समाचारं

अस्माकं उच्चप्रदर्शनयुक्तस्य प्लग-इन्-मिश्रकस्य आवश्यकता किमर्थम् ? नूतनस्य bmw m5 इत्यस्य विकासपृष्ठभूमिविषये भवद्भिः किं ज्ञातव्यम्

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे चेङ्गडु-वाहनप्रदर्शने बीएमडब्ल्यू इत्यनेन यथासाधारणं सशक्तं उत्पादपङ्क्तिं प्रस्तुतम् अस्ति तेषु चीनदेशे पदार्पणं कृतं नूतनं बीएमडब्ल्यू एम ५ उत्पादस्य स्थितिनिर्धारणस्य, स्थितिः च इति दृष्ट्या सर्वाधिकं महत्त्वपूर्णं इति वक्तुं शक्यते प्रशंसकानां मनः ध्यानं ददाति”। नवीनं bmw m5 न केवलं अधिकं उष्णं प्रदर्शनं दृश्यते, अधिकं उन्नतं बुद्धिमान् डिजिटलप्रौद्योगिकी च अस्ति, अपितु प्रथमवारं m उच्च-प्रदर्शन-संकर-प्रणाल्या अपि सुसज्जितम् अस्ति, यत् शक्ति-प्रदर्शनं, चालन-सुखं च नूतन-उच्चतासु आनयति

चेङ्गडु ऑटो शो इत्यस्य समये अस्माकं कृते बीएमडब्ल्यू एम आर एण्ड डी इत्यस्य वरिष्ठ उपाध्यक्षस्य श्री डिर्क हैकर इत्यस्मात् नूतनस्य बीएमडब्ल्यू एम 5 इत्यस्य अनुसंधानविकासप्रक्रियायाः गहनबोधः अपि आसीत् इति वक्तुं शक्यते इति माइलस्टोन् कार्यम् अस्ति, अस्य नूतनस्य the bmw m5 इत्यस्य विशेषं महत्त्वम् अस्ति ।

स्पष्टं कारणं यत् m5 इत्यस्य एषा पीढी प्रथमवारं m उच्च-प्रदर्शन-संकर-प्रणालीं सक्षमं करोति । वस्तुतः एतादृशाः महत्त्वपूर्णाः नवीनताः m5 इत्यस्य प्रत्येकस्मिन् पीढौ प्राप्यन्ते: प्रथमपीढीयाः bmw m5 (e28) इत्यस्मात् आरभ्य, यः उच्चप्रदर्शनयुक्तानां चतुर्द्वारयुक्तानां भ्रमणकारानाम् अग्रणी आसीत्, द्वितीयपीढीयाः e34, 2019 इत्यस्य अभिनव-इञ्जिन-प्रौद्योगिकीपर्यन्तं । तथा तृतीय-पीढीयाः e39, यत् प्रथमवारं m v8 इञ्जिनेण सह विकसितम्, चतुर्थ-पीढीयाः e60 प्रथमः f1 प्रौद्योगिक्याः व्युत्पन्नस्य v10 इञ्जिनस्य उपयोगं करोति, पञ्चम-पीढीयाः f10 प्रथमः v8 m twinpower twin-turbo इत्यस्य उपयोगं करोति technology, and the previous-generation f90 is the first to use the m xdrive intelligent all-wheel drive system and 8-speed इदं वक्तुं शक्यते यत् m steptronic संचरणस्य प्रत्येकं पीढी bmw इत्यस्य सर्वाधिकशक्तिशालिनः उन्नतशक्तिप्रणाल्याः च सुसज्जिता अस्ति म तस्मिन् काले ।

अस्मिन् समये नूतनं bmw m5 यत् अस्मान् आनयति तत् le mans इत्यस्य 24 hours इत्यस्मिन् bmw m hybrid v8 रेसिंगकारात् प्राप्तं उच्चप्रदर्शनयुक्तं संकरप्रौद्योगिकी अस्ति, येन bmw m इत्यस्य प्रथमं उच्चप्रदर्शनयुक्तं संकरकारं भवति एम हाइब्रिड् ड्राइव् प्रणाल्यां ४.४-लीटर एम अनन्य उच्च-प्रदर्शन-v8 द्वि-टर्बोचार्जड् इञ्जिनं उच्च-प्रदर्शन-विद्युत्-मोटरं च भवति, यस्य अधिकतमशक्तिः ५३५ किलोवाट् (७२७ अश्वशक्तिः) अस्ति तथा च आश्चर्यजनकः १,००० एनएम इत्यस्य शिखर-टोर्क् भवति

