, जियाङ्गसु-नगरस्य ज़ुयी इत्यादीनि स्थानानि सर्वाणि शङ्घाई-नगरे कार्यालयभवनानि क्रीतवन्तः, "विपरीत-एन्क्लेव्"-प्रभावं प्राप्तुं आशां कुर्वन्तः

तदतिरिक्तं प्रथमस्तरीयनगरानां मूलव्यापारजिल्हेषु कार्यालयभवनानि भवन्ति चेत्, समानेषु वा सम्बन्धितेषु उद्योगेषु कम्पनीषु एकत्रीकरणाय आकर्षयितुं साहाय्यं कर्तुं शक्यते, येन औद्योगिकसमुच्चयप्रभावः सृज्यते एषः प्रभावः सूचनाविनिमयं, संसाधनसाझेदारी, तकनीकीसहकार्यं च प्रवर्तयितुं शक्नोति, यत् उद्यमानाम् विकासाय, विकासाय च अतीव लाभप्रदं भवति ।

यदि स्थानीयराज्यस्वामित्वयुक्ताः सम्पत्तिः सफलतया सुप्रसिद्धाः अथवा प्रभावशालिनः कम्पनीः एतादृशरीत्या निवसितुं आकर्षयन्ति तर्हि तस्य उत्तमः प्रदर्शनप्रभावः भविष्यति तथा च अधिकानि कम्पनयः क्षेत्रे निवेशं कर्तुं विचारयितुं आकर्षयन्ति।

निंग्बो किआनवान् नवीनमण्डले चीन-इटालियन-निंगबो-पारिस्थितिकी-उद्यानेन शङ्घाई-नगरे केन्द्रित-याङ्गत्ज़ी-नद्याः डेल्टा-मध्ये प्रतिभा-व्यापार-राजधानी-इत्यादीनां उच्चगुणवत्तायुक्तानां संसाधनानाम् आकर्षणार्थं शङ्घाई-नगरस्य होङ्गकियाओ-व्यापारकेन्द्रे कार्यालयभवनं उद्यानस्य रूपेण क्रीतम् शाङ्घाईनगरे सेतुशिरः ।

एतेषां सिद्धसफलप्रकरणानाम् कारणात् एव वयं स्थानीयराज्यस्वामित्वस्य सम्पत्तिषु, यथा झिन्जियाङ्गराज्यस्वामित्वयुक्ता सम्पत्तिः, हेनानराज्यस्वामित्वयुक्ता सम्पत्तिः च, धनं प्राप्तुं दक्षिणं गन्तुं आकृष्टवन्तः, प्रचारितवन्तः च।