समाचारं

फोक्सवैगन साम्राज्यस्य कटु अश्रुपाताः : जर्मनीदेशस्य कः कारखानः प्रभावितः अस्ति ? कति जनाः परित्यक्ताः भविष्यन्ति ?

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संकलित |

सम्पादक |

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ४ दिनाङ्के जर्मनीदेशस्य वोल्फ्स्बर्ग्-नगरे फोक्सवैगन-समूहस्य प्रबन्धनेन योजनाबद्ध-संयंत्र-बन्दीकरण-आदि-व्यय-कटन-उपायानां विषये कार्यपरिषदः, क्रुद्ध-श्रमिकाणां च सामना कृतः

वोल्फ्स्बर्ग्, "वोल्फ्स्बर्ग्" इति अपि ज्ञायते, वायव्यजर्मनीदेशस्य एकं लघुनगरं, यत्र फोक्सवैगनसमूहस्य मुख्यालयः अस्ति ।

पूर्वं रायटर्-पत्रिकायाः ​​समाचारः अस्ति यत् फोक्सवैगन-समूहः जर्मनीदेशे एकं वाहनकारखानं, पार्ट्स्-कारखानं च बन्दं कर्तुं विचारयति, यत् यूरोपस्य शीर्षस्थस्य वाहननिर्मातृकम्पन्योः ८७ वर्षीय-इतिहासस्य अपूर्वं भविष्यति

विश्वव्यापीरूपेण फोक्सवैगनसमूहस्य ६५०,००० कर्मचारिणां कृते स्थितिं अधिकं दुर्गतिम् अकुर्वन्, प्रबन्धनस्य अभिप्रायः अस्ति यत् १९९४ तमे वर्षात् प्रचलतः कार्यप्रतिश्रुतिकार्यक्रमस्य समाप्तिः, यस्मिन् २०२९ पर्यन्तं परिच्छेदः न भविष्यति इति प्रतिज्ञा कृता आसीत्

वर्धमानव्ययः फोक्सवैगनसमूहस्य लाभे कटौतीं करोति, येन एएफपीद्वारा दृष्टेन आन्तरिकसमूहस्य ज्ञापनपत्रे उक्तम्। यद्यपि पूर्वं व्ययबचने उपायाः घोषिताः सन्ति तथापि "वाहनविपण्ये जर्मन-अर्थव्यवस्थायां च वर्तमानविकासानां कृते अग्रे कार्यवाही आवश्यकी" इति ज्ञापनपत्रे उक्तम्

वर्तमानपरिस्थितौ वाहननिर्माणस्य, भागसंयंत्रस्य च बन्दीकरणस्य सम्भावना न निराकर्तुं शक्यते इति फोक्सवैगनसमूहेन कर्मचारिभ्यः टिप्पण्यां उक्तम्।

फोक्सवैगन-ब्राण्ड् फोक्सवैगन-समूहस्य विक्रयस्य मुख्यशक्तिः अस्ति तथा च समूहस्य व्यय-कटनेषु प्रथमः अस्ति, यस्य उद्देश्यं २०२६ तमे वर्षे १० अरब-यूरो (११.०७ अरब-डॉलर्-समतुल्यम्) रक्षितुं वर्तते परन्तु जर्मन-हण्डेल्स्ब्लैट्-संस्थायाः मते एते पर्याप्ताः न सन्ति, तथा च फोक्सवैगन-ब्राण्ड्-इत्यस्य अतिरिक्तं ४ अर्ब-यूरो-रूप्यकाणां कटौती आवश्यकी अस्ति ।

इदं अधिकं दुर्बलं कर्तुं विद्युत्करणपरिवर्तनप्रक्रियायाः कालखण्डे विपण्यमागधा निरन्तरं न्यूनीभवति, जर्मनीदेशस्य रसदस्य, ऊर्जायाः, श्रमस्य च व्ययः निरन्तरं वर्धते, येन फोक्सवैगन-ब्राण्ड्-प्रतिफलं वर्धयितुं अधिकं कठिनं भवति अस्मिन् वर्षे प्रथमार्धे फोक्सवैगन-ब्राण्ड्-समूहानां लाभान्तरं २.३% यावत् न्यूनीकृतम्, यदा गतवर्षस्य समानकालस्य ३.८% आसीत् ।

