समाचारं

auto show season · big talk |

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"विद्युत्वाहनानां परिधिविषये उपयोक्तृणां चिन्ता अन्ततः आधारभूतसंरचनाचिन्ता एव भवति। यथा जनाः गैसवाहनानां परिधिविषये न्यूनचिन्ताः भवेयुः, तथैव गैसस्य टङ्की कियत् दूरं गन्तुं शक्नोति इति कारणेन न, अपितु गैसस्थानकानि क सेवा सर्वत्र उपलब्धा "२०२४ चेङ्गडु ऑटो शो इत्यस्य समये वेइलाई इत्यस्य सहसंस्थापकः अध्यक्षः च किन् लिहोङ्गः "दैनिक आर्थिकसमाचारः" इत्यनेन सह विशेषसाक्षात्कारे अवदत्

weilai इत्यस्य सहसंस्थापकः अध्यक्षश्च qin lihong (चित्रस्य स्रोतः: कम्पनीद्वारा प्रदत्तः फोटो)

चीनदेशे प्रथमासु कारकम्पनीषु अन्यतमः इति नाम्ना यत् चार्जिंग्-स्वैपिङ्ग्-स्थानक-अन्तर्निर्मितं विन्यस्यत्, एनआईओ-संस्थायाः चार्जिंग्-स्वैपिंग-सुविधाः विन्यस्तं कर्तुं आरब्धम् यदा २०१८ तमे वर्षे प्रथमं कारं वितरितम् आधिकारिकदत्तांशैः ज्ञायते यत् ३१ अगस्तपर्यन्तं एनआईओ-संस्थायाः विश्वे २,५५२ विद्युत्-अदला-बदली-स्थानकानि नियोजितानि, येषु चीनस्य राजमार्गेषु ८३७ विद्युत्-अदला-बदली-स्थानकानि; .

वर्तमान चेङ्गडु ऑटो शो इत्यस्मिन् एनआईओ इत्यनेन घोषितं यत् २०२५ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं सिचुआन्-नगरे "पावर-अप-काउण्टी-प्रवेशः" प्राप्तुं, चार्जिंग्/स्वैप-जालविन्यासं एन्क्रिप्ट् कर्तुं, सिचुआन्-प्रान्ते १८३ काउण्टीषु पावर-अप-सेवानां विस्तारं कर्तुं च योजना अस्ति स्तरीय प्रशासनिक जिला। "सिचुआन् प्रथमाः प्रान्ताः नगराणि च भविष्यन्ति यत्र वेइलै 'पावर-ऑन-काउण्टी-संपर्क' कार्यान्वितं करिष्यति।"

बैटरी-अदला-बदली-स्थानकं परमं आधारभूत-संरचना-समाधानम् अस्ति

"२०२४ एनआईओ पावर-अप दिवसे" एनआईओ "पावर-अप काउण्टी एक्सेस" योजनां प्रकाशितवान् यत् ३० जून, ३० दिनाङ्कपर्यन्तं १४ प्रान्तीयस्तरीयप्रशासनिकक्षेत्रेषु राष्ट्रव्यापी चार्जिंग् काउण्टी-प्रवेशः बैटरी-अदला-बदली च काउण्टीः प्राप्तुं अग्रणीः भवितुम् अर्हति । 2025. काउण्टी-संपर्कस्य दृष्ट्या, एनआईओ 2025 तमस्य वर्षस्य अन्ते 27 प्रान्तीय-स्तरीय-प्रशासनिकक्षेत्रेषु बैटरी-अदला-बदली-काउण्टी-संपर्कं सम्पन्नं कर्तुं योजनां करोति, यत्र 2,300 तः अधिकानि काउण्टी-स्तरीय-प्रशासनिक-क्षेत्राणि सन्ति

"२०२६ तः आरभ्य एनआईओ अवशिष्टेषु प्रान्तीयप्रशासनिकक्षेत्रेषु आक्रमणं करिष्यति, यत्र २,८०० तः अधिकाः काउण्टी-स्तरीयाः प्रशासनिकक्षेत्राणि सन्ति।"

किन् लिहोङ्गस्य दृष्ट्या नूतन ऊर्जावाहनस्य आधारभूतसंरचनायाः परमं समाधानं बैटरी-अदला-बदली-स्थानकानि सन्ति । "उपयोक्तृणां कृते बैटरी-अदला-बदली-स्थानकं अधिकं समय-परिवर्तन-क्रीडा अस्ति। यदा भवतः आवश्यकता भवति तदा अस्थायीरूपेण चार्जं न करोति, परन्तु यदा भवतः दूरं भवति तदा चार्जं करोति, तथा च द्वौ वा त्रयः वा निमेषेषु परिवर्त्य गच्छति कथ्यते यत् बैटरी प्रतिस्थापनं महत् मूल्यं भवति, येषां जीवनचक्रं तुल्यकालिकरूपेण अल्पं भवति, तेषां शक्तिबैटरीणां अधिकतममूल्यसंरक्षणं भवति ।

