समाचारं

एकस्मिन् दिने स्पेन्-देशस्य बहूनां जनजातीनां रोम-नगरं पतितुं स्किपिओ-महोदयः का उत्तमं योजनां कल्पितवान्?

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

न्यूकार्थेज-नगरस्य विजयेन स्किपिओ-इत्यनेन बहु धनं, उपकरणानि, सैन्यसामग्री च जप्तुं शक्यते स्म । तदतिरिक्तं कार्थेजियनानाम् स्पेन्-देशस्य मित्रराष्ट्रैः नगरे बन्धकाः आसन् तस्य गोत्रस्य बन्धकान् मुञ्चन्तु।

स्किपिओ अपि जनशक्तिं पुनः पूरयितुं न विस्मरति स्म । सः नगरस्य जनानां मध्ये बलवन्तं जनान् चिनोति स्म यत् ते स्वस्य बेडानां कृते पालवीरूपेण सेवितुं शक्नुवन्ति स्म ।

बन्दीनां मध्ये एकः अत्यन्तं सुन्दरः स्पेन्-देशस्य बालिका आसीत्, सा यौवने आसीत्, तया सह न शक्नोति स्म । परन्तु यदा सः श्रुतवान् यत् बालिका स्पेन्-जनजातेः राजकुमारेन सह नियोजितवती अस्ति तदा सः तत्क्षणमेव राजकुमारं प्राप्य स्वमङ्गलकारिणीं यथावत् प्रत्यागतवान् राजकुमारः कृतज्ञतायाः अश्रुपातं कृत्वा तत्क्षणमेव रोमन-जनानाम् कृते स्वप्राणान् जोखिमं कर्तुं इच्छति इति प्रकटितवान् .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .

न्यू कार्थेज् कब्जां कृत्वा स्किपिओ तत्कालं सैन्यकार्याणि न कृतवान्, अपितु स्वसेनायाः प्रशिक्षणार्थं बहु परिश्रमं कृतवान् तथा च शनैः शनैः सद्विदेशनीतिः प्रभावितुं प्रतीक्षते स्म स्पेनदेशस्य जनजातयः अस्य नूतनस्य सेनापतिस्य बोधं, बुद्धिः, दयालुतां च दृष्टवन्तः क्रमेण रोमनगरं प्रति। तस्मिन् शिशिरे जनशक्तिस्य अभावं विचार्य स्किपिओ स्वसेनायाः सुदृढीकरणार्थं स्वस्य बेडान् विघटितवान् ।

२०८ तमे वर्षे स्पेन्-देशस्य जनजातीनां रोम-नगरं प्रति गच्छन्तं दृष्ट्वा कार्थेज-देशस्य जनाः अत्यन्तं असहजाः अभवन्, यतः तेषां अधिकांशः सेना स्पेन्-देशस्य जनानां कृते आसीत्, यः अपि युद्धस्य योजनां कृतवान् परस्परं विवादं कुर्वन्तः त्रयः कार्थेजियनाः सेनापतयः एकत्र कार्यं न कृतवन्तः तत् जोखिमे अस्ति। हस्द्रुबलस्य अभिप्रायः अतीव स्पष्टः आसीत्, सः सुदृढीकरणस्य प्रतीक्षां कुर्वन् आसीत्, यदि स्किपिओ बलात् आक्रमणं करोति, स्वस्य दृढसैनिकैः, दृढदुर्गैः च, तर्हि रोमन्-जनाः अवश्यमेव स्वसैनिकाः, सेनापतयः च नष्टाः भविष्यन्ति

स्किपिओ अपि कार्थेजियनसेनाद्वयस्य आगमनस्य भयम् अनुभवति स्म, अतः सः बलात् आक्रमणं कर्तुं निश्चितवान् । रोमन्-जनानाम् कुलबलं किञ्चित् श्रेष्ठम् आसीत् यत् युद्धकाले कार्थेज-देशस्य सुदृढीकरणस्य आकस्मिकं आगमनं निवारयितुं स्किपिओ इत्यनेन सहस्राणि अभिजातसैनिकाः नियोजिताः येन सुदृढीकरणानि कस्मिन् दिशि आगन्तुं शक्नुवन्ति

युद्धं प्रारभ्यते स्म प्रथमपङ्क्तौ युद्धं कर्तुं प्रतीक्षन्ते क्षैतिजसङ्घटनस्य सैनिकाः परिभ्रमणरूपेण युद्धं कुर्वन्ति, परन्तु क्षैतिजसङ्घटनं स्तम्भं भवति, पक्षद्वये परिणमति, निर्दिष्टस्थानं प्राप्त्वा अग्रे गच्छति स्तम्भः क्षैतिजरूपेण परिवर्तते, प्रतिद्वन्द्वस्य पार्श्वभागे युद्धनिर्माणं च प्रक्षेप्यते ।

एषा रणनीतिः हनिबलस्य कन्ना-युद्धे लीबिया-पदाति-सैनिकानाम् उपयोगेन सह बहु सदृशम् अस्ति ।

स्थितिः उत्तमः नास्ति इति दृष्ट्वा हस्द्रुबलः स्वस्य मुख्यबलेन सह शीघ्रमेव पश्चात्तापं कृतवान् । अन्ये द्वे कार्थेजियनसेना हस्द्रुबलेन सह मिलित्वा भवेयुः इति स्किपिओ भीतः आसीत्, अतः सः हस्द्रुबलस्य अनुसरणं न कृतवान् ।

हस्द्रुबलः उत्तरदिशि सर्वं मार्गं गतः, मार्गे केचन सैनिकाः पुनः पूरयन् स्पेनदेशस्य उत्तरतटे आगत्य सः एब्रोनद्याः रक्षारेखां परिहरति स्म, यदा सः मूलतः रक्षकाः नासन् इटलीदेशं प्रति गन्तुं सज्जः भूत्वा पिरेनीज-नद्याः पश्चिमभागे उत्तरदिशि गॉल-नगरं यावत् आगतः ।

स्पेनदेशं त्यक्त्वा हस्द्रुबलस्य युद्धं अधिकं सुचारुतया अभवत् यद्यपि कार्थेजतः बहवः सुदृढीकरणानि आगतानि तथापि स्किपिओ स्वस्य असाधारणसेनापतयः, उत्तमविदेशनीतिः च सह एकस्य पश्चात् अन्यस्य विजयं प्राप्तवान्, यत् २०६ ईपू स्पेनदेशस्य युद्धक्षेत्रं कार्थेज-नगरे अन्तिम-खात-प्रयासेन स्वसेनायाः सङ्ग्रहः कृतः, इलिपा-नगरे निर्णायक-युद्धस्य सज्जतां च कृतवन्तौ ।

कार्थेज्-नगरे ५०,००० तः ६०,००० यावत् पदाति-सैनिकाः, ४,५०० अश्वसेनाः, ३२ युद्धगजाः च सन्ति, यदा तु पदाति-सैनिकानाम् युद्ध-प्रभावशीलता मिश्रिता अस्ति युद्धप्रभावशीलतां त्वरया बहवः स्पेन्-सैनिकाः उत्थापिताः ।

स्किपिओ इत्यस्य आज्ञानुसारं ४ अधोबलाः सैन्यदलानि आसन्, अतः तस्य बलं स्पष्टतया न्यूनम् आसीत् ३,००० पर्यन्तम् ।