समाचारं

अर्धवार्षिकप्रतिवेदनम् २ बिन्जियाङ्ग समूहः : वर्षस्य उत्तरार्धे २२ परियोजनानि वितरितानि, प्रान्ते च भूमिसंरक्षणं ९०% अतिक्रान्तम् ।

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता सेन तियान्यु
अगस्तमासस्य अन्ते पूर्वं सूचीकृतानां कम्पनीनां अर्धवार्षिकप्रतिवेदनानि क्रमेण प्रकाशितानि भविष्यन्ति। झेजियांग दैनिक मीडिया रियल एस्टेट रिसर्च इन्स्टिट्यूट् इतः परं वार्ताविमोचनार्थं अर्धवार्षिकप्रतिवेदनस्य काश्चन विषयवस्तुं उद्धृत्य गृह्णीयात्।
आज: हांग्जो बिन्जियांग अचल संपत्ति समूह कं, लिमिटेड (बिन्जियांग समूह, 002244.sz).
हांगझौ बिन्जियांग रियल एस्टेट ग्रुप कंपनी लिमिटेड वर्षस्य प्रथमार्धे 24.201 अरब युआन् परिचालन आयं प्राप्तवती, यत् वर्षे वर्षे 10.46% न्यूनता अभवत्; of 28.74%;
लाभस्य न्यूनतायाः विषये परिचालनक्रियाकलापात् शुद्धनगदप्रवाहस्य महतीं न्यूनतायाः विषये बिन्जियाङ्गसमूहेन स्वस्य अर्धवार्षिकप्रतिवेदने उक्तं यत् लाभस्य न्यूनता मुख्यतया गतवर्षस्य समानकालस्य तुलने वितरणमात्रायां न्यूनतायाः न्यूनतायाः च कारणेन प्रभाविता अस्ति वितरणपरियोजनानां एव सकललाभे। एतत् मुख्यतया यतोहि प्रतिवेदनकालस्य मध्ये निपटिताः मुख्याः परियोजनाः २०२० तमे वर्षे २०२१ तमे वर्षे च अधिग्रहीताः परियोजनाः सन्ति ।एतेषु परियोजनासु स्वनिर्वाहस्य अन्यकारणानां कारणेन सकललाभमार्जिनं न्यूनं भवति
(प्रचारचित्रम्) २.
"त्रयः रक्तरेखाः" "हरित" एव तिष्ठन्ति ।
व्याजधारकदेयतासु न्यूनता अभवत्, व्यापकवित्तपोषणव्ययः नूतननिम्नस्तरं प्राप्तवान्
प्रतिवेदनकालस्य अन्ते कम्पनीयाः इक्विटीव्याजधारकदेयता ३४.४४ अरब युआन् आसीत्, यत् पूर्ववर्षस्य अन्ते १.५६ अरब युआन् न्यूनीकृतम् अस्ति समेकितव्याजधारकदेयतानां परिमाणं ३९.८६८ अरब युआन् आसीत्, यत् न्यूनता अस्ति पूर्ववर्षस्य अन्ते १.६५ अरब युआन्-रूप्यकाणां मध्ये ७९.५%, प्रत्यक्षवित्तपोषणस्य च ७९.५% भागः आसीत् । ग्राहकानाम् अग्रिम-कर्षणस्य अनन्तरं सम्पत्ति-देयता-अनुपातः ५५.०९%, शुद्ध-ऋण-इक्विटी-अनुपातः च २२.८६% अस्ति ।
ऋणपरिपक्वतासंरचनायाः दृष्ट्या अल्पकालीनऋणं १०.७६३ अरब युआन् आसीत्, यत् केवलं २७% आसीत्, यत् अवधिसमाप्तेः मौद्रिकनिधिभ्यः न्यूनम् आसीत् (२६.४३८ अरब युआन्) अनुपातः २.४६ गुणान् आसीत्, यत् प्रभावीरूपेण अल्पकालीनऋणं आच्छादयितुं शक्नोति ।