फोक्सवैगनसमूहस्य मुख्यकार्यकारी ओलिवर ब्लूमः एकस्मिन् वक्तव्ये अवदत् यत् "आर्थिकवातावरणं अधिकं तीव्रं जातम् अस्ति तथा च नूतनाः खिलाडयः यूरोपे प्रवेशं कुर्वन्ति। प्रतिस्पर्धायाः दृष्ट्या जर्मनव्यापारवातावरणं अधिकं पश्चात् पतति।

अतः फोक्सवैगन-समूहस्य अन्तर्गतं १० ब्राण्ड्-समूहानां पूर्णतया पुनर्गठनं करणीयम् । ओग्बोमु इत्यनेन उक्तं यत्, "कारखानानां बन्दीकरणं अधुना न निरस्तं भवति" इति उक्तवान्, शीघ्रनिवृत्ति-विच्छेद-सङ्कुलयोः माध्यमेन परिच्छेदः पर्याप्तः नास्ति, अतः "१९९४ तः विद्यमानानाम् रोजगार-संरक्षण-सम्झौतानां समाप्तेः आवश्यकता वर्तते" इति च अवदत्

जर्मन-धातुसङ्घः (ig metall union) संयंत्रस्य बन्दीकरणस्य, परिच्छेदस्य च योजनायाः "हिंसकप्रतिरोधं" आरब्धवान् ।

"प्रबन्धनमण्डलेन अद्य एकः गैरजिम्मेदारः योजना प्रस्ताविता यत् फोक्सवैगनसमूहस्य आधाराणि कम्पयिष्यति तथा च जर्मन धातुसङ्घस्य मुख्यवार्ताकारः थोर्स्टेन ग्रोगरः एकस्मिन् वक्तव्ये अवदत् यत् "वयं न सहेम (" vw's) अस्माकं कर्मचारिणां व्ययेन योजनां कुर्वन्ति" इति सः अवदत्।

फोक्सवैगनसमूहस्य कार्यपरिषदः अध्यक्षा daniella cavallo इत्यनेन एकस्मिन् वक्तव्ये उक्तं यत् फोक्सवैगनसमूहस्य निदेशकमण्डलं "विफलम्" अभवत् तथा च तस्य प्रबन्धनेन अन्तिमेषु वर्षेषु "बहवः गलताः निर्णयाः" कृताः, यत्र संकरमाडलयोः निवेशः न कृतः अथवा accelerate the किफायती विद्युत्वाहनानां विकासः।

कावालो इत्यनेन फोक्सवैगन-समूहस्य अन्तर्जाल-माध्यमेन साक्षात्कारे उक्तं यत् बोर्डेन संयंत्रं न बन्दं कर्तव्यं अपितु जटिलतां न्यूनीकर्तव्यं, समूहस्य संयंत्राणां मध्ये समन्वयस्य शोषणं च कर्तव्यम्।

फोक्सवैगन-समूहस्य विश्वे प्रायः ६५०,००० कर्मचारीः सन्ति, येषु प्रायः ३,००,००० जर्मनीदेशे सन्ति । अस्मिन् समूहे गतवर्षे वैश्विकरूपेण प्रायः ९० लक्षं वाहनानि निर्मिताः, कुलम् १.४ मिलियन वाहनानां उत्पादनक्षमता च अस्ति ।

"एतत् आपदा"।

जर्मनीदेशस्य युद्धोत्तर आर्थिकोदयस्य प्रमुखः चालकः फोक्सवैगनसमूहः आसीत् । बीटल, गोल्फ्, टाइप् २ बस इत्यादीनां अनेकानाम् सफलानां मॉडल्-प्रक्षेपणेन फोक्सवैगन-ब्राण्ड् क्रमेण गृह-नामत्वेन वैश्विक-वाहन-नेतृत्वेन च स्वस्थानं सुदृढं कृतवान्

परन्तु विद्युत्कारयुगे यथानियोजितं न भवति।

“फोक्सवैगन-ब्राण्ड्-इत्यस्य भविष्यं दावपेक्षया अस्ति सः समस्यां शर्करालेपं न कृतवान्। उच्चव्ययः, पतनं माङ्गल्यं, स्पर्धा वर्धिता – सूची अग्रे गच्छति। "छतम् अग्निना ज्वलति" इति सः चेतवति स्म ।

