समाचारं

इमामुरा जून--प्रकरण x 5: हत्यां गृहीत्वा प्रसन्नः

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्वलिङ्कः : १.

इमामुरा जून के संस्मरण - रुचिकर अध्याय

इमामुरा जूनस्य पूर्ववृत्तम् - दशमः प्रकरणः : प्रसिद्धः दृश्यः, अज्ञातकारणात् समुद्रे पतन्

इमामुरा त्सुयोशी का पूर्वालोकन--प्रकरण

इमामुरा जुन का पूर्वालोकन--प्रकरण

इमामुरा त्सुयोशी इत्यस्य पश्चात्तापः--प्रकरण x+3: डच् सेना युद्धं न कृतवती

इमामुरा जूनस्य पूर्ववृत्तम् - प्रकरणं x+4: फ्रेंचभाषायाः अपेक्षया शीघ्रं हस्तं उत्थापयन्तु

सायंकाले द्वितीयविभागस्य सेनापतिः लेफ्टिनेंट जनरल् मरुयामा आगत्य क्षतिग्रस्तसेतुकारणात् प्याकहॉर्स्, ऑटोमोबाइलसैनिकाः पश्चात्तापं कुर्वतः इति निवेदितवान्, परन्तु अधिकांशः पदातिरेजिमेण्ट्-द्वयं दुर्गरेखायाः समीपे एव आसीत्

अहं चिन्तितः आसम् यत् गवर्नर् चिल्डा डच्-सर्वकाराय तारपत्रं प्रेषयिष्यति यत् सेनापतिः ताल्पाटनः आत्मसमर्पणं निषिद्धं करोतु, परन्तु द्वितीयविभागस्य उच्च-भावनायुक्तानां ईशान्य-क्रीडकानां आगमनेन मम विश्वासः अभवत् यत् अहं एकस्मिन् एव क्षणे दुर्गं भग्नुं शक्नोमि इति .

उष्णकटिबंधीयतापे मार्गयात्रायां परिश्रमस्य कृते विभागस्य अधिकारिणां सैनिकानाञ्च धन्यवादं दातुं मया युद्धविरामस्य वार्तायां सूचितं, श्वः प्रातः ८ वादने यदि बाण्डुङ्गतः आत्मसमर्पणं प्रसारितं नास्ति तर्हि आदेशः जारीकृतः। लेफ्टिनेंट जनरल् मरुयामा अपि टोकाई वनदलस्य आज्ञां दास्यति यत् सः तत्क्षणमेव दुर्गस्य उपरि आक्रमणं करोतु ।

तस्याः रात्रौ अहं सर्वाम् रात्रौ जागृतः अभवम् यत् वार्तायां विफलतायां दुर्गस्य उपरि आक्रमणं कथं करणीयम् इति चिन्तयन् ।

१७७१ तमे वर्षे मार्चमासस्य ९ दिनाङ्के प्रातः प्रायः ८:१० वादने विदेशमन्त्रालयस्य सचिवः मियोशी मम कक्षं प्रज्वलितं स्मितं कृत्वा प्रविष्टवान् ।

"अधुना एव रेडियोद्वारा सेनापतिना ताल्पाटनेन युद्धविरामस्य, सर्वेषां डच्-सैनिकानाम् अशर्त-समर्पणस्य च आदेशः प्रसारितः। अभिनन्दनम्।"

आह, एवं प्रकारेण वर्षद्वयात् पूर्वं चीनदेशस्य नानिङ्ग्-नगरे यथा उग्रं युद्धं न भविष्यति। (इमामुरा यत् भयंकरं युद्धं निर्दिशति तत् कुन्लुन्-दर्रस्य रक्तरंजितं युद्धम् अस्ति । इमामुरा तदानीन्तनस्य पञ्चम-विभागस्य सेनापतिः आसीत् । चीनीयसेना रक्तरंजित-युद्धानि कृत्वा विशालानि बलिदानानि अकरोत् । इमामुरा इमामुरा-अधीनतः २१ ब्रिगेड्-समूहं प्रायः निर्मूलयित्वा मारितवान् ब्रिगेडसेनापतिः नाकामुरा मासाओ, इमामुरा तस्य ताडनस्य वर्षद्वयानन्तरं अपि भयभीतः आसीत्, प्रत्येकं चीनीयं तत् स्मर्तव्यम्)