तदतिरिक्तं कम्पनीयाः व्यापकवित्तपोषणव्ययः अन्तिमेषु वर्षेषु निरन्तरं न्यूनः अभवत् २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते ३.७% इति नूतनं न्यूनतमं स्तरं प्राप्तवान् ।
उपरि "त्रीणि रक्तरेखाः" निरीक्षणसूचकाः "हरितपरिधिषु" एव तिष्ठन्ति ।
प्रतिवेदनकालस्य कालखण्डे परिचालनक्रियाकलापात् कम्पनीयाः शुद्धनगदप्रवाहः -४.५८ अरब युआन् आसीत्, यत् गतवर्षस्य समानकालस्य तुलने ११६.६२% न्यूनता अभवत्एतत् मुख्यतया यतोहि कम्पनी भूमिप्राप्त्यर्थं दृढप्रयत्नाः निर्वाहयति, तथा च मालक्रयणे श्रमसेवास्वीकारे च व्ययः तुल्यकालिकरूपेण स्थिरः भवति तथापि प्रतिवेदनकालस्य कालखण्डे विक्रयणस्य वर्षे वर्षे न्यूनता इत्यादिभिः बाधाभिः पूंजीनिष्कासनं प्रभावितम् आसीत् तथा बन्धकस्य पूर्वभुक्ति-अनुपातस्य न्यूनता गतवर्षस्य समानकालस्य तुलने अयं न्यूनता अधिका आसीत् । अपेक्षा अस्ति यत् यथा यथा भूमिदेयता भवति तथा च विक्रीताः परियोजनाः क्रमेण बंधकऋणस्य स्थितिं प्राप्नुवन्ति तथा तथा वर्षस्य उत्तरार्धे निष्कासितानि धनराशिः वर्षस्य प्रथमार्धस्य तुलने वर्धते।
(मुख्यलेखादत्तांशः) २.
राष्ट्रव्यापिरूपेण शीर्षदशविक्रयः
वर्षस्य प्रथमार्धे १६ नवीनाः परियोजनाः प्रदत्ताः, वर्षे पूर्णे ३८ परियोजनाः वितरिताः भविष्यन्ति इति अपेक्षा अस्ति
२०२४ जनवरीतः जूनपर्यन्तं कम्पनी ५८.२३ अरब युआन् विक्रयं प्राप्तवती, उद्योगविक्रयक्रमाङ्कने ८ स्थानं प्राप्तवती, २०२३ तमस्य वर्षस्य तुलने ३ स्थानानां वृद्धिः
रिपोर्टिंग् अवधिमध्ये कम्पनी सफलतया कुल 16 नवीनपरियोजनानां वितरणं कृतवती, यत्र 24.201 अरब युआन् परिचालन आयः प्राप्तः, मूलकम्पनीयाः कारणं शुद्धलाभः 1.166 अरब युआन्, वर्षे-वर्षे; on-year decrease of 28.74%, मुख्यतया गतवर्षस्य समानकालस्य तुलने वितरणमात्रायाः न्यूनतायाः कारणात् तथा च वितरणपरियोजनायाः एव सकललाभस्य न्यूनतायाः प्रभावः। परियोजनानिर्माणप्रगतेः अनुसारं अस्मिन् वर्षे कम्पनीयाः सम्पत्तिवितरणं मुख्यतया चतुर्थे त्रैमासिके केन्द्रीकृतं भविष्यति।
वितरित 16 नए परियोजनाओं में तियानताई जियांगशान सियुए, निंगबो कुइयु हुआटिंग, निंगबो युपिन, यिवु फुटियान्ली, जिनशांगहेपिन्फू, बिन्ताओ यिंग्युए, रेड लायन शांगपिन जिला बी, वांगताओ युएमिंग, बिनरोंग फुडा फ्लैट फ्लोर, पिंगु शांगपिन, नानजिंग जिउहुआफु प्रथम चरण, हुझौ मिंगकुइली, गुआंगज़ौ xinghang tod, qiandao झील झील के किनारे छाप उत्तर जिला, नानजिंग जेड shangcheng चरण मैं, tonglu jiapin.शेषाः २२ परियोजनाः अस्मिन् वर्षे उत्तरार्धे वितरितुं निश्चिताः सन्ति, तथा च वर्षे पूर्णे ४४.२५४ मिलियन वर्गमीटर् निर्मितक्षेत्रं प्रदातुं अपेक्षा अस्ति