अस्य नूतनस्य शक्तिरूपस्य विषये वदन् डिर्क् हैकरः अवदत् यत् - "अनुसन्धानस्य विकासस्य च प्रारम्भिकपदे वयं विद्युत्करणस्य प्रबलतया प्रचारं कर्तुं निश्चयं कृतवन्तः, परन्तु एतादृशस्य संकरप्रणाल्याः सङ्गतिं कीदृशं आन्तरिकदहनइञ्जिनं भवेत् इति अपि वयं विचारयामः स्म । वयं न इच्छन्तः आसन् प्लग-इन्-कारणात् इञ्जिनं क्षतिग्रस्तं कर्तुं विस्थापनं न्यूनीकृतम् अस्ति, अतः वयं विद्युत्करणं कुर्वन्तः पूर्व-पीढीयाः प्रदर्शन-लाभान् निरन्तरं कृतवन्तः तथा च v8 प्लग-इन्-संकर-प्रणालीं निर्मितवन्तः | , नियन्त्रणादिपक्षेषु अवश्यमेव विचारः करणीयः ।

अतः अस्य उच्चप्रदर्शनयुक्तस्य प्लग-इन्-मिश्रकस्य लक्षणं कानि सन्ति ? डिर्क् हैकर इत्यनेन अपि अस्य विस्तृतं विश्लेषणं कृतम् । उच्चगतिषु v8 ईंधन-इञ्जिनस्य शक्ति-निर्गम-लक्षणं सुप्रसिद्धम् अस्ति, तथा च 145-किलोवाट्-उत्पादन-मोटरस्य योजनानन्तरं नूतन-बीएमडब्ल्यू m5-इत्यस्य चालन-प्रणाली न्यून-गति-परिधि-मध्ये अधिकं टोर्क्-उत्पादनं दातुं शक्नोति अपरं तु एतत् यानं शक्तिः नास्ति चेदपि उच्चवेगेन धावितुं शक्नोति । dirk häcker इत्यनेन विशेषतया बोधितं यत् तेषां लक्ष्यं चालकाः तैलस्य विद्युत् च उपयोगस्य अन्तरं न अनुभवन्ति इति अस्ति ।

अस्मिन् सन्दर्भे v8 इञ्जिन + विद्युत् मोटरस्य उपयोगेन एकतः शुद्धं वाहनचालनसुखं भावनात्मकं वाहनचालनअनुभवं च निर्वाहयितुं शक्यते, अपरतः विद्युत्करणस्य माध्यमेन, द्रुततरं त्वरणं, उच्चतरं टोर्क्, कुशलशक्तिप्रदर्शनं च प्राप्तुं शक्यते अतः प्लग-इन् संकरप्रौद्योगिकीम् अङ्गीकृत्य नूतनस्य bmw m5 इत्यस्य शक्तिशालिनी शक्तिप्रणाली सर्वेषु वेगेषु प्रबलशक्तिं विस्फोटयितुं शक्नोति अर्थात् यदा स्थगितात् न्यूनवेगात् वा त्वरणं करोति तदा सः स्वस्य अश्वशक्तिं पूर्णतया मुक्तं कर्तुं शक्नोति तथा च समं विना स्प्रिण्ट् कर्तुं शक्नोति feeling it.कोऽपि टर्बो विलम्बः। इयं शक्तिप्रणाली मध्यम-उच्च-वेगेषु विशेषतया लाभप्रदः भवति: उदाहरणार्थं, ८०-१२० कि.मी./घण्टायाः मध्ये त्वरण-प्रदर्शनं पूर्व-पीढीयाः m5 thunder edition इत्यस्मात् ०.३ सेकेण्ड् द्रुततरं भवति, अपि च पूर्वस्य सर्वाधिकशक्तिशालिनः संस्करणात् ०.१ सेकेण्ड् द्रुततरं भवति पीढी, the m5 cs द्वितीय।