"आशासे यत् ग्रेटर ईस्ट एशिया युद्धम् अपि अस्मिन् अवसरे समाप्तुं शक्नोति" इति अहं ईश्वरस्य आशीर्वादार्थं धन्यवादं दत्त्वा प्रार्थितवान्।

यतः युद्धविरामस्य आदेशः प्रसारितः आसीत्, तस्मात् परः पक्षः अवश्यमेव आगमिष्यति स्म यथा अपेक्षितं, सेनापतिः ताल्पाटनः कालः आनयमाणानां जनानां अतिरिक्तं द्वौ वा त्रयः वा कर्मचारिणः अपि आनयन् अपराह्णे एकवादने आगतः। श्वः इव कक्षे पुनः सभा आरब्धा। अहं विभागसेनापतिं मरुयामां मम पार्श्वे उपविष्टुं पृष्टवान्।

अहं: "अद्य प्रातः प्रसारणेन भवतः सेनायाः आत्मसमर्पणस्य अभिप्रायः पुष्टिः अभवत्, अतः मया मम सर्वेभ्यः अधीनस्थेभ्यः आदेशः निर्गतः। यावत् आत्मसमर्पणसन्धिः न घोषिता तावत् सर्वाणि जापानीसैनिकाः स्थाने एव तिष्ठन्ति, किमपि अग्रिमम्, गोलीकाण्डं वा न करिष्यन्ति। किं भवतः समर्पणसैनिकानाम् अन्यसामग्रीणां च प्रपत्राणि आनयत् ये मया श्वः याचितानि?"

सः मौनेन चतुः पञ्च रूपाणि समर्पितवान्।

अहं सचिवाय मियोशी इत्यस्मै एतत् दत्त्वा जापानीभाषायां उच्चैः पठितुं पृष्टवान्।

वयं जानीमः यत् डच्-सेनायाः एकलक्षं जनाः सन्ति, परन्तु मेजः ८०,००० तः न्यूनाः इति वदति अत्र केवलं प्रायः ३० तोपाः सन्ति, केवलं ५,००० वा ६,००० वा काराः सन्ति

इति संदिग्धम् । अमेरिकी-ब्रिटिश-ऑस्ट्रेलिया-सैनिकानाम् स्थितिः च नास्ति ।

मियोशीमहोदयेन प्रपत्रं पठित्वा अहं लेफ्टिनेंट जनरल् पोर्टल् पैटनं पृष्टवान्।

"जापानीसेनायाः अन्वेषणस्य अनुसारं डच् सेनायाः प्रायः एकलक्षं जनाः सन्ति। विगतदिनेषु २०,००० जनाः मृताः इति असम्भवम्।

ता: "मम दलस्य बहवः स्थानीयाः इन्डोनेशिया-सैनिकाः सन्ति। युद्धस्य अनन्तरं बहुसंख्याकाः इन्डोनेशिया-सैनिकाः निर्जनाः भूत्वा गृहं धावितवन्तः, अतः संख्या बहु अल्पा आसीत्।"

अहं: "भवतः एकलक्षजनानाम् सेनायां ३० तोपाः न्यूनाः सन्ति। एतत् दुर्बोधम्।"

ता: "एते जापानीसेनायाः हस्ते समर्पिताः आसन्। तदतिरिक्तं किञ्चित् तटीयतोपं भवितुमर्हति, परन्तु विशिष्टा संख्या अस्पष्टा अस्ति। तोपस्य अपर्याप्तसंख्या अस्माकं बृहत्तमं दुर्बलता अस्ति।

अहं: "युद्धस्य प्रारम्भानन्तरं जापानीसेना निरीक्षितप्रसारणात् ज्ञातवती यत् भवतः मुख्यालयेन घोषितं यत् जावाद्वीपे सर्वाणि सार्वजनिकनिजीकाराः सेनाया: आग्रहीता: भविष्यन्ति। कुलसंख्या दशसहस्राणि भवेयु:।

ता: "यतो हि आवश्यकतायां तेषां आग्रहः भविष्यति, फलतः (युद्धस्य समाप्तिः अतीव शीघ्रं जातम्, परिचालनाय समयः नासीत्), नागरिकवाहनानि सामान्यतया न भर्तीकृतानि। अस्मिन् सारणीयां सङ्ख्याः सैन्यस्य अनन्यप्रयोगाय सन्ति।

