समाचारं

"मोडु" मोटरसाइकिलनिर्यात-उद्योगः प्रफुल्लितः अस्ति तथा च उद्योगे नूतनाः परिवर्तनाः दृश्यन्ते

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, चोङ्गकिङ्ग्, सितम्बर् ४ (झाङ्ग जू) अस्मिन् वर्षे आरम्भात् एव "मोटरसाइकिलराजधानी" चोङ्गकिङ्ग्-नगरे मोटरसाइकिलनिर्यात-उद्योगः प्रफुल्लितः अस्ति तस्मिन् एव काले यूरोप, अमेरिका, चीन इत्यादिषु उपभोक्तृविपण्येषु व्यक्तिगत, उच्चस्तरीय, बुद्धिमान् मोटरसाइकिल-उत्पादानाम् आग्रहः वर्धितः, उद्योगे च नूतनाः परिवर्तनाः दर्शिताः

चीनसमाचारसेवायाः एकः संवाददाता अद्यैव चोङ्गकिङ्ग् सीमाशुल्कतः ज्ञातवान् यत् २०२४ तमस्य वर्षस्य प्रथमसप्तमासेषु चोङ्गकिङ्ग्-नगरे १०.८९ अरब-युआन्-मूल्यानां मोटरसाइकिलानां निर्यातः अभवत्, यत् वर्षे वर्षे १९.७% वृद्धिः अभवत्

चोङ्गकिंग् विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य वाहनसेवाइञ्जिनीयरिङ्गविभागस्य निदेशकः फू लिजुआन् इत्यनेन उक्तं यत् मोटरसाइकिलनिर्यातस्य वृद्धिः चीनस्य मोटरसाइकिल-उद्योगस्य विकासस्य महत्त्वपूर्णं प्रतीकं वर्तते तथा च वैश्विक-आर्थिक-पुनरुत्थानस्य, विपण्य-परिवर्तनस्य च प्रत्यक्षं प्रतिबिम्बम् अस्ति अभियाचना। उदयमानविपण्येषु तीव्रगत्या आर्थिकवृद्ध्या मोटरसाइकिलस्य मागः वर्धितः अस्ति ।

“चीनदेशे मोटरसाइकिलस्य भागानां च महत्त्वपूर्णेषु उत्पादननिर्यातस्थानेषु अन्यतमम् अस्ति।” company's yinxiang motorcycles are widely used in southeast asia, इदं रूस, दक्षिण अमेरिका, अफ्रीका इत्यादिषु स्थानेषु बाजारेषु उत्तमं प्रतिष्ठां प्राप्नोति।

"अस्मिन् वर्षे गतिः विशेषतया उत्तमः अस्ति।" -वर्षे वर्षे, ब्राजील्-देशे अन्येषु च स्थानेषु विपण्यमागधा तीव्रगत्या वर्धते । उद्योगस्य समृद्धेः कारणात्, एकः भाग-उत्पादन-आपूर्तिकर्ता इति नाम्ना, ते "नगद-हस्ते" इत्यस्मात् "प्रथमं भुङ्क्ते, पश्चात् वितरणं" इति भुक्ति-प्रतिरूपं प्रति परिवर्तनं साक्षात्कृतवन्तः

उद्योगस्य अन्तःस्थैः अवलोकितं यत् मोटरसाइकिल-उद्योगे अपि केचन नूतनाः परिवर्तनाः भवन्ति ।

मोटरसाइकिलस्य उपयोगपरिदृश्यानि अधिकाधिकं प्रचुराः भवन्ति । केषाञ्चन जनानां दृष्टौ मोटरसाइकिलः परिवहनस्य साधनं "बृहत् क्रीडनकं" च अस्ति । काओ टिङ्गङ्ग इत्यनेन उक्तं यत् कम्पनीद्वारा उत्पादिताः मोटरसाइकिल-उत्पादाः वक्र-बीम-वाहनानि, ऑफ-रोड्-वाहनानि, स्पोर्ट्स्-काराः, रेट्रो-वाहनानि, एटीवी-वाहनानि, स्लेज् इत्यादीनि आच्छादयन्ति भिन्न-भिन्न-उपयोग-परिदृश्यानां कारणात् तेषां रूप-विन्यासः, पैरामीटर्-सेटिंग्, कार्यात्मक-डिजाइनः च सन्ति सर्वे भिन्नाः।

ताङ्ग डेबो इत्यनेन उक्तं यत् नूतनानां विपणानाम् नूतनानां च माङ्गल्याः चक्रहबस्य निर्माणार्थं अधिकानि आवश्यकतानि अग्रे स्थापितानि। मोटरसाइकिल-उद्योगशृङ्खलायां कडिः इति नाम्ना ते "एतत् अवसरं गृहीत्वा" अधिकानि आरक्षित-प्रौद्योगिकीनि प्रयोक्तुं आशां कुर्वन्ति

९ जुलै दिनाङ्के चोङ्गकिङ्ग्-नगरस्य डायन्जियाङ्ग-मण्डले चोङ्गकिङ्ग्-जीएली-चक्रनिर्माण-कम्पनी-लिमिटेड्-इत्यस्य उत्पादन-कार्यशालायां श्रमिकाः मोटरसाइकिल-चक्राणां संसाधनं कुर्वन्ति स्म फोटो झाङ्ग जू द्वारा

१५ वर्षाणां वाहनचालनस्य अनुभवं विद्यमानः मोटरसाइकिल-उत्साही क्षियाओबेइ इत्यस्य मतं यत् सम्प्रति, युवानां मोटरसाइकिल-मागधा “परिवहनं + अवकाश-सवारी + परिवर्तनस्य आनन्दः + उच्च-गुणवत्ता-सामाजिक-अन्तर्क्रिया” इत्यस्य संयोजनम् अस्ति

अधिकांशस्य मोटरसाइकिल-उत्साहिनां, विशेषतः युवानां मोटरसाइकिल-उत्साहिनां कृते, चार्जिंग्, ब्लूटूथ, कॉलर-आईडी, चालन-रिकार्डर् इत्यादीनां बुद्धिमान् आवश्यकताः क्रमेण मोटरसाइकिलस्य कृते "मानक-उपकरणाः" अभवन् फुलिजुआन् इत्यनेन सुझावः दत्तः यत् कारकम्पनयः प्रौद्योगिकीकम्पनीभिः, डिजाइनकम्पनीभिः इत्यादिभिः सह सहकार्यं कर्तुं शक्नुवन्ति यत् तेन सह मिलित्वा नवीनाः उत्पादाः प्रौद्योगिकीश्च विकसिताः भवेयुः, तथा च उपयोक्तृभ्यः उत्पादस्य डिजाइनं विकासप्रक्रियायां भागं ग्रहीतुं शक्नुवन्ति येन उत्पादस्य व्यक्तिगतीकरणं उपयोक्तृव्ययस्य च सुधारः भवति। (उपरि)

स्रोतः चीन न्यूज नेटवर्क

प्रतिवेदन/प्रतिक्रिया