इदानीं दृश्यते यत् सः अलार्मिस्ट् नासीत् ।

सर्वाणि समस्यानि वोल्फ्स्बर्ग्-नगरे समागतानि, यत् शि वेण्टाओ "छतम्" इति कथयति । मीडिया-समाचारस्य अनुसारं फोक्सवैगन-समूहस्य विद्युत्वाहनानां आदेशाः योजनायाः अपेक्षया ३०% तः ७०% यावत् न्यूनाः सन्ति । अद्यापि कम्पनी सॉफ्टवेयरसमस्यानां सामनां करोति । चीनदेशस्य द्रुतगत्या वर्धमानस्य विद्युत्वाहनविपण्ये फोक्सवैगन-ब्राण्ड्-इत्यस्य प्रदर्शनं अस्पष्टम् अस्ति ।

ब्लूमबर्ग् इत्यनेन वीडब्ल्यू-कर्मचारिणः मुख्यवार्ताकारस्य च उद्धृत्य उक्तं यत्, समूहस्य विद्युत्कारनिर्माणयोजनाः "आपदारूपेण परिणताः" इति । विशेषतः audi q8 e-tron इत्यस्य कृते एतत् सत्यम् अस्ति, यस्य उत्पादनं पूर्वमेव समाप्तं भवितुम् अर्हति यतः कम्पनी स्वस्य ब्रसेल्स-कारखानं स्थायिरूपेण बन्दं कर्तुं योजनां करोति ।

विद्युत्वाहनेषु परिवर्तनेन फोक्सवैगनसमूहस्य कृते नूतनः अध्यायः आरब्धः इति कल्पितः आसीत्, परन्तु एतावता तस्य विक्रयणस्य सॉफ्टवेयरस्य च दुःस्वप्नस्य सामना कृतः अस्ति अमेरिकादेशे अपि अतीव उत्तमं न भवति। बहुप्रतीक्षितस्य पृष्ठचक्रचालकस्य id.buzz इत्यस्य अधिकतमं व्याप्तिः केवलं २३४ माइलपर्यन्तं भवति । फोक्सवैगन-समूहेन अपि id.7 इत्यस्य प्रक्षेपणं अनिश्चितकालं यावत् स्थगितम् अस्ति ।

सस्ताः फोक्सवैगन-ब्राण्ड्-युक्ताः विद्युत्-काराः दशकस्य अन्ते यावत् न दृश्यन्ते । फोर्ड, टेस्ला, किआ, जनरल् मोटर्स् च २०२५, २०२६ च वर्षेषु बहूनां विद्युत्वाहनानां प्रक्षेपणं कर्तुं योजनां कुर्वन्ति । यूरोपे vw इत्यस्य लाभः न्यूनः अस्ति, चीनदेशे तस्य विपण्यभागः पतति, अमेरिकादेशे च तस्य पदचिह्नं अल्पं वर्तते ।

फोक्सवैगनसमूहः प्रतियोगितासम्बद्धद्वयं आव्हानं सम्मुखीभवति - एकं स्वस्य नियन्त्रणात् परं, एकं च स्वस्य निर्माणस्य ।

प्रथमं यत् चीनदेशस्य वाहननिर्मातारः चीनदेशे फोक्सवैगनसमूहात् विपण्यभागं गृह्णन्ति। एकदा फोक्सवैगन-समूहस्य विपण्यभागः कस्यापि वाहननिर्मातृणां मध्ये सर्वाधिकः आसीत् । चीनदेशे कम्पनीयाः विक्रयः २०१७ तमे वर्षे ४० लक्षं वाहनानां विक्रयः २०२४ तमे वर्षे २५ लक्षं यावत् न्यूनीभवति इति डन् इन्साइट्स् विश्लेषकः माइकल डन्ने इत्यस्य कथनम् अस्ति ।

तथा च चीनीयप्रतिद्वन्द्विनः सस्तीनि विद्युत्काराः फोक्सवैगनस्य अन्यस्मिन् प्रमुखविपण्ये आनयन्ति: यूरोपम्।

द्वितीयं यत् फोक्सवैगन-समूहः प्रतिद्वन्द्वीनां तुलने एकः प्रफुल्लितः कम्पनी अस्ति, यस्य अर्थः अस्ति यत् तस्य त्रुटिस्य स्थानं न्यूनम् अस्ति ।