अहं: "तदा, सैनिकाः निशस्त्राः भूत्वा बैरेक्, विद्यालयादिषु स्थानेषु संयोजिताः भविष्यन्ति। शस्त्राणि, गोलाबारूदं, अश्वाः, काराः इत्यादयः सैन्यसामग्रीः स्वस्वस्थानेषु संयोजिताः भविष्यन्ति, जापानीसेनायाः हस्ते समर्पिताः भविष्यन्ति। लेफ्टिनेंट जनरल् उपविष्टः मम वामे मरुयामा विभागसेनापतिः अस्ति अद्य आरभ्य सः सम्पूर्णे जावाक्षेत्रे सुरक्षाकार्यस्य उत्तरदायी भविष्यति।

मया तस्य पुरतः मेजस्य उपरि जापानीभाषायां लिखितस्य समर्पणपत्रस्य द्वौ प्रतिलिपौ, डच्भाषायां च द्वौ प्रतिलिपौ दत्तौ।

सः समर्पणदस्तावेजम् उद्धृत्य पठितुं आरब्धवान् । अनियंत्रितहस्तकम्पात् कागदं तरङ्गवत् कम्पितम् । किञ्चित्कालानन्तरं सः स्वस्य सैन्यवर्दीयाः स्तनस्य जेबतः लेखनीं बहिः निष्कास्य हस्ताक्षरं कर्तुं सज्जः अभवत् । तस्य नेत्राणि आर्द्राणि, हस्ताः कम्पिताः, सः सम्पूर्णतया चिह्नं अपि कर्तुं न शक्तवान् ।

अन्ते हस्ताक्षरं कृत्वा आत्मसमर्पणपत्रं मम समीपं पुनः आनीतम्। स्वीकृतवस्तूनाम् अन्तर्गतं अहं जापानीभाषायां मम आधिकारिकं शीर्षकं, नाम, मोनोग्रामं च लिखित्वा परपक्षाय प्रतिलिपिं प्रत्यागच्छम्।

अहं: "अस्मिन् क्षणे द्वयोः सेनायोः आधिकारिकतया शान्तिः प्राप्ता। मया तत्क्षणमेव मम आज्ञानुसारं सर्वाणि जापानीसैनिकाः युद्धकार्यक्रमं निवर्तयितुं आदेशः दत्तः। भवतः आर्यपदाधिकारिणां अन्येषां च सम्मानार्थं अहं भवतः अधिकारिणः यावत् अधिकं खड्गं वहितुं अनुमतिं दातुं सहमतः अस्मि निर्देशाः दत्ताः सन्ति यदि भवतः अधिकारिणां किमपि विशेषा आवश्यकता अस्ति तर्हि कृपया मां वदतु, अहं तत् अनुमन्यते यद्यपि महती समस्या।”

ता: "अस्माकं खड्गं वहितुं अनुमतिं दत्तवान् इति भवतः बहु धन्यवादः, परन्तु निरस्त्रीकरणानन्तरं केषाञ्चन इन्डोनेशियादेशीयानां अत्याचारं निवारयितुं अस्थायीरूपेण पिस्तौलं वहितुं अनुमन्यताम्।

अहं: "ठीकम्, अहं अनुमन्यते।"

ता: "सैनिकानाम्, शस्त्राणां इत्यादीनां समर्पणं जापानीसेनायाः समक्षं केन्द्रीकृत्य कृपया अस्माकं सैन्यमुख्यालयस्य केषाञ्चन जनानां कृते नगरे कार्यालयं स्थापयितुं, उपर्युक्तकार्यं कर्तुं आवश्यकपरिवहनवाहनानां उपयोगं कर्तुं च अनुमन्यताम्।

अहं : "अहम् एतत् सहमतः। भवन्तः पश्चात् बाण्डुङ्गनगरे लेफ्टिनेंट जनरल् मरुयामा इत्यनेन सह विशिष्टविषयेषु चर्चां करिष्यन्ति।"

गोपुरः - "दुर्गस्य अग्रपङ्क्तौ कतिचन मृताः क्षतिग्रस्ताः च सन्ति। आशासे यत् तान् अन्तः ग्रहीतुं अनुमतिः भविष्यति।"

