समाचारं

विदेशमन्त्रालयः : चीनः इन्डोनेशिया च प्रमुखविकासशीलदेशाः "वैश्विकदक्षिण" इत्यस्य महत्त्वपूर्णसदस्याः च सन्ति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ४ दिनाङ्के विदेशमन्त्रालयस्य प्रवक्ता माओ निङ्गः नियमितरूपेण पत्रकारसम्मेलनस्य आतिथ्यं कृतवान्
इन्डोनेशियायाः अन्तरासमाचारसंस्थायाः संवाददाता : "वैश्विकदक्षिणे" सहकार्यस्य विषये इन्डोनेशियादेशेन २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १ तः ३ पर्यन्तं द्वितीयं इन्डोनेशिया-आफ्रिका-मञ्चं आयोजितम्, यस्य उद्देश्यं विकासशीलदेशेषु अधिकसमतापूर्णं समावेशी च विकासं प्राप्तुं आसीत् चीनदेशः चीन-आफ्रिका-सहकार्यस्य मञ्चं “वैश्विकदक्षिणे” चीन-आफ्रिका-देशयोः सहकार्यस्य आदर्शरूपेण अपि पश्यति । वैश्विकदक्षिणे सहकार्यार्थं आफ्रिकादेशाः किमर्थम् एतावन्तः महत्त्वपूर्णाः सन्ति?
माओ निंगः - चीनदेशः सदैव निष्कपटतायाः, वास्तविकपरिणामस्य, आत्मीयतायाः, सद्भावनायाश्च अवधारणायाः पालनम् अकरोत् तथा च आफ्रिकादेशेन सह सहकार्यं न्यायस्य हितस्य च सम्यक् दृष्टिकोणं च अस्ति मुख्यरेखा पृष्ठभूमिः च निष्कपटता तथा समानता, परस्परलाभः, विजय-विजयः च , न्यायः न्यायः च, मुक्तता समावेशी च। चीन-आफ्रिका-देशयोः चीन-आफ्रिका-सहकार-मञ्चस्य विविध-परिणामानां कार्यान्वयनस्य सक्रियरूपेण प्रचारः कृतः, येन चीन-आफ्रिका-देशयोः साधारण-विकासः प्रभावीरूपेण प्रवर्धितः, उभयपक्षस्य जनानां कृते मूर्त-लाभः प्राप्तः, संयुक्तरूपेण च ठोस-आधारः स्थापितः | साझाभविष्ययुक्तस्य उच्चस्तरीयस्य चीन-आफ्रिका-समुदायस्य निर्माणम्।
चीनः इन्डोनेशिया च प्रमुखाः विकासशीलाः देशाः सन्ति तथा च "ग्लोबल साउथ्" इत्यस्य महत्त्वपूर्णाः सदस्याः सन्ति
प्रतिवेदन/प्रतिक्रिया