समाचारं

षट् प्रमुखबैङ्कानां व्यक्तिगतबन्धकऋणं वर्षस्य प्रथमार्धे ३०० अरब युआन् अधिकं संकुचितम्

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[षट् प्रमुखबैङ्कानां व्यक्तिगतबन्धकऋणं वर्षस्य प्रथमार्धे ३०० अरब युआनतः अधिकं संकुचितं जातम्] वित्तीयसमाचारसंस्थायाः ५ सितम्बर् दिनाङ्के ज्ञापितं यत् निवासिनः व्यक्तिगतगृहऋणं पूर्वमेव परिशोधयितुं प्रवृत्ताः सन्ति।

ए-शेयरसूचीकृतबैङ्कानां २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनानां आँकडानां ज्ञायते यत् द्वितीयत्रिमासिकस्य अन्ते षट् प्रमुखानां राज्यस्वामित्वयुक्तानां बङ्कानां कुलव्यक्तिगतगृहऋणशेषः २५.४९ खरब युआन् आसीत्, यत् ३२५.४७१ अरबं शुद्धं न्यूनम् अभवत् वर्षस्य आरम्भस्य तुलने युआन् ।

केन्द्रीयबैङ्केन प्रकटितानां अद्यतनदत्तांशैः अपि ज्ञायते यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे अन्ते व्यक्तिगतगृहऋणस्य शेषं ३७.७९ खरबयुआन् आसीत्, यत् प्रथमस्य अन्ते व्यक्तिगतगृहऋणस्य शेषस्य अपेक्षया ४०० अरबयुआन् न्यूनम् आसीत् ३८.१९ खरब युआन् इत्यस्य त्रैमासिकम् । (शंघाई प्रतिभूति समाचार)