अहं : "एतेषां शहीदसैनिकानाम् आवासार्थं मरुयामाविभागः पूर्णसहायतां करिष्यति।"

ता: "युद्धस्य आवश्यकतायाः कारणात् अनेके रेलमार्गाः, सेतुः, मार्गाः इत्यादयः क्षतिग्रस्ताः अभवन् । इदानीं युद्धं समाप्तं जातं चेत् तेषां मरम्मतं यथाशीघ्रं करणीयम्, जनानां च वास्तवमेव परिवहनस्य पुनर्स्थापनस्य आवश्यकता वर्तते। अहं मम अभियांत्रिकीदलं इच्छामि।" आवश्यकं भूमिकां कर्तुं " ।

अहं : "अस्मिन् विषये अपि मम मनसि तथैव भवति। तथापि एतत् जापानीसेनायाः योजनायाः पर्यवेक्षणेन च अवश्यं कर्तव्यम्। अहं एकैकशः विशिष्टपरिस्थितीनां निर्देशान् दास्यामि।

गोपुरः - "तदन्यत् मम किमपि वक्तुं नास्ति।"

अहं: "तर्हि अहम् एकं अन्तिमं वचनं वदामि। कृपया श्वः मरुयामा-विभागस्य सेनापतिं प्रति भवतः मित्रसैनिकानाम् - अमेरिकन-ब्रिटिश-ऑस्ट्रेलिया-सैनिकानाम् - संख्यां वर्तमानस्थानं च सूचयन्तु। कृपया अल्टीमेटम् अपि संलग्नं कृत्वा तत्क्षणमेव कार्यं कर्तुं सल्लाहं ददातु यथा डच् सेना समर्पणं कुर्वन्तु, यदि न तर्हि जापानीजनाः तत्क्षणमेव आक्रमणं करिष्यन्ति।"

गोपुरः - "अमेरिकन-ब्रिटिश-सेनाभिः मम समक्षं आत्मसमर्पणस्य अभिप्रायः प्रकटितः। केवलं आस्ट्रेलिया-सेना युद्धस्य अभिप्रायं न त्यक्त्वा पर्वतेषु निवृत्ता अस्ति। वयं सल्लाहं दास्यामः।

जापानी-डच्-सैनिकाः आत्मसमर्पणवार्तालापं सम्पन्नवन्तः, अन्तिम-समूह-चित्रं च गृहीतवन्तः, भवन्तः इमामुरा-महोदयं मेजस्य दक्षिणभागे सर्वाधिकं प्रमुखतया उपविष्टं द्रष्टुं शक्नुवन्ति ।

एवं प्रकारेण डच्-जनाः अपराह्णे प्रायः ३ वादने बाण्डुङ्ग-नगरं प्रति कारं गृहीतवन्तः, तदनन्तरं प्रायः तत्क्षणमेव मरुयामा-विभागस्य मुख्यालयः नगरं प्रविष्टवान्, टोकाई-वन-सैनिकाः द्वितीय-विभागस्य सैनिकाः च पश्चिमतः दुर्गं प्रविष्टवन्तः उत्तरं च ।

परदिने मार्चमासस्य १० दिनाङ्के मध्याह्ने अहं सैन्यमुख्यालयस्य प्रमुखान् नगरं प्रविष्टवान्, प्रवेशसमारोहः न भविष्यति इति मम अभिप्रायः आसीत्

अतः पूर्वं डोबाशी-विभागेन पूर्वजावा-देशस्य महत्त्वपूर्णं वाणिज्यिक-सैन्य-बन्दरगाहं सुरबाया-नगरं, जावा-देशस्य सर्वाधिकजनसंख्यायुक्तं नगरं च ७ दिनाङ्के कब्जाकृत्य प्रायः एकं शत्रुविभागं समर्पितं

साकागुची मिश्रितब्रिगेड् इत्यनेन ७ दिनाङ्के सिलाजा-बन्दरम् अपि कब्जाकृतम्, जावा-गठबन्धनसैनिकानाम् आस्ट्रेलिया-देशस्य च सम्बन्धः, तदधारितं मैकआर्थर्-मुख्यालयस्य च सम्बन्धः च्छिन्नः अभवत्

