समाचारं

इतिहासे प्रथमवारं ! फोक्सवैगन-कम्पनी जर्मनी-देशस्य द्वौ संयंत्रौ बन्दं कर्तुं विचारयति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव मीडिया-समाचार-अनुसारं फोक्सवैगन-संस्थायाः २ सितम्बर्-दिनाङ्के एकं वक्तव्यं प्रकाशितम् यत् फोक्सवैगेन्-संस्थायाः व्ययस्य अधिकं न्यूनीकरणाय ऐतिहासिकः निर्णयः कृतः अस्ति, जर्मनीदेशे द्वौ कारखानौ बन्दौ भवितुम् अर्हति

जर्मनीदेशस्य दीर्घकालीनः वाहननिर्माता फोक्सवैगनः जर्मनीदेशे एकं वाहनसंस्थानं, पार्ट्स् कारखानं च बन्दं कर्तुं विचारयति इति उक्तवान् यत् व्ययस्य कटौतीं कर्तुं शक्नोति। ज्ञायते यत् फोक्सवैगनस्य इतिहासे प्रथमवारं जर्मनीदेशस्य कारखानं बन्दं करिष्यति, यस्य अर्थः अस्ति यत् २०२९ तः पूर्वं कर्मचारिणः न परित्यक्तुं प्रतिबद्धतां त्यक्ष्यति इति श्रमिकसङ्घैः एतस्य कदमस्य दृढविरोधः कृतः परन्तु विपण्यतः सकारात्मकप्रतिक्रियाः प्राप्ताः ।

"आर्थिकवातावरणं अधिकं कठिनं जातम्, नूतनाः खिलाडयः यूरोप-जर्मनी-देशयोः प्रवेशं कुर्वन्ति यतः व्यावसायिकस्थानं प्रतिस्पर्धायाः दृष्ट्या अधिकं पश्चात् पतति" इति फोक्सवैगनस्य मुख्यकार्यकारी अधिकारी ओलिवर ब्लूमः विज्ञप्तौ अवदत्

फोक्सवैगनेन एकस्मिन् ज्ञापनपत्रे उल्लेखः कृतः यत् "फोक्सवैगनसमूहस्य अन्तर्गतं ब्राण्ड्-समूहानां व्यापकं पुनर्गठनं भवितुमर्हति आधारः स्पर्धा क्रमेण पृष्ठतः पतति।

अस्मिन् वर्षे फोक्सवैगनसमूहस्य प्रथमत्रिमासे वित्तीयप्रतिवेदने ज्ञातं यत् प्रथमत्रिमासे विक्रयः ७५.५ अरब यूरोपर्यन्तं जातः, वर्षे वर्षे १% न्यूनता परिचालनलाभः ४.६ अरब यूरो आसीत्, वर्षे वर्षे २०% न्यूनता वैश्विकविक्रयः २१ लक्षं यूनिट् आसीत्, वर्षे वर्षे २% न्यूनता अभवत् । द्वितीयत्रिमासे वित्तीयप्रतिवेदने ज्ञातं यत् द्वितीयत्रिमासे राजस्वं ८३.३४ अरब यूरो आसीत्, परिचालनलाभः ५.४६ अरब यूरो आसीत्, वैश्विकविक्रये वर्षे वर्षे २.२४४ न्यूनता अभवत् कोटिवाहनानि, वर्षे वर्षे ३.८% न्यूनता, वर्षस्य प्रथमार्धे ४.३४८ मिलियनवाहनानि वितरितानि, वर्षे वर्षे ०.६% न्यूनता द्वयोः त्रैमासिकयोः वित्तीयप्रतिवेदनस्य आँकडानां समग्रं प्रदर्शनं औसतं आसीत्, विशेषतः वर्षस्य प्रथमार्धे फोक्सवैगनसमूहस्य प्रदर्शनं आदर्शं नासीत्, यत् कारणं अपि भवितुम् अर्हति यत् फोक्सवैगनस्य व्ययस्य कटौती अभवत्