अस्मिन् वर्षे आरम्भे वेइलाई इत्यनेन २०२४ तमे वर्षे १,००० बैटरी-अदला-बदली-स्थानकानि योजयितुं योजनाः घोषिताः ।तथापि एतत् व्यापककारकैः प्रभावितम् अभवत् यथा चतुर्थ-पीढीयाः बैटरी-अदला-बदली-स्थानकं अपेक्षितापेक्षया प्रायः मासद्वयानन्तरं उत्पादनार्थं स्थापितं, लिडार्-उत्पादनक्षमता सीमितः भवति, तथा च केचन आपूर्तिशृङ्खला अटङ्काः , योजना विलम्बिता भविष्यति। "अस्मिन् वर्षे १,००० बैटरी-अदला-बदली-स्थानकानां निर्माणं सम्पन्नं कर्तुं कठिनम् अस्ति। एषा योजना अन्तिमे वर्षे आगामिवर्षस्य फेब्रुवरी-मासे अथवा आगामिवर्षस्य मार्च-मासे सम्पन्नं भविष्यति इति अपेक्षा अस्ति।"

रेन्जविस्तारस्य बैटरी-अदला-बदलीयाः च द्वयोः तकनीकीमार्गयोः चयनस्य विषये किन् लिहोङ्ग् इत्यनेन उक्तं यत् दीर्घकालीनविचारात् एनआईओ इत्यनेन उत्तरं चयनं कृतम् । "यदि वेइलाई रेन्ज-विस्तारितं वाहनं निर्माति, अस्माकं वर्तमानस्तरं प्राप्तुम् इच्छति च, तर्हि प्रत्येकस्य वाहनस्य अतिरिक्तभागानाम् मूल्यं प्रायः ३०,००० युआन् भविष्यति। वेइलाई इत्यस्य १० लक्षवाहनानां स्वामित्वस्य आधारेण गणना कृता, वेइलै रेन्ज-विस्तारितं वाहनं निर्मास्यति ३० अरब युआन् अतिरिक्तनिवेशस्य आवश्यकता वर्तते, यत् १०,००० बैटरी स्वैप स्टेशनानाम् निर्माणे सम्पूर्णनिवेशस्य बराबरम् अस्ति "किन् लिहोङ्ग इत्यस्य मतं यत् वेइलाई, उपयोक्तृणां तथा सम्पूर्णविद्युत् उद्योगस्य कृते सर्वोत्तमः समाधानः १०,००० बैटरी स्वैप स्टेशनानाम् परिनियोजनम् अस्ति।

किन् लिहोङ्ग् इत्यनेन व्याख्यातं यत् यद्यपि एनआईओ इत्यस्य सम्प्रति देशे केवलं २००० तः अधिकाः बैटरी-अदला-बदली-स्थानकानि सन्ति तथापि अनेकेषां उपयोक्तृणां कृते मूलतः तेषां यात्रा-आवश्यकतानां पूर्तिं कर्तुं शक्नोति एनआईओ-संस्थायाः विद्युत्-अदला-बदली-योजनायाः कार्यान्वयनेन २,००० तः अधिकानि विद्युत्-अदला-बदली-स्थानकानि योजयित्वा काउण्टी-व्यापी कवरेजं प्राप्तं भविष्यति, कुलम् ५,००० तः न्यूनानि विद्युत्-अदला-बदली-स्थानकानि निर्मिताः चेत्, चीनदेशस्य प्रत्येकं काउण्टी-प्रत्येकं मण्डलं च प्राप्तुं शक्नोति शक्ति अदला-बदली। "यदि बैटरी-अदला-बदली-स्थानकानां संख्या १०,००० यावत् भवति तर्हि एनआईओ मूलतः प्रत्येकं ग्रामं प्रति ५०% प्रवेशं प्राप्तुं समर्थः भविष्यति, येन किन् लिहोङ्ग् इत्यनेन विश्लेषितम्।

किन् लिहोङ्गस्य मतेन ईंधनवाहनेषु ईंधनं पूरयितुं विपरीतम् विद्युत्वाहनप्रयोक्तृणां चार्जिंगस्य अनुभवः दुर्बलः भवति, एनआईओ सहितं कारकम्पनयः च उत्तरदायी भवन्ति "यद्यपि वेइलै अल्पकालीनरूपेण लाभं न प्राप्स्यति तथापि भविष्ये अस्य उद्योगस्य विकासस्य लाभांशं वयं भोक्ष्यामः इति न संशयः, अतः अस्माभिः सम्पूर्णस्य उद्योगस्य विकासे अपि निवेशः करणीयः, अतः अस्माभिः प्रतिस्थापनीयम् बैटरी" इति किन् लिहोङ्गः अवदत्।

