समाचारं

रियल एस्टेट् डिस्टॉकिंग्, अन्यत् महत् कदमम्

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्पत्तिविपण्यस्य भण्डारं विमोचयितुं नूतनाः नीतयः सन्ति ।

वयं पूर्वं "कोऽपि कार्यालयभवनानि भाडेन न ददाति, किरायानि क्षीणानि भवन्ति" इति ग्रन्थे उक्तवन्तः यत् अन्तिमेषु वर्षेषु वाणिज्यिकभूमिषु बहु सम्पत्तिः निर्मिताः सन्ति।किरायानां क्षयः अभवत्, रिक्तस्थानानां दरं च अधिकम् अस्ति।

वाणिज्यिकभूमौ एतेषां भवनानां किं कर्तव्यम् ?

२५ जून दिनाङ्के हैनान् प्रान्ते वानिङ्ग सिटी इत्यनेन “व्यापारिकसम्पत्त्याः आवासीयसम्पत्तौ परिवर्तनम्” इति विषये जारीकृता सूचना ध्यानं आकर्षितवती, उष्णचर्चा च आकृष्टवती

विशेषतया, वानिङ्ग नगरपालिकासरकारीकार्यालयेन "वाणिज्यिककार्यालयस्य आवासस्य डिस्टॉकिंग् इत्यस्य प्रवर्धनार्थं कार्ययोजना" इति विषये सूचना जारीकृता । योजनानुसारं यदि पूर्वापेक्षाः निर्धारिताः भवन्ति तर्हि ये वाणिज्यिकगृहाणि क्रियन्ते ते आवासीयसम्पत्त्याः समानं उपचारं भोक्तुं शक्नुवन्ति, यथा समीपे विद्यालयं गच्छन्ति परिवारस्य बालकाः, जलं, विद्युत्, गैसम् इत्यादीनि समानदरेण शुल्कं गृह्णन्ति आवासीय सम्पत्तिरूपेण।

तदनन्तरं जुलैमासे अनेके नगराः क्रमशः "व्यावसायिकतः आवासीयपर्यन्तं" नीतयः निर्गतवन्तः अथवा तत्सम्बद्धानि आवासीयभूमिं प्रारब्धवन्तः । यथा, २०२४ तमे वर्षे शङ्घाईनगरे आवासीयभूमिस्थापनघोषणानां चतुर्थे समूहे "मूलं xiaomi भूमिपार्सल्" आवासीयभूमिरूपेण पुनः प्रादुर्भूतः

तदतिरिक्तं चाङ्गशा-नगरेण "अपार्टमेण्ट्-इत्यादीनां वाणिज्यिक-आवासीय-सम्पत्तीनां च आवासीय-आवास-समायोजनसम्बद्ध-समर्थन-विषयेषु सूचना" अपि जारीकृता

सूचनायां स्पष्टं भवति यत् चाङ्गशानगरस्य अधिकारक्षेत्रे नूतनानां अपार्टमेण्ट्-आदि-आवासीय-परियोजनानां योजना-अनुमोदनं अस्थायीरूपेण स्थगितम् भविष्यति। अपार्टमेण्ट् इत्यादीनां आवासीयव्यापारिक आवासपरियोजनानां कृते ये परियोजनागुरुयोजनायाः अनुमोदनं सम्पन्नवन्तः परन्तु विकासविक्रयप्रक्रियायां कष्टानां सामनां कुर्वन्ति,सम्भवं सिद्धं कृत्वा नियमानुसारं आवासीयभवनेषु समायोजितुं शक्यते ।

वस्तुतः अस्मात् पूर्वं गुआङ्ग्क्सी झुआङ्ग स्वायत्तक्षेत्रे नानिङ्ग्, गुइलिन्, बैसे, गुइगाङ्ग इत्यादीनां नगरेषु "व्यावसायिकतः आवासीयपर्यन्तं" परिवर्तनं कार्यान्वितम् आसीत्

२०१७ तमे वर्षात् आरभ्य बीजिंग, तियानजिन्, ग्वाङ्गझौ, शेन्झेन्, ज़ियामेन् इत्यादिषु १६ स्थानेषु क्रमशः “व्यापारिकसम्पत्त्याः आवासीयसम्पत्तौ परिवर्तनं” प्रतिबन्धयितुं नीतयः जारीकृताः सन्ति अनेकस्थानानां नियामकनीतीनां आधारेण आवासीयप्रयोगे अनधिकृतपरिवर्तनस्य अनुमतिः नास्ति इति मूलभूतः सिद्धान्तः अस्ति ।