अस्य उच्चप्रदर्शनयुक्तस्य प्लग-इन्-संकर-प्रणाल्याः विषये अन्यः विषयः यस्य विषये सर्वेषां चिन्ता वर्तते सः वाहनस्य भारस्य वृद्धिः अस्ति । अस्मिन् विषये डिर्क् हैकर इत्यनेन अपि उक्तं यत् लघुभारस्य दृष्ट्या नूतनस्य बीएमडब्ल्यू एम ५ इत्यस्य लघुभारस्य प्रौद्योगिकीनां अपि बहुसंख्यया उपयोगः भवति, यथा कार्बनफाइबर-छतम्, कार्बन-सिरेमिक-ब्रेकिंग्-प्रणाली च कार्बनफाइबर-छतम् न केवलं प्रभावीरूपेण वाहनस्य गुरुत्वाकर्षणकेन्द्रं न्यूनीकरोति, अपितु विहङ्गम-सनरूफ-युक्तानां मॉडलानां तुलने ३०.४५ किलोग्राम-भारस्य रक्षणं करोति; तदतिरिक्तं अभियंताः चेसिस्-निलम्बनस्य द्वि-विशबोन्-अग्र-अक्षस्य अनुदैर्घ्य-पार्श्व-कठोरता-अनुकूलतां कृतवन्तः, यदा तु एल्युमिनियम-घटकानाम् उपयोगेन अनस्प्रिंग्-द्रव्यमानं अपि न्यूनीकृतम् पञ्च-लिङ्क्-पृष्ठ-अक्षे अपि विशेषतया मॉडलस्य कृते डिजाइनं कृतानां घटकानां उपयोगः भवति

यथा कथ्यते, "अश्वशक्तिः आगन्तुं सुलभं भवति, परन्तु वाहनचालनस्य सुखं कठिनं भवति।" . तया सुसज्जितं अनुकूली m क्रीडानिलम्बनं इलेक्ट्रॉनिकरूपेण नियन्त्रित-डैम्पर-सहितं समग्रसक्रिय-सुगति-प्रणाल्या च सुसज्जितम् अस्ति, यत् अधिकं सटीकं रेखीयं च क्रीडानियन्त्रण-अनुभवं प्राप्तुं शक्नोति तथा च डिर्क हैकरस्य दृष्ट्या पृष्ठचक्रस्य सुगतिकोणः अतीव विशालः न भवेत्, येन यदा चालकः परमनियन्त्रणस्य अनुसरणं करोति तदा तस्य अप्रत्याशितसुगतिव्याप्तेः अथवा अनियंत्रितपरिस्थितेः चिन्ता न भवति, अपि च अधिकं आदर्शं चालनं चालनं च भवितुम् अर्हति स्थितिः एकीकृतः वाहनचालनस्य अनुभवः।

नूतनस्य bmw m5 इत्यस्य उत्तमं चालनप्रदर्शनं m विभागस्य सशक्तं r&d परीक्षणक्षमता च अविभाज्यम् अपि अस्ति । नवीनकारानाम् अनुसन्धानविकासे ६०० तः अधिकाः bmw m r&d कर्मचारिणः सन्ति । अनेकाः दलस्य सदस्याः स्वयं एम कारस्वामिनः सन्ति अतः ते स्वस्य संवेदनाम् अपि च कार्यं कर्तुं प्रेम्णा आनयन्ति, परीक्षणस्य माध्यमेन वाहनस्य चालनगतिशीलतां निरन्तरं सुधारयन्ति वर्धयन्ति च, एकत्र संयुक्तबलं च निर्मान्ति।

नूतनस्य bmw m5 इत्यस्य विकासः चतुर्वर्षपूर्वं आरब्धः, परीक्षणं च सार्धद्वयवर्षपूर्वं आरब्धम्, nürburgring nordschleife इत्यस्य ७२ मोडणात् आरभ्य स्वीडेनदेशस्य अजप्लोग्-नगरे हिम-हिम-अत्यन्त-शीतयोः यावत्, तस्य परीक्षणं सर्वत्र कृतम् अस्ति world कोटि-कोटि-किलोमीटर्-पर्यन्तं परीक्षणं कृत्वा अन्ततः मानवस्य वाहनस्य च एकीकरणस्य परमं नियन्त्रणं प्राप्तवान् । dirk häcker इत्यनेन उक्तं यत् भवान् एतत् कारं चालयति वा चालयति वा, सर्वेषां स्वागतं भवति यत् ते nürburgring इत्यत्र धावनार्थं गत्वा स्वयमेव तस्य अनुभवं कुर्वन्तु इति मम विश्वासः अस्ति यत् सर्वे नूतनस्य bmw m5 इत्यस्य आश्चर्यं अनुभविष्यन्ति।

कृपया लाइक + देखें !