कम्पनीयाः २०२३ तमे वर्षे प्रायः ६५०,००० कर्मचारीः भविष्यन्ति, यत् अत्यन्तं कुशलस्य टोयोटा मोटर कॉर्पोरेशनस्य अपेक्षया प्रायः ३०९,००० अधिकाः सन्ति । गतवर्षे टोयोटा-संस्थायाः वैश्विकरूपेण फोक्सवैगन-संस्थायाः अपेक्षया प्रायः २० लक्षं अधिकानि वाहनानि विक्रीताः ।

न केवलं प्रमुखविपण्येषु परिचालनसमस्यानां, प्रतिस्पर्धायाः च सम्मुखीभवति, अपितु फोक्सवैगनसमूहः प्रौद्योगिक्याः दृष्ट्या अपि पृष्ठतः पतति

अद्यैव कम्पनी विद्युत्वाहनविकासे अमेरिकी-स्टार्टअप-संस्थायाः सहायतां प्राप्तुं रिवियन्-नगरे निवेशं कर्तुं सहमतवती । गतवर्षस्य जुलैमासे फोक्सवैगनसमूहेन एक्सपेङ्ग मोटर्स् इत्यस्मिन् ७० कोटि अमेरिकीडॉलर् निवेशं कर्तुं योजनां घोषितवती तथा च स्वस्य स्वस्य मूलदक्षतायाः आधारेण शुद्धविद्युत्माडलस्य संयुक्तरूपेण विकासः कृतः

अवश्यं कारखानानां बन्दीकरणं केवलं समस्या नास्ति यस्याः सामना फोक्सवैगन-समूहः करिष्यति । कारखानानां बन्दीकरणेन सहस्राणि श्रमिकाः कार्यात् बहिः भवन्ति, तेषां परितः निर्मितानाम् नगरानां नगराणां च कृते त्रासः भविष्यति। वार्ता प्रचलति, परन्तु प्रश्नः आगच्छति यत् अन्ये वाहननिर्मातारः फोक्सवैगनस्य अग्रतां अनुसृत्य कारखानानां बन्दीकरणस्य तरङ्गं प्रेरयिष्यन्ति वा यतः सर्वे पक्षाः व्ययस्य कटौतीं कर्तुं चीनेन सह स्पर्धां कर्तुं च क्षुब्धाः भवन्ति?

किं भ्रमः। विद्युत्कारदौडं दृष्ट्वा फोक्सवैगनसमूहः, स्टेलाण्टिस् समूहः च स्तब्धाः अभवन् । व्ययस्य न्यूनीकरणाय, आक्रामकरूपेण सॉफ्टवेयर-विकासाय, किफायती-माडल-निर्माणाय च परिश्रमं कर्तुं विहाय तेषां कुत्रापि गन्तुं नास्ति इति दृश्यते ।

वधं प्रति मेषः कः ?

जर्मनीदेशे के के फोक्सवैगनसमूहस्य संयंत्राः बन्दाः भविष्यन्ति? परिच्छेदेन केषां कारखानानां प्रभावः भविष्यति ?

अधुना यावत् जर्मनीदेशे कति कार्याणि समाप्ताः भवितुम् अर्हन्ति वा के कारखानानि बन्दाः भवितुम् अर्हन्ति इति विषये फोक्सवैगनसमूहेन विशिष्टानि आँकडानि न प्रदत्तानि। परन्तु प्रबन्धनस्य मतं यत् जर्मनीदेशे न्यूनातिन्यूनम् एकः कारसंस्थानः एकः च पार्ट्स् प्लाण्ट् च बन्दः करणीयः इति vw इत्यस्य शक्तिशालिनः कार्यपरिषदः वक्तव्ये उक्तम्।

अत्र अनुमानं भवति यत् लोअर-सैक्सोनी-देशस्य ओस्नाब्रुक्-संस्थानम् अथवा सैक्सोनी-देशस्य ड्रेस्डेन्-ट्रांसपेण्ट्-संयंत्रं बन्दं भवितुम् अर्हति ।

जर्मनधातुसङ्घः अवदत् यत् निम्नलिखितजर्मनकारखानानि व्ययकृपणपरिपाटैः प्रभाविताः भवितुम् अर्हन्ति। मध्यजर्मनीदेशस्य हेस्से-राज्यस्य कासेल्-संयंत्रं विहाय सर्वे संयंत्राः वायव्ये लोअर-सैक्सोनी-राज्ये स्थिताः सन्ति ।

