समाचारं

रोवे स्कोडा इत्यस्य "पुनर्ब्राण्ड्" कृत्वा चीनीयविपण्यं लक्ष्यं करिष्यति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्कोडा एसएआईसी मोटर इत्यनेन सह सहकार्यस्य विषये चर्चां कुर्वन् अस्ति तथा च चीनीय उपभोक्तृणां आवश्यकतां पूरयन्तः प्लग-इन् हाइब्रिड् वाहनानि प्रक्षेपणार्थं एसएआईसी रोवे इत्यस्य डीएमएच सुपर हाइब्रिड् प्रणाल्याः उपयोगं कर्तुं योजनां करोति। स्कोडा इत्यनेन २००५ तमे वर्षे saic-volkswagen इत्यनेन सह सहकारेण चीनीयविपण्ये प्रवेशः कृतः । २००७ तमे वर्षे जूनमासे प्रथमं मॉडल् ऑक्टेविया आधिकारिकतया प्रक्षेपितम् । २०१८ तमे वर्षे चीनदेशे स्कोडा-संस्थायाः विक्रयः ३४१,००० वाहनानां शिखरं प्राप्तवान् ।

परन्तु स्वतन्त्रब्राण्ड्-उत्थानेन, विपण्यप्रतिस्पर्धायाः तीव्रतायां च स्कोडा-संस्थायाः विपण्यभागः क्रमेण क्षीणः अभवत् । २०१९ तः पञ्चवर्षेभ्यः क्रमशः विक्रयः न्यूनः अभवत् । २०२३ तमे वर्षे चीनदेशे स्कोडा-संस्थायाः विक्रयः केवलं २२,८०० वाहनानि एव आसीत्, यत् वर्षे वर्षे ४८.९% न्यूनता अभवत् । वर्षस्य प्रथमार्धे वैश्विकविक्रयः ४४८,६०० वाहनानां कृते अभवत्, यत् वर्षे वर्षे ३.८% वृद्धिः अभवत् तथापि चीनीयविपण्ये विक्रयः ४४.३% न्यूनीकृत्य केवलं ७,१०० वाहनानि एव अभवत् । खुदरा-दत्तांशैः ज्ञायते यत् वर्षस्य प्रथमार्धे चीनदेशे स्कोडा-कम्पन्योः सर्वाधिकं विक्रयणं कृतं मॉडल् कामिक-इत्येतत् आसीत्, यत्र २,१८१ यूनिट्, तदनन्तरं सुपरब्, कारोक्, कोडियाक् च क्रमशः २,१६८ यूनिट्, १,३०९ यूनिट्, १,०९२ यूनिट् च सन्ति

saic roewe इत्यनेन saic group इत्यस्य स्वतन्त्रब्राण्ड्रूपेण roewe 750 hybrid hybrid sedan इति वाहनं २०११ तमे वर्षे एव, roewe e50 mini pure electric vehicle इत्येतत् २०१२ तमे वर्षे च प्रदर्शितम् यद्यपि नूतन ऊर्जावाहनानां क्षेत्रे रोवे इत्यस्य प्रारम्भिकविन्यासः अस्ति तथापि नूतन ऊर्जावाहनविपण्ये वर्तमानप्रतियोगितायां रोवे इत्यस्य नूतन ऊर्जावाहनानां बहु आकर्षणं नास्ति २०२४ तमस्य वर्षस्य जनवरीतः जुलैमासपर्यन्तं रोवे ब्राण्ड् इत्यस्य विक्रयः ७०,४०० यूनिट् आसीत्, येषु रोवे i5 तथा रोवे d7 इत्येतयोः द्वयोः अपि क्रमशः २०,००० यूनिट्, २५,९०० यूनिट्, २१,१०० यूनिट् च अधिकः आसीत्