२०२५ तमस्य वर्षस्य प्रथमार्धे फायरफ्लाई-ब्राण्ड्-माडलाः प्रदर्शिताः भविष्यन्ति

पूर्वं ली बिन् इत्यनेन प्रकटितं यत् "विद्युत् शक्तिकरणकाउण्टीज" योजनायाः विमोचनं लेडाओ ब्राण्ड् इत्यनेन सह सम्बद्धम् अस्ति । "यतो हि लेडो ब्राण्ड् इत्यस्य उपयोक्तारः अधिकव्यापकरूपेण वितरिताः भविष्यन्ति, तृतीयचतुर्थस्तरीयनगराणि च, उपयोक्तृपरिधिः विस्तृतः भविष्यति, ली बिन् इत्यनेन व्याख्यातं यत् चार्जिंग्-स्वैपिंग-जालस्य विन्यासः उपयोक्तृणां कृते अतीव महत्त्वपूर्णः अस्ति," इति । सेवाः, तथा च लेडो ब्राण्डस्य विक्रयः।

मे १५ दिनाङ्के सायं एनआईओ इत्यस्य द्वितीयः ब्राण्ड् “onvo” इति आधिकारिकरूपेण प्रदर्शितः । तस्मिन् एव काले लेडो ऑटोमोबाइलस्य प्रथमस्य मॉडलस्य लेडो एल६० इत्यस्य युगपत् अनावरणं कृत्वा पूर्वविक्रयणं आरब्धम् । लेडो एल६० टेस्ला मॉडल वाई इत्यनेन सह पूर्णतया सङ्गतम् अस्ति, यत् २५०,००० वर्गस्य गृहेषु स्मार्ट शुद्धविद्युत् एसयूवी मार्केट् इत्यत्र केन्द्रितम् अस्ति ।

चित्रस्य स्रोतः : दैनिकसमाचारपत्रस्य ली ज़िंग् इत्यस्य चित्रम्

लेडो ऑटोमोबाइल इत्यस्य अतिरिक्तं एनआईओ इत्यस्य तृतीयः ब्राण्ड् (आन्तरिकरूपेण "फायरफ्लाई" इति कोडनाम) अपि २०२५ तमे वर्षे प्रदर्शितः भविष्यति । "२०२५ तमस्य वर्षस्य प्रथमार्धे फायरफ्लाई ब्राण्ड् तस्य प्रथमं मॉडलं च आधिकारिकतया विमोचितं भविष्यति तथा च प्रक्षेपणं भविष्यति यत् यद्यपि फायरफ्लाई मॉडल् प्रवेशस्तरीयः अस्ति तथापि तस्य अर्थः नास्ति यत् एतत् सस्ता कारः अस्ति weilai इति अवगन्तुं शक्यते mini what smart is to bmw, इदं मिनी प्रीमियमकाररूपेण स्थितम् अस्ति ।

एनआईओ इत्यस्य त्रयः ब्राण्ड् क्रमशः उच्चस्तरीयविपण्ये, जनमुख्यधाराविपण्ये, प्रवेशस्तरीयविपण्ये च केन्द्रीभवन्ति इति कथ्यते, यत्र क्रमशः ३००,००० युआन्, २,००,००० युआन् इत्यस्मात् अधिकं, एकलक्ष युआन् इत्यस्मात् अधिकं मूल्यस्थानं भवति "सर्वश्रेणीषु एकस्य ब्राण्ड्-प्रयोगस्य अपेक्षया त्रयोः भिन्न-भिन्न-मूल्य-परिधिषु मार्केट्-आच्छादनाय वेइलै-इत्यस्य कृते श्रेयस्करं भविष्यति।"

qin lihong इत्यस्य मते एनआईओ-ब्राण्ड्-त्रयाणां सामान्यता अस्ति यत् ते उत्पादानाम्, सेवानां, समुदायस्य च त्रयः प्रमुखाः तत्त्वानि स्वस्य आधाररूपेण मन्यन्ते ते केवलं firefly उत्पादाः बैटरी सहितं किञ्चित् सस्ताः इति कारणेन उपयोक्तृभ्यः उत्तमं कार्यं कर्तुं न त्यक्ष्यन्ति प्रतिस्थापनम् । "शक्ति-अदला-बदली एनआईओ-संस्थायाः 'हस्ताक्षरम्' अस्ति, तथा च त्रयोऽपि ब्राण्ड्-मध्ये एतत् अस्ति यत् लेटाओ-एनआईओ-इत्येतयोः कृते विद्युत्-अदला-बदली-स्थानकानि साझां कर्तुं शक्यन्ते, परन्तु फायरफ्लाई तान् साझां कर्तुं न शक्नुवन्ति, एनआईओ च तेषां कृते पृथक् शक्ति-अदला-बदली-जालं स्थापयिष्यति

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया