समाचारं

मर्सिडीज-बेन्ज् : चीनीयसाझेदारैः सह चीनदेशे १४ अरब युआन्-अधिकं निवेशं कर्तुं योजना अस्ति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नेटकॉम समाचार ४ सितम्बर् दिनाङ्के मर्सिडीज-बेन्ज्-समूहेन घोषितं यत् समूहस्य व्यापारयोजनायाः अनुसारं यात्रीकारानाम्, लघुव्यापारिकवाहनानां च स्थानीयकृत-उत्पाद-परिचयस्य अधिकं समृद्धीकरणाय चीनीय-साझेदारैः सह चीनदेशे १४ अरब-युआन्-अधिकं निवेशं कर्तुं योजना अस्ति

२०२५ तः आरभ्य मर्सिडीज-बेन्ज् क्रमशः नूतनं चीन-अनन्यं शुद्धं विद्युत्-दीर्घ-चक्र-आधारितं cla मॉडलं, नवीनं दीर्घ-चक्र-आधारितं gle suv मॉडलं, तथा च van.ea मञ्चे आधारितं नूतनं विलासिता शुद्धं विद्युत् mpv च उत्पादनं करिष्यति तेषु नूतनं दीर्घचक्रधारितं gle suv मॉडलं प्रथमवारं चीनीयदलेन विकसितम् अस्ति तथा च चीन-देशस्य अनन्य-आराम-अनुभवं उन्नत-बुद्धिमत्-प्रौद्योगिकी च प्रदास्यति

मर्सिडीज-बेन्ज-समूहस्य परिवर्तनस्य, उन्नत-प्रौद्योगिकी-नवीनीकरणस्य, नवीनतम-ब्लॉकबस्टर-उत्पादानाम् च सामरिक-विन्यासः चीनदेशे "चीन-गत्या" कार्यान्वितः भविष्यति चीनदेशे एतेषां निवेशानां माध्यमेन मर्सिडीज-बेन्जः बीजिंग, फूझौ तथा परिसरेषु उच्चस्तरीयनिर्माणस्य, नवीन ऊर्जावाहनानां, बुद्धिमान् सम्बद्धानां वाहनानां, तत्सम्बद्धानां औद्योगिकशृङ्खलानां च विकासे अधिकं भागं गृह्णीयात्, तथा च स्थानीयनवीनउत्पादकताविकासे योगदानं करिष्यति तथा च औद्योगिक समूहाः नवीनं गतिं प्रविशन्ति।

अधुना एव मर्सिडीज-बेन्ज् ग्रुप् एजी इत्यस्य निदेशकमण्डलस्य अध्यक्षः ओला कैलेनियस् २०२४ तमे वर्षे चतुर्थवारं चीनदेशं गतः । सः अवदत् यत् - "चीनी-बाजारः मर्सिडीज-बेन्ज-समूहस्य वैश्विक-रणनीत्याः महत्त्वपूर्ण-स्तम्भेषु अन्यतमः अस्ति तथा च अस्माकं विद्युत्-परिवर्तनस्य प्रौद्योगिकी-नवीनीकरणस्य च महत्त्वपूर्णं चालकशक्तिः अस्ति । मर्सिडीज-बेन्ज् चीनदेशे दीर्घकालीननिवेशाय सदैव प्रतिबद्धः अस्ति, सह deep चीनस्य वाहन-उद्योगस्य उन्नयनार्थं भागं गृह्णामः, योगदानं च ददामः, चीनीयग्राहकानाम् अपेक्षां निरन्तरं अतिक्रम्य, चीनदेशे विश्वे च मर्सिडीज-बेन्जस्य प्रतिस्पर्धां निरन्तरं वर्धयिष्यामः | 'चीनदेशे विकासं कृत्वा चीनेन सह उन्नतिं कुर्वन्' , चीनीयसाझेदारैः सह हस्तं मिलित्वा दीर्घकालीनविकासस्य अवसरान् साझां कुर्वन्ति।”

मर्सिडीज-बेन्ज ग्रुप् एजी इत्यस्य संचालकमण्डलस्य सदस्यः, ग्रेटर चीनदेशे व्यापारस्य उत्तरदायी च ह्युबर्टस् ट्रोस्का अवदत् यत्, "चीनदेशः विश्वस्य गतिशीलतमेषु विपण्येषु अन्यतमः अस्ति। अत्र न केवलं विश्वे अस्माकं कनिष्ठतमः ग्राहकवर्गः अस्ति, but also the most complete industrial chain and excellent partners अन्तिमेषु वर्षेषु मर्सिडीज-बेन्ज् इत्यनेन औद्योगिकपरिवर्तनस्य अवसरान् सक्रियरूपेण गृहीताः, बुद्धिमान् सम्बद्धवाहनानां नूतनानां ऊर्जावाहनानां च क्षेत्रेषु चीनीयसाझेदारैः सह अभिनवसहकार्यस्य निरन्तरं विस्तारः कृतः, अनुकूलाः उत्पादाः च प्रक्षेपिताः चीनीयग्राहकैः।

यथा यथा चीनदेशः बहिः जगतः कृते उच्चस्तरीयं उद्घाटनं अधिकं विस्तारयति तथा मर्सिडीज-बेन्ज् उद्योगस्य अग्रणीरूपेण स्वस्य लाभाय पूर्णं क्रीडां दास्यति, चीनीयसाझेदारैः सह हस्तेन हस्तेन कार्यं करिष्यति, चीनस्य वाहन-उद्योगस्य विकासे आधुनिकीकरणे च योगदानं करिष्यति।

(फोटो/वेन झुओलु)