ब्रन्सविक् कारखाना : १.फोक्सवैगनस्य प्राचीनतमः कारखानः । २०२२ तमे वर्षे प्रायः ७,४०० श्रमिकाः कार्यरताः सन्ति । अस्मिन् अग्रे पृष्ठे च अक्षः, सुगति-बैटरी-प्रणाली, यन्त्राणि, उपकरणानि, साधनानि, सांचानि च इत्यादीनि घटकानि उत्पाद्यन्ते । २०१९ तमे वर्षात् आरभ्य फोक्सवैगनस्य नूतनस्य मॉड्यूलर इलेक्ट्रिक् ड्राइव् meb कारस्य बैटरी अपि निर्माति ।

एम्डेन् कारखाना : १.समीपस्थस्य समुद्रबन्दरस्य लाभं ग्रहीतुं १९६४ तमे वर्षे अस्य कारखानस्य स्थापना अभवत्, आरम्भे च बीटल-उत्पादने विशेषज्ञता आसीत् । अधुना अत्र फोक्सवैगेन् पासैट्, फोक्सवैगेन् इलेक्ट्रिक् आईडी.४ इत्यादीनां मॉडल्-उत्पादनं भवति । अस्मिन् संयंत्रे ८,००० तः अधिकाः कर्मचारीः सन्ति, प्रतिवर्षं प्रायः १८०,००० वाहनानां उत्पादनं भवति ।

हनोवर कारखाना : १.अस्मिन् संयंत्रे लोअर सैक्सोनी-देशे प्रायः १४,००० जनाः कार्यरताः सन्ति, यत् फोक्सवैगन-समूहस्य द्वितीयः बृहत्तमः भागधारकः अस्ति । अत्र १९५६ तमे वर्षे फोक्सवैगन "बुल्ली" इत्यस्य उत्पादनम् आरब्धम् अधुना षष्ठपीढीयाः टी-श्रृङ्खला-वैन्-मिनीवैन्-वाहनानि, अमारोक्-पिकअप-ट्रकस्य च उत्पादनं भवति कारानाम् अतिरिक्तं सिलिण्डर्-हेड्, इन्टेक-मैनिफोल्ड् इत्यादीनि घटकानि अपि उत्पादयन्ति ।

कासेल् कारखाना : १.१९५८ तमे वर्षे फोक्सवैगनसमूहस्य भागः जातः ततः परं कासेल्-संयंत्रं विश्वे फोक्सवैगनस्य बृहत्तमः भागसंयंत्रः अस्ति, यत्र प्रतिवर्षं ४० लक्षाधिकं मैनुअल्-स्वचालित-संचरणं उत्पाद्यते उत्तरे हेस्से-नगरे अयं संयंत्रः बृहत्तमः नियोक्ता अस्ति, यत्र प्रायः १६,५०० जनाः कार्यरताः सन्ति ।

साल्जगिटर कारखाना : १.१९७० तमे वर्षे फोक्सवैगन के७० सेडान् इत्यस्य उत्पादनार्थं स्थापिते अस्मिन् संयंत्रे २०२३ तमे वर्षे प्रायः ७,५०० श्रमिकाः कार्यरताः आसन् । अधुना एषा कम्पनी इञ्जिन-रूपान्तराणां उत्पादनं करोति तथा च विद्युत्वाहनस्य घटकानां निर्माणं करोति । फोक्सवैगन-समूहः २०२१ तमे वर्षे २ अरब-यूरो-रूप्यकाणां निवेशं करिष्यति यत् मुख्यं इञ्जिन-कारखानं समूहस्य मुख्य-बैटरी-कारखाने परिणमयिष्यति ।

वोल्फ्स्बर्ग् कारखाना : १.वोल्फ्स्बर्ग्-संयंत्रं फोक्सवैगन-समूहस्य उत्पादनकेन्द्रं, तस्य मुख्यालयस्य स्थानं च अस्ति । अस्मिन् कारखाने ९१० फुटबॉलक्षेत्राणां समकक्षं क्षेत्रं वर्तते, तत्र प्रायः ७०,००० जनाः कार्यरताः सन्ति । १९३८ तमे वर्षे स्थापितायाः एषा कम्पनी २०२३ तमे वर्षे प्रायः ५,००,००० वाहनानां निर्माणं कृतवती, यत्र फोक्सवैगन-गोल्फ्-वाहनम् अपि अस्ति ।