एतानि अपि डच्-सेनायाः आत्मसमर्पणस्य मुख्यानि प्रेरणानि आसन् । पश्चात् साकागुचीब्रिगेड् इत्यस्य धन्यवादपत्रं संलग्नं कृतवान् ।

९ दिनाङ्के रात्रौ अस्माकं विभागेन सर्वेषां डच्-सैनिकानाम् अशर्त-समर्पणं आधारशिबिरं प्रति प्रेषितम्, तियानाओ हेइका इत्यनेन अस्य युद्धस्य उत्तरदायी सेनायाः नौसेनायाः च प्रशंसा-आज्ञापत्रं निर्गतम्, अस्माभिः च गहनं प्रोत्साहनं प्रकटितम् निश्छलतया भीताः आसन्।

यदा शत्रुः करिगाचीविमानस्थानके आत्मसमर्पणं कृतवान् तदा डच् ईस्ट् इन्डीजस्य गवर्नर् जनरल् चिल्डा महोदयः शत्रुत्वेन अपि प्रशंसनीयं व्यवहारं कृतवान् (अर्थात् सः आत्मसमर्पणं न कर्तुं आग्रहं कृतवान्?) तस्मिन् समये स्वस्य सर्वकारेण सह संवादः अद्यापि सम्भवः आसीत्, अतः अहं मन्ये यत् सः स्वस्य सर्वकारं पूर्वमेव पृच्छितव्यः आसीत् यथा सेनापतिः आत्मसमर्पणस्य इच्छायाः विषये, तत् तस्य वशं नासीत्, तस्य च स्वीकारः करणीयः आसीत् अन्ते समर्पणं कुर्वन्तु।

डच् ईस्ट् इन्डीज्-देशस्य रक्षणस्य विषये डच्-सर्वकारस्य (इङ्ग्लैण्ड्-देशस्य लण्डन्-नगरे निर्वासित-सर्वकारस्य निर्माणं यदा तस्य स्वदेशः जर्मनी-देशैः कब्जितः आसीत्) सर्वाधिकं त्रुटिः आसीत् यत् सः समग्र-आज्ञां आङ्ग्लेभ्यः समर्पितवान् तथा च आस्ट्रेलियादेशस्य सैनिकाः येषां केवलं १०,००० तः अधिकाः सैनिकाः आसन्, तेषां कृते जनरल् वेवेल् अपि राज्यपालस्य आज्ञां समर्पितवान् । वस्तुतः जापानीसैनिकाः जावादेशस्य पूर्वपश्चिमक्षेत्रेषु अवतरन्ति स्म एव जनरल् वेवेल् मित्रराष्ट्रसैनिकानाम् अधीनस्थानां च परित्यज्य विमानेन भारतं प्रति पलायितवान् स्वाभाविकतया अवशिष्टाः ब्रिटिश-ऑस्ट्रेलिया-अमेरिकन-सैनिकाः डच्-देशस्य आज्ञां न आज्ञापयिष्यन्ति स्म सेनापतिः, सम्पूर्णं युद्धं अव्यवस्थितं च कृत्वा। अहं मन्ये डच्-सेनायाः सर्वेषु स्तरेषु अधिकारिणां युद्धभावना नष्टा भवति इति युक्तम्।

यदि वयं वीरचिल्डा इत्यनेन नेतृत्वं कुर्मः तर्हि अस्माकं जापानीसेना सम्भवतः अतीव क्रूरं युद्धं कर्तव्यं स्यात् ।

प्रत्युत सैन्यसेनापतित्वेन सेनापतिः ताल्पाटनस्य मनोवृत्तिः दुर्बलः आसीत् । अतः शोवा २० तमस्य वर्षस्य अगस्तमासे युद्धस्य अनन्तरं चिल्डा बन्दीशिबिरात् मुक्तः अभवत्, स्वदेशं प्रत्यागत्य तत्क्षणमेव फ्रान्स्देशस्य राजदूतः नियुक्तः, ताल्पाटोन् तु आरक्षीसेनायाः नियुक्तः

