समाचारं

मौसमविज्ञानस्य अभिलेखानां आरम्भात् परं किङ्घाई-नगरे सर्वाधिकं प्रबलं वर्षा-तूफानम्

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, ज़िनिंग, सितम्बर ४ (रिपोर्टर वाङ्ग जिन्जिन्) रिपोर्टरः ४ सितम्बर दिनाङ्के किङ्घाई प्रान्तीयमौसमविज्ञानब्यूरोतः ज्ञातवान् यत् उपोष्णकटिबंधीय उच्चदाबस्य पूर्वदिशि पश्चात्तापस्य संयुक्तप्रभावस्य कारणतः उत्तरतः शीतलवायुः च किङ्ग्हाई प्रान्तः मौसमविज्ञानस्य अभिलेखानां इतिहासे सर्वाधिकं प्रबलं वर्षा-तूफानं अनुभवितवान् प्रान्ते ३४ मौसम-निरीक्षणकेन्द्रेषु दैनिकवृष्टिः ऐतिहासिक-अत्यन्तं अतिक्रान्तवती ।

३ सितम्बर् दिनाङ्के १५:०० वादनतः ४ सितम्बर् दिनाङ्के १५:०० वादनपर्यन्तं किङ्घाई प्रान्ते कुलम् ७ मौसमनिरीक्षणकेन्द्रेषु १०० मि.मी अत्यधिकवृष्टेः स्तरः;२९१ मौसमविज्ञाननिरीक्षणकेन्द्रेषु वर्षा २५ मिलीमीटर् अतिक्रान्तवान्, अतः अधिकवृष्टिस्तरं प्राप्तवान् ।

किङ्घाई प्रान्तीयमौसमविज्ञानब्यूरो इत्यस्य आपत्कालीन आपदानिवृत्तिविभागस्य निदेशकः ली झोउजाङ्ग इत्यनेन उक्तं यत् मौसमविज्ञानस्य अभिलेखानां (१९५४) अनन्तरं किङ्ग्हाई-देशे वर्षणस्य अस्य दौरस्य तीव्रता, व्यापकः प्रभावः, दीर्घकालं च भवति अत्यन्तं विनाशकारी च अस्ति ।

मौसमविभागस्य निरीक्षणेन ज्ञायते यत् अस्मिन् वर्षायां किङ्ग्हाई-नगरे अधिकतमं वर्षा दातोङ्ग् नियाङ्ग्नियाङ्ग-पर्वत-दृश्यक्षेत्रस्य मौसम-स्थानके अभवत्, यत् अस्मिन् स्टेशने प्रतिघण्टां वर्षा-तीव्रता ६८.६ मि.मी mm);

मौसमविज्ञानविशेषज्ञाः स्मरणं कृतवन्तः यत् किङ्घाईप्रान्ते अद्यतनवृष्टिक्षेत्रेषु उच्चस्तरीयं ओवरलैपं भवति, यत् लघुमध्यम-आकारस्य नदी-बेसिन्-मध्ये भूस्खलनं, मलबे-प्रवाहः, आकस्मिक-बाढः, बाढं च इत्यादीनां गौण-आपदानां कारणं भवितुं बहु सम्भावना वर्तते तथा च यूनिट्-समूहेभ्यः सावधानताः, अन्वेषणं च कर्तुं आवश्यकम् अस्ति । (उपरि)