समाचारं

दृश्यं तनावपूर्णम् आसीत्! फोक्सवैगनस्य प्रबन्धनस्य व्ययस्य न्यूनीकरणस्य कारणं व्याख्यायते, श्रमिकाः "वयं फोक्सवैगनः" इति उद्घोषयन्ति।

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय एसोसिएटेड प्रेस, सितम्बर 4 (सम्पादक शि झेंगचेंग)यथा जर्मनीदेशस्य फोक्सवैगनसमूहेन अस्मिन् सप्ताहे घोषितं यत् सः "इतिहासस्य प्रथमवारं जर्मनकारखानं बन्दं कर्तुं" ३० वर्षीयं रोजगारसंरक्षणसम्झौतां समाप्तुं च विचारयति, तथैव कम्पनीप्रबन्धनेन बुधवासरे सर्वकर्मचारिणां समागमः कृतः यत् क्रुद्धस्य मध्ये स्वनिर्णयस्य व्याख्यानं कृतम् दशसहस्राणां कर्मचारिणां आक्रोशः .

(फोक्सवैगन-कर्मचारि-समागमस्य छायाचित्रम्)

फोक्सवैगन संघस्य वक्तव्यस्य अनुसारंबुधवासरे वोल्फ्स्बर्ग् मुख्यालयस्य कारखानस्य सम्मेलनभवनस्य अन्तः बहिश्च न्यूनातिन्यूनं १६,००० कर्मचारीः एकत्रिताः आसन्। घटनास्थले बहवः श्रमिकाः चिह्नानि धारयन्ति स्म वा उच्चैः उद्घोषयन्ति स्म - "वयं जनसमूहः, भवन्तः न" इति ।

फोक्सवैगनस्य इतिहासात् न्याय्यं चेत्, यथा प्रबन्धनं "व्ययस्य न्यूनीकरणं, कार्यक्षमतां च वर्धयितुं" इति चिन्तयति स्म, तथैव तेषां स्वकीया स्थितिः अपि अनिश्चितस्थितौ आसीत्

किमर्थं व्ययस्य कटौती ?

"auf wiedersehen" (अलविदा) इति नापं कुर्वतां श्रमिकानाम् तानेन विरुद्धं फोक्सवैगनसमूहस्य मुख्यकार्यकारी ओलिवर ब्लुमरः, मुख्यवित्तीयपदाधिकारी अर्नोल्ड् एण्ट्लिट्ज् इत्यादयः वरिष्ठाः कार्यकारीणां केन्द्रमञ्चं गृहीतवन्तः

सज्जीकृते टिप्पण्यां एण्ट्लित्ज् अवदत् यत्,यूरोपीयविपण्ये महामारीतः परं वाहनमागधा न पुनः प्राप्ता, सम्पूर्णस्य वाहन-उद्योगस्य वितरणस्य परिमाणं च शिखरात् २० लक्षं यूनिट् न्यूनम् अस्ति तेषु फोक्सवैगन-संस्थायाः प्रायः ५,००,००० विक्रयः क्षीणः अभवत्, यत् द्वयोः कारखानयोः उत्पादनक्षमतायाः बराबरम् । समूहस्य उत्पादकतावर्धनं व्ययस्य न्यूनीकरणं च आवश्यकम् आसीत् ।

एण्ट्लित्ज् इत्यनेन बोधितं यत् विपण्यं (कारस्य तस्य भागस्य) अधुना नास्ति,विक्रयस्य पुनः प्राप्तेः अपेक्षां विना, समूहस्य मूलस्य फोक्सवैगन-यात्रीकार-ब्राण्ड्-मध्ये सम्भवतः केवलं "एकं वर्षं, सम्भवतः द्वौ वर्षौ" व्ययस्य कटौतीं कर्तुं उत्पादनं समायोजयितुं च अस्ति

सम्भवतः श्रमिकान् अधिकं क्रुद्धं न कर्तुं प्रबन्धनेन "व्ययस्य न्यूनीकरणं" "क्षमतासमायोजनं" च कथं प्राप्तुं शक्यते इति अधिकं न प्रकटितम् । यद्यपि समूहेन पूर्वं उक्तं यत् "कारखानस्य बन्दीकरणम् अन्तिमः सोपानः भविष्यति" तथापि "द्वौ अधिकौ कारखानौ" इति सीएफओ-महोदयस्य मन्दं वचनं स्वाभाविकतया सम्भाव्यं छंटनीं उत्पादननिलम्बनं च सूचयति

अस्य अपि अर्थः अस्ति यत् फोक्सवैगन-प्रबन्धनस्य संघस्य च संघर्षः नूतनः दौरः आरब्धः अस्ति ।

प्रबन्धनस्य प्रबलप्रतिरोधस्य सामना भवति

बुधवासरस्य सत्रे फोक्सवैगनसमूहस्य पर्यवेक्षकमण्डलस्य सदस्या सामान्यकार्यपरिषदः अध्यक्षा च डैनियला कावालो इत्यनेन स्पष्टं कृतम्संघाः कदापि फोक्सवैगेन्-कम्पनीं जर्मनी-कारखानानि बन्दं कर्तुं न अनुमन्यन्ते, रोजगारसंरक्षणसम्झौतेः न केवलं रद्दः न कर्तव्यः, अपितु २०२९ तमस्य वर्षस्य अनन्तरं विस्तारः अपि करणीयः इति बोधयन्, यदा तस्य अवधिः समाप्तः भवितुम् अर्हति

"संकटस्य प्रति प्रबन्धनस्य प्रतिक्रिया आसीत् यत् केचन संयंत्राणि बन्दं कृत्वा मम सहकारिणः बहिः धक्कायितुं, ये अवशिष्टाः आसन् तेषां अधिकं धनं निपीडयितुं च..." इति कावालो अवदत्।एतादृशः विचारः एकस्मिन् विशिष्टे परिस्थितौ एव स्वीकार्यः भवति, तदा एव सम्पूर्णं व्यापारप्रतिरूपं मृतं भवति. अहम् अत्रत्याः सर्वान् कार्यकारीन् पृच्छितुम् इच्छामि, अस्माकं व्यापारप्रतिरूपं मृतम् अस्ति वा? यदि एवम् अस्ति तर्हि वित्तीयविपण्यं प्रति अस्माकं घोषणाः कुत्र सन्ति ? " " .