एतादृशैः नीतिप्रतिबन्धैः अनेकेषु नगरेषु वाणिज्यिककार्यालयभवनानां विशालः पश्चात्तापः उत्पन्नः अस्ति ।

राष्ट्रियसांख्यिकीयब्यूरो इत्यस्य आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे जूनमासस्य अन्ते राष्ट्रव्यापिरूपेण विक्रयणार्थं वाणिज्यिकगृहेषुकार्यालयानां कृते आरोपितः क्षेत्रफलं ५२.११ मिलियन वर्गमीटर् यावत् अभवत् ।, वर्षे वर्षे ९.६% वृद्धिः विक्रयणार्थं वाणिज्यिकक्षेत्रं १४३ मिलियन वर्गमीटर् यावत् अभवत्, वर्षे वर्षे २.०% वृद्धिः;

उपर्युक्तनगरैः वाणिज्यिक-कार्यालय-परियोजनानां उच्च-सूची-सम्पत्त्याः, सम्पत्ति-बाजारे दुर्बल-उपभोगस्य च दुविधातः बहिः आगत्य, अचल-सम्पत्-विपण्ये नूतन-जीवनशक्तिः प्रविष्टुं च "वाणिज्यिक-आवासीय-"-नीते हिमं भङ्गं कृतम् अस्ति .

उद्योगस्य अन्तःस्थानां दृष्टौ, भवेत् तत् जनानां लाभाय वा सर्वकारस्य राजस्वं वर्धयितुं वा, "व्यापारस्य आवासं प्रति सुधारः" "जादू-आघातः" इति गणयितुं शक्यतेबृहत्नगरेषु वाणिज्यिककार्यालयभवनपरियोजनानां बृहत् पश्चात्तापस्य वर्तमानसमस्यायाः समाधानार्थं अतीव सम्भवः उपायः अस्ति।

सर्वप्रथमं वाणिज्यिकभूमिं आवासीयभूमिरूपेण परिवर्तयित्वा भूमिप्रयोगदक्षतायां सुधारः भवति, आवासीयप्रदायः च वर्धते, तस्मात् भूमिस्य आर्थिकलाभेषु सुधारः भवति, भूमौ आर्थिकदबावः न्यूनीभवति च

द्वितीयं, आवासीयभूमिस्य आपूर्तिं वर्धयित्वा उच्चगुणवत्तायुक्तानां आवासस्य निवासिनः अपेक्षां पूरयितुं साहाय्यं करिष्यति। तत्सह, "व्यावसायिकतः आवासीयपर्यन्तं" इत्यस्य अर्थः न भवति यत् सर्वाणि वाणिज्यिकभूमिः आवासीयभवनेषु परिणमति आवासीयभूमिषु निवासिनः जीवनानुभवं सुधारयितुम्।

परन्तु यद्यपि वर्तमानयुगे "व्यावसायिकतः आवासीयपर्यन्तं" सुधारस्य शिथिलीकरणं आवश्यकं तथापि तस्य वास्तविककार्यन्वयनार्थं बहवः कारकाः विचारणीयाः सन्ति

सर्वप्रथमं वाणिज्यिक-आवासस्य कार्यं आवासीय-उपयोगाय समायोजयन् अस्माभिः क्षेत्र-नियोजन-स्थापनं, भूमि-अन्तरिक्ष-नियोजन-आवश्यकतानां अनुपालनं च विचारणीयम् |.

तत्सह स्थापितानां योजनानां व्याप्तेः अतिक्रमणं न कर्तुं स्थापितानां आवासीयभूमिप्रदायसूचकानाम् कठोरतापूर्वकं पालनम् अवश्यं करणीयम्।

तदतिरिक्तं, सर्वेषां स्थानीयतानां आवासीयपरियोजनानां परितः सार्वजनिकसुविधानां समर्थनस्य पूर्णतायाः विषये ध्यानं दातव्यं यत् "व्यावसायिकतः आवासीयपर्यन्तं" परियोजनायाः उन्नतिं कुर्वन् एताः सुविधाः समये एव स्थापयितुं शक्यन्ते।

अन्ततः "व्यावसायिकतः आवासीयपर्यन्तं नवीनीकरणं" केवलं भूप्रयोगे परिवर्तनं न भवति, अपितु अग्निसुरक्षामानकानां सुधारः, निवासिनः जीवनस्य गुणवत्तायाः पूर्णतया रक्षणार्थं लोकसेवासुविधानां विस्तारः इत्यादयः व्यापकविचाराः अपि समाविष्टाः सन्ति तथा च समुदायस्य समग्रसुरक्षा।