व्यय-कटन-उपायेषु उत्तर-जर्मनी-देशस्य एम्डेन्-संयंत्रं अपि अन्तर्भवितुं शक्नोति ।

पूर्वफ्रीशियादेशस्य महत्त्वपूर्णेषु नियोक्तृषु फोक्सवैगनसमूहः अन्यतमः अस्ति ।

"पूर्व-फ्रीस्लैण्ड्-नगरस्य समृद्धिः बहुधा एतेषु कम्पनीषु निर्भरं भवति" इति एम्डेन्-नगरस्य मेयरः टिम क्रुइथोफ् dw इत्यस्मै अवदत् यत्, "प्रत्येकवारं संघयुक्तः उद्योगः नष्टः भवति, कार्याणि, सम्पूर्णे प्रदेशे महत् आघातं भवति।”.

एम्डेन्-नगरस्य मेयरस्य समर्थनं ग्लोगर इत्यादीनां संघनेतृणां समर्थनम् अस्ति, यः वीडब्ल्यू-सङ्घस्य बन्दीकरणं "अजिम्मेदारिकयोजना" इति वदति । क्षेत्रस्य धातुसङ्घस्य प्रमुखः रायटर् इत्यस्मै अवदत् यत् एषा योजना "न केवलं अदूरदर्शिता अपितु अतीव खतरनाका अपि अस्ति" तथा च "फोक्सवैगनसमूहस्य हृदयं नाशयितुं" शक्नोति।

इदानीं फोक्सवैगनसमूहस्य कार्यपरिषदः विशेषतया क्रुद्धा अस्ति यत् समूहस्य अनिच्छा स्पष्टीकर्तुं यत् कोऽपि प्रभावितः भवितुम् अर्हति, कथं च प्रभावितः भवितुम् अर्हति। "एतेन सर्वाणि जर्मन-संयंत्राणि क्रॉसहेर्-मध्ये स्थापयन्ति - अद्यत्वे पश्चिमे वा पूर्वीयजर्मनीदेशे वा फोक्सवैगन-संयंत्राणि वा सहायककम्पनयः वा सन्ति वा" इति कावालो अवदत् ।

परन्तु जर्मनीदेशे फोक्सवैगनसमूहस्य कारखानानां बन्दीकरणं अनिवार्यम् इति बहवः विशेषज्ञाः मन्यन्ते । जर्मनीदेशस्य ड्यूस्बर्ग्-नगरस्य वाहनसंशोधनकेन्द्रस्य निदेशिका हेलेना विस्बर्ट् इत्यस्याः मतं यत् "अन्यः कोऽपि उपायः नास्ति" इति ।

सा स्पीगेल् इत्यस्मै अवदत् यत् एतावता कारखानस्य न्यूनक्षमतायाः उपयोगः आपूर्तिकर्ताभ्यः व्ययबचनेन प्रतिपूर्तिः कर्तुं शक्यते। "किन्तु स्पष्टतया इदानीं पर्याप्तं नास्ति" इति सा अपि अवदत् ।

कील् इन्स्टिट्यूट् फ़ॉर् द वर्ल्ड इकोनॉमी इत्यस्य अध्यक्षः मोरित्ज् शुलारिक् इत्यस्य मतं यत् फोक्सवैगन-समूहेन घोषिताः व्यय-कटन-उपायाः जर्मन-वाहन-उद्योगस्य परिवर्तनस्य आरम्भः अस्ति सः जर्मनी-सर्वकारेण आग्रहं कृतवान् यत् सः संकटग्रस्तस्य वाहननिर्मातृसंस्थायाः हस्तक्षेपं न करोतु इति ।

"संरचनात्मकसुधारस्य मार्गे अस्माभिः बाधा न स्थातव्या। उदयमानाः उद्योगाः श्रमिकान् अन्विष्यन्ते" इति सः जर्मनव्यापारसाप्ताहिकपत्रिकायाः ​​विर्ट्स्चाफ्ट्स्वोचे इत्यस्मै अवदत्।

