समाचारं

गुआङ्गक्सी-नगरस्य उच्चविद्यालयस्य एकस्य शिक्षकस्य उपरि आरोपः आसीत् यत् सः एकां महिलां छात्रां बलात् चुम्बितवान्, ततः स्थानीयशिक्षाब्यूरो तस्य प्रतिक्रियाम् अददात्

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर्-मासस्य ३ दिनाङ्के केचन नेटिजनाः वार्ताम् अस्थापयत् यत् गुआङ्गक्सी-नगरस्य हेची-नगरस्य तियान'ए-काउण्टी-सीनियर-उच्चविद्यालये उच्चविद्यालयस्य शिक्षकः ली मौक्सियाङ्ग् इत्यनेन प्रातःकाले एकां छात्रां बहिः आहूय, आलिंगनं कृत्वा, बलात् चुम्बनं कृतम् एषा घटना ध्यानं आकर्षितवती ।

नेटिजनेन तियान'ए काउण्टी जनसुरक्षाब्यूरोतः प्रशासनिकदण्डं न दातुं निर्णयः प्रकाशितः, यस्मिन् उक्तं यत् अवैध अपराधी ली मौमोउ इत्यनेन २०२४ तमस्य वर्षस्य अगस्तमासस्य २४ दिनाङ्के प्रातः १ वादने प्रायः १ वादने कस्यचित् सम्पर्कं कर्तुं wechat इत्यस्य उपयोगः कृतः द्वौ मिलितुं नियुक्तिम् अकरोत्। wechat इत्यत्र आह्वानं प्राप्य एकः निश्चितः व्यक्तिः स्वगृहात् tian'e county इत्यस्मिन् century new town विक्रयविभागं प्रति विद्युत्कारं चालितवान् ततः सः तान् नदीतीरे भ्रमणार्थं गपशपं कर्तुं च आमन्त्रितवान्। तौ एकत्र सार्वजनिकशौचालयात् द्वितीयसेतुस्य अधः नदीं प्रति गतवन्तौ पार्श्वमार्गे भ्रमणं कृत्वा तियान'ए-मण्डलस्य चतुर्थसेतुम् प्रति पन्थेन गच्छतु। यदा तौ गच्छन्तौ गपशपं च कुर्वन्तौ आस्ताम् तदा अपराधी ली मौमौ सहसा कस्यचित् आलिंगनं कृतवान्, कस्यचित् प्रतिक्रियायाः अनन्तरं सः ली मौमौ इत्यस्य कृते दूरं धकेलितवान्, पुनः धावितवान् अपराधी ली मौमौ कञ्चित् धावन्तं दृष्ट्वा तस्य अनुसरणं कृतवान् सार्वजनिकशौचालयस्य पार्श्वे मञ्चं प्रति गत्वा विद्युत्कारेन गतः।

टिप्पणीक्षेत्रे केचन नेटिजनाः अवदन् यत् ली मौमोउ ली मौक्सियाङ्गः अस्ति, यः हेची, गुआंगक्सीनगरस्य तियान'ए काउण्टी वरिष्ठ उच्चविद्यालये शिक्षकः अस्ति।

४ सितम्बर् दिनाङ्के xiaoxiang morning news इति संवाददाता तियान'e county senior high school इत्यस्य सार्वजनिकदूरभाषसङ्ख्यायां फ़ोनं कृतवान्, परन्तु कोऽपि उत्तरं न दत्तवान् ।

xiaoxiang morning news इत्यस्य एकः संवाददाता तियान'ए काउण्टी एजुकेशन ब्यूरो इत्यस्मै विषयस्य सत्यापनार्थं पृष्टवान् कर्मचारिणः अवदन् यत् तेभ्यः सूचनाः प्राप्ताः यत् चिटियान् काउण्टी सीनियर हाईस्कूलस्य ली मौक्सियाङ्ग इत्यनेन एकां महिलां बलात् चुम्बनं कृतम्। "महिला छात्रा १८ वर्षाणाम् अधिका अस्ति। वयं तां प्राप्य सुझावम् अददामः यत् यदि किमपि तथ्यं अस्ति तर्हि सा जनसुरक्षा-अङ्गाय प्रकरणं सूचयतु।"

तदतिरिक्तं, कर्मचारी अवदत् यत् प्रारम्भिकजागृतेः अनन्तरं ली मौक्सियाङ्गः प्रातःकाले एकया महिलाछात्रेण सह नियुक्तिम् अकरोत्, अनन्तरं च अन्धकारमयस्थाने गतः एषः व्यवहारः एव शिक्षकस्य नीतिशास्त्रस्य उल्लङ्घनस्य शङ्का अस्ति, निलम्बनस्य निर्णयः च सः कृतः अस्ति। तस्मिन् एव काले अनुशासननिरीक्षणआयोगाय जनसुरक्षाविभागाय च स्थितिः सूचिता यत् बलात् आलिंगनं चुम्बनं च अभवत् वा, तेषां कृते विशिष्टतथ्यस्य सत्यापनस्य आवश्यकता वर्तते।

तदनन्तरं स्थानीयलिउपाईपुलिसस्थानकस्य (अधुना चेङ्गगुआनपुलिसस्थानकस्य) एकः कर्मचारी xiaoxiang morning news इत्यस्य संवाददातारं प्रति अवदत् यत् अस्मिन् विषये पुलिसाः प्रेषिताः यतः ते विशिष्टाः अन्वेषकाः न आसन्, अतः ते... विषय। तियान'ए काउण्टी जनसुरक्षाब्यूरो इत्यस्य कर्मचारीः अवदन् यत् ते साक्षात्कारं कर्तुं असमर्थाः सन्ति तथा च ते प्रकरणस्य विवरणं न जानन्ति। परन्तु "कृताः निर्णयाः सर्वे कानूनीसमीक्षायाः अधीनाः सन्ति।"

जिओक्सियाङ्ग मॉर्निंग न्यूज रिपोर्टर झोउ लिङ्गरु