कावालो इत्यनेन प्रबन्धनस्य आरोपः अपि कृतः यत् सः "स्वस्य उत्तरदायित्वं न निर्वहति" तथा च केवलं परिच्छेदद्वारा स्वस्य व्यय-कमीकरण-लक्ष्यस्य अंशं एव प्राप्नोति । सा सार्वजनिकरूपेण मुख्यकार्यकारी ब्लूमर् इत्यस्मै अपि प्रश्नं कृतवती ।यदा सः स्वस्य स्थानीयकारखानानि बन्दं कर्तुं बाध्यः अभवत् तदा सः समूहः अमेरिकनविद्युत्वाहनकम्पनीयां रिवियन् इति स्टार्टअप-कम्पनीयां ५ अर्ब-अमेरिकीय-डॉलर्-रूप्यकाणां निवेशं किमर्थं कृतवान् ?

सूचीकृतानां कम्पनीनां विपरीतम् येषु अधिकांशः चीनीयः निवेशकः परिचितः अस्ति, यद्यपि पोर्शे-पीच्-परिवारयोः नियन्त्रणं फोक्सवैगन-समूहस्य मतदान-शेयरस्य बहुमतं भवति तथापि तेषां कृते फोक्सवैगन-समूहस्य पर्यवेक्षक-मण्डले २० आसनेषु केवलं ४ आसनानि सन्तिफोक्सवैगन-व्यापारसङ्घस्य अर्धं आसनानि सन्ति, फोक्सवैगन-समूहस्य २०% भागं धारयन्त्याः लोअर-सैक्सोनी-नगरस्य अपि आसनद्वयं वर्तते

(फोक्सवैगन समूहस्य पर्यवेक्षकमण्डलस्य सूची, स्रोतः: कम्पनी आधिकारिकजालस्थलम्)

पर्यवेक्षकमण्डलस्य मूलदायित्वं वरिष्ठकार्यकारीणां नियुक्तिः निष्कासनं च कम्पनीयाः मूलनिर्णयानां अनुमोदनं च भवति ।

अत एव फोक्सवैगनस्य प्रबन्धनं शक्तिशालिभिः संघैः सह दशकशः युद्धे निरुद्धम् अस्ति ।अद्यतनतमः प्रकरणः पूर्वस्य मुख्यकार्यकारी हर्बर्ट् डायस् इत्यस्य अस्ति, विद्युत्वाहनेषु संक्रमणस्य प्रवर्धनप्रक्रियायां संघैः सह प्रचलति द्वन्द्वस्य कारणेन "पुराणी, कठोर" संरचनां भङ्गयितुं सार्वजनिकरूपेण प्रतिज्ञां कृत्वा डिएस् राजीनामा दातुं बाध्यः अभवत्

"वायुवाहनकार्यकारी" diess इत्यस्य विपरीतम्, वर्तमानः मुख्यकार्यकारी ब्लुमरः "पुराणः सार्वजनिकव्यक्तिः" अस्ति तथा च जर्मन-विशालकायस्य निगमसंस्कृतौ सुपरिचितः अस्ति, येन तस्य नवीनतमं कदमम् अपि अधिकं ध्यानं आकर्षकं भवति १९९४ तमे वर्षे स्नातकपदवीं प्राप्य ब्लूमरः ऑडी-संस्थायां सम्मिलितः, तदनन्तरं शाङ्घाई-नगरस्य टोङ्गजी-विश्वविद्यालयात् वाहन-इञ्जिनीयरिङ्ग-विषये डॉक्टरेट्-उपाधिं प्राप्तवान् । "डीजलगेट्"-घटनायाः प्रकोपस्य अनन्तरं ब्लुमरः पोर्शे-सङ्घस्य मुख्यकार्यकारीपदं महत्त्वपूर्णक्षणे स्वीकृतवान् ।

अस्य कारणात् .ब्लुमर इत्यनेन इतिहासे प्रथमवारं जर्मन-कारखानस्य बन्दीकरणं मेजस्य उपरि आनयितम्, यत् सम्प्रति फोक्सवैगेन्-कम्पनीयाः समस्यानां गम्भीरताम् दर्शयितुं पर्याप्तम्, परन्तु अद्यापि सः महतीं प्रतिरोधं प्राप्स्यति

संघानाम् अतिरिक्तं लोअर सैक्सोनी-राज्यस्य गवर्नर् स्टीफन् वेल् सोमवासरे स्पष्टं कृतवान् यत् सः फोक्सवैगनस्य स्थानीयकारखानानां बन्दीकरणस्य निर्णयस्य समर्थनं न करिष्यति, "अन्यविकल्पाः सन्ति" इति बोधयन् जर्मनीदेशस्य उपकुलपतिः अर्थमन्त्री च हबेक् अपि मंगलवासरे चेतावनीम् अददात् यत् जर्मनीदेशस्य त्रिलक्षकर्मचारिणां प्रति कम्पनीभिः स्वदायित्वविषये विचारः करणीयः।

(वित्तीय एसोसिएटेड प्रेस के शि झेंगचेंग)
प्रतिवेदन/प्रतिक्रिया