ओग्बोमुः दुविधायां वर्तते

परिवर्तनस्य चालनं सुकुमारं कार्यम् अस्ति, विशेषतः फोक्सवैगेन् इत्यत्र ।

पूर्णतया श्रमविवादः ओग्बोमुस्य कृते प्रमुखा परीक्षा भविष्यति। ओबेर्मु पोर्शे ब्राण्ड् इत्यस्य प्रमुखः अपि अस्ति । संघसङ्घर्षेभ्यः पूर्वं तस्य पूर्ववर्तीनां कतिपयानां निष्कासनं जातम् ।

पूर्वसङ्घर्षेषु पूर्वसीईओ बर्ण्ड् पिशेट्स्रीडरः, पूर्वसीईओ बर्न्ड् पिशेट्स्रीडरः, पूर्वः फोक्सवैगेन् ब्राण्ड् प्रमुखः वोल्फ्गैङ्ग बर्नार्डः, पूर्वसीईओ हर्बर्ट् ·हर्बर्ट् डाइस् च इत्यादयः अनेकेषां कार्यकारीणां कार्यकालः समाप्तः अथवा लघुः अभवत् त्रयः अपि कार्यकारिणः दक्षतां वर्धयितुं प्रयतन्ते, विशेषतः फोक्सवैगनस्य घरेलुसञ्चालनेषु ।

२०२२ तमस्य वर्षस्य सितम्बर्-मासस्य प्रथमे दिने फोक्सवैगन-समूहस्य मुख्यकार्यकारीपदं स्वीकृत्य ओबेर्मौ विद्युत्वाहनानां चीनीयप्रतियोगिनां च मन्दमागधायां युद्धं कुर्वन् अस्ति । अधुना, सः स्वस्य सामान्यं सामञ्जस्यपूर्णं सहकारीं च शैलीं त्यक्त्वा अन्येन शक्तिशालिना प्रतिद्वन्द्वी-जर्मनीदेशस्य शक्तिशालिनः श्रमिकसङ्घैः सह व्यवहारं कर्तुं अर्हति, यतः कारखानानां बन्दीकरणस्य धमकी तत्क्षणमेव संघानां प्रबलविरोधं प्रेरितवान्।

कम्पनीयाः पर्यवेक्षकमण्डले आर्धं आसनानि श्रमिकप्रतिनिधिभिः धारयन्ति, जर्मनीदेशस्य लोअरसैक्सोनीराज्यं च, यस्य २०% भागाः सन्ति, प्रायः श्रमिकसङ्घसङ्गठनानां पक्षे भवति

जर्मनधातुसङ्घः अवदत् यत् परिच्छेदस्य धमकी, कारखानानां बन्दीकरणं च गैरजिम्मेदारः निर्णयः अस्ति यः "कम्पनीयाः आधारं कम्पयति" इति । कम्पनीयाः विज्ञप्तौ उक्तं यत्, तपस्या कार्यक्रमः वर्धितः अस्ति, तस्य परिणामेण प्रबन्धनस्य सामान्यश्रमिकसङ्घस्य च मध्ये प्रमुखः संघर्षः अभवत् ।

जर्मनीदेशस्य बृहत्तमस्य औद्योगिकनियोक्तुः कृते प्रमुखस्य प्रतिमानपरिवर्तनस्य विषये विशेषज्ञाः पूर्वमेव वदन्ति। भागधारकसंरचनायाः कारणात् फोक्सवैगनसमूहः सर्वदा राज्येन पोर्शे-परिवारेण च नियन्त्रिता कम्पनी एव अस्ति ।

लोअर-सैक्सोनी-देशः कम्पनीयाः पञ्चमांशस्य स्वामित्वं धारयति, पर्यवेक्षकमण्डले स्थायिपीठं च अस्ति, अर्थात् कार्याणि, कारखानानि च सुरक्षितुं सर्वदा राज्यस्य रुचिकरं विषयं दृश्यते

जर्मन-वाहन-अनुसन्धान-केन्द्रस्य संस्थापकः निदेशकश्च फर्डिनाण्ड् डुडेन्होफरः मन्यते यत् एषा "फोक्सवैगनस्य कृते पुरातनसमस्या" यतः कारनिर्माता "विपण्य-उन्मुख-कम्पनीयाः अपेक्षया राज्यस्वामित्वस्य उद्यमस्य इव अधिकं कार्यं करोति" इति सः dw इत्यस्मै अवदत् यत् यावत् यावत् फोक्सवैगनस्य निगमसंरचना "दोषपूर्णा" एव तिष्ठति तावत् समस्या स्थास्यति।