ताल्पाटनस्य कारागारस्य फोटो "रक्तकेशाः भूताः", यस्य अर्थः भवति इव ।

सप्तवर्षेभ्यः अनन्तरं यदा जावादेशे डच्-सैन्यन्यायालयेन मम युद्धापराधिनः इति न्यायाधीशः अभवत् तदा लेफ्टिनेंट जनरल् ताल्पाटोन् मम विरुद्धं युद्धापराधस्य आरोपस्य प्रतिक्रियां डच्-इण्डोनेशिया-अभियोजककार्यालयस्य अनुरोधेन स्वदेशात् तारपत्रेण दत्तवान्

अभियोजककार्यालयः तत् दर्शयित्वा तस्मिन् विषये मम मतं पृष्टवान्।

प्रथमः अस्ति यत् - "यू (लेफ्टिनेंट जनरल् ताल्पाटोन्) इत्यनेन बाण्डुङ्ग-दुर्गस्य सेनापतिं नगरं असुरक्षितनगरम् इति घोषयितुं आदेशः दत्तः आसीत्, परन्तु सेनापतिः इमामुरा इत्यनेन नगरस्य बम-प्रहारस्य आदेशः दत्तः

एतदर्थं अहं प्रत्युवाच- "एतादृशी सूचना मया न प्राप्ता । वस्तुतः समर्पणसमये दुर्गस्य मुख्यालयः, डच्-सेना-मुख्यालयः, बैरेक् च सर्वे अस्मिन् नगरे निर्मिताः आसन्, शस्त्रनिर्माण-कारखानम् अपि स्थितम् आसीत् नगरात् प्रायः एकसहस्रमीटर् दूरे सैन्यविमानस्थानकं अपि नगरीयक्षेत्रस्य समीपे एव निर्मितम् आसीत्, मम आज्ञानुसारं सेनायाः उड्डयनसमूहः प्रत्यक्षतया दक्षिणसामान्यसेनायाः अधीनः आसीत् अपि च, दुर्गं कब्जयित्वा बाण्डुङ्गस्य वीथीनां उपयोगः आवश्यकः अस्ति, अतः अहं प्रत्येकस्य विमानसमूहस्य सेनापतयः शस्त्रनिर्माणकारखानानि विमानस्थानकानि च विहाय अन्येषु स्थानेषु बमप्रहारं न कुर्वन्तु इति प्रार्थयामि बाण्डुङ्गस्य एकलक्षं नागरिकाः सिद्धयितुं शक्नुवन्ति यत् नगरीयक्षेत्रे न कृतम् क्षतिग्रस्तः अभवत्।"

द्वितीयः बिन्दुः अस्ति : १.

"यद्यपि सेनापतिः इमामुरा मां वाचिकरूपेण तर्जनं न कृतवान् तथापि तस्य विविधाः मनोवृत्तयः मां तर्जयन्ति स्म, अशर्तरूपेण च आत्मसमर्पणं कर्तुं बाध्यन्ते स्म।" (एषः आरोपः वस्तुतः बकवासः एव। सहस्राणि सैनिकानाम् आज्ञां कुर्वन् एकः सेनापतिः परपक्षस्य मनोवृत्त्या एतावत् भीतः आसीत् यत् सः आत्मसमर्पणं कृतवान्। समर्पणं कुरु, एषः अद्यापि भूतसेनापतयः)

यस्मै अहं प्रत्युवाच-

"तथाकथितं युद्धं तोप-अग्निना परस्परं प्राणान् तर्जनं कर्तुं भवति। युद्धं त्यक्तव्यं वा युद्धं निरन्तरं कर्तव्यम् इति वार्तायां मम मनोवृत्तिः तर्जनीया इव आसीत्। एतत् स्वाभाविकं, गृहीतं च। तथापि अहं अबुशिडो-प्रयोगं न कृतवान् , non-bushido, non-bushido सज्जनस्य वचनं, किं लेफ्टिनेंट जनरल् बोल्टेन् स्वयमेव स्पष्टतया एतस्य विषये न लिखितवान्?”

अन्ततः न्यायालयः आहूतः, अध्यक्षः न्यायाधीशः मेजर डी फ्लोट् आसीत्, यः युद्धकाले अस्माकं सेनायाः गृहीतः आसीत्, सः मम अपराधं न स्वीकृतवान् यथा लेफ्टिनेंट जनरल् ताल्पाटन इत्यनेन सूचितम्

निरन्तरं भवितुं...