दशकैः फोक्सवैगन-समूहस्य शासनसंरचनायाः कारणात् लोअर-सैक्सोनी-नगरस्य तस्य संघानां च महत् प्रभावः अभवत् । द्वितीयविश्वयुद्धस्य अनन्तरं जर्मनसङ्घीयसर्वकारेण (यत् पश्चात् स्वस्य भागं विक्रीतवान्) तथा च निम्नसैक्सोनीदेशेन कम्पनीं स्वीकृत्य प्रमुखनिर्णयान् अवरुद्ध्य निम्नसैक्सोनीदेशे २०% मतदानअधिकारः अवशिष्टः

श्रमप्रतिनिधिः vw इत्यस्य पर्यवेक्षकमण्डलस्य आर्धं भागं भवति, यत्र उत्पादनस्थानानां निर्णयानां कृते द्वितीयतृतीयभागस्य अनुमोदनस्य आवश्यकता भवति । मुद्देः कानूने उक्तं यत् "उत्पादनसुविधानां निर्माणाय स्थानान्तरणाय च" द्वितीयतृतीयभागस्य बहुमतस्य आवश्यकता वर्तते तथा च वास्तविकसमापनस्य कोऽपि उल्लेखः न कृतः

तत् प्रबन्धनस्य विग्ल रूमं त्यक्तुम् अर्हति इति विषये परिचिताः जनाः वदन्ति। तथा च संघः तर्कयितुं शक्नोति यत् स्थानान्तरणं निमीलनस्य सदृशं प्रकृत्या अस्ति।

जर्मनीदेशस्य डुइस्बर्ग्-एसेन् विश्वविद्यालये एकस्य वाहनचिन्तनसमूहस्य प्रमुखः फर्डिनाण्ड् डुडेन्होफरः अवदत् यत् तस्य नेतृत्वसंरचना "vw -नगरं लकवाग्रस्तं कृतवती - येन तत् 'अशासनीयम्'" , तथा च तस्य नाशः कृतः” इति "अत एव वयं ४० वर्षाणि यावत् फोक्सवैगनसमूहे संकटानाम् उद्भवं पुनः पुनः पश्यामः, यथा इदानीं भवति।"

लोअर सैक्सोनी-देशस्य प्रधानमन्त्री स्टीफन् वेल् इत्यनेन फोक्सवैगन-समूहस्य प्रबन्धनस्य आलोचना कृता यत् "संयंत्रस्य बन्दीकरणस्य विकल्पः नास्ति" इति ।

जर्मन-वाहन-उद्योगेन जर्मनी-देशस्य सह-निर्णयस्य प्रतिरूपं सुदृढं कृतम् अस्ति, यस्मिन् कम्पनी-मण्डलेषु श्रमिकाणां प्रतिनिधित्वं भवति, यस्य प्रमुखं उदाहरणं फोक्सवैगन-समूहः अस्ति उद्योगस्य शक्तिशालिनः कार्यपरिषदः जर्मनधातुसङ्घं वित्तपोषणात् सूचनापर्यन्तं महत्त्वपूर्णसम्पदां प्रदास्यन्ति ।

२० सदस्यीयस्य पर्यवेक्षकमण्डलस्य आर्धं भागं कर्मचारीप्रतिनिधिः भवति, येन तेभ्यः कम्पनीयाः स्थितिः नियमितरूपेण अद्यतनं भवति, रणनीतिकनिर्णयानां वीटो-शक्तिः च भवति

५६ वर्षीयस्य ओबेर्मौ इत्यस्य कृते फोक्सवैगनसमूहस्य मुख्यकार्यकारी जर्मनीदेशेन सह स्पर्धां कर्तुं विना अन्यः विकल्पः नास्ति यतः तस्य विशालं फोक्सवैगन साम्राज्यं वर्धमानप्रतिस्पर्धायाः मध्यं हिट् प्राप्तवान्, विशेषतः चीनदेशात् मेटल-सङ्घः शिरः-शिरः गच्छति।