प्रतिवेदनकालस्य अन्ते कम्पनीयाः कुलसम्पत्तिः २८२.९२ अरब युआन् आसीत्, यत् पूर्ववर्षस्य अन्ते २.४५% न्यूनता अस्ति सूचीकृतकम्पनीनां भागधारकाणां कृते शुद्धसम्पत्तयः २६.३६६ अरब युआन् आसीत्, यत् ४.२०% वृद्धिः पूर्ववर्षस्य अन्ते यावत् अग्रिम-रसीदानां कटौतीं कृत्वा सम्पत्ति-देयता-अनुपातः ५५.०९% आसीत् । प्रतिवेदनकालस्य अन्ते कम्पनीयाः अशान्तं अग्रिम-आवास-देयता १३९.४४ अरब-रूप्यकाणि आसीत् ।
(परियोजना २०२४ तमे वर्षे सम्पन्नं कृत्वा वितरितुं योजना अस्ति)
हाङ्गझौ-नगरे ध्यानं दत्त्वा झेजियांग-नगरे विकासं गहनं कुर्वन्तु
वर्षस्य प्रथमार्धे १० नूतनाः भूबैङ्काः योजिताः
रिपोर्टिंग् अवधिमध्ये कम्पनी १० नवीनभूमिभण्डारपरियोजनानि योजितवती, येषु ८ परियोजनानि मुक्तबाजारनिविदाद्वारा, २ विलयस्य अधिग्रहणस्य च माध्यमेन च सन्ति, ये सर्वेऽपि हाङ्गझौ-नगरे स्थिताः सन्ति
प्रतिवेदनकालस्य कालखण्डे नूतनानां परियोजनानां कुलनिर्माणक्षेत्रं ८७५,००० वर्गमीटर् आसीत्, इक्विटीभूमिभुगतानं च ११.२२ अरब युआन् आसीत् ।रिपोर्टिंग् अवधिस्य अन्ते हाङ्गझौ-नगरे कम्पनीयाः भूमि-भण्डारस्य ६६% भागः आसीत्, जिन्हुआ, हुझौ, निङ्गबो सहितं झेजियांग-प्रान्तस्य अन्तः गैर-हाङ्गझौ-नगराणि तथा च ठोस-आर्थिक-आधार-युक्तानि अन्ये द्वितीय-तृतीय-स्तरीयाः नगराणि २५% भागं गृहीतवन्तः , तथा झेजियाङ्ग-प्रान्तस्य बहिः ९% भागः आसीत् ।
(२०२४ तमस्य वर्षस्य प्रथमार्धे नवीनाः भूसंरक्षणाः)
“1+5” विकासरणनीतिं कार्यान्वितं कुर्वन्तु
100 अरब युआन् इत्यस्य विक्रयलक्ष्यं निर्माण एजेन्सीव्यापारस्य विस्तारं निरन्तरं कुर्वन् अस्ति
२०२४ तमे वर्षे कम्पनी "१+५" विकासरणनीत्याः कार्यान्वयनस्य प्रचारं निरन्तरं करिष्यति यत् मुख्यं अचलसम्पत्व्यापारं अधिकं परिष्कृतं, उत्तमं, सशक्तं च कर्तुं आग्रहं करिष्यति सुरक्षितसञ्चालनं गुणवत्तां च सुनिश्चित्य, तत् सहकार्यं करिष्यति अग्रणी उद्यमाः मध्यमपरिमाणस्य अनुपातं निर्वाहयन्ति "5" सेवानां, पट्टे, होटलानां, वरिष्ठपरिचर्यायाः, औद्योगिकनिवेशस्य च पञ्च प्रमुखव्यापारक्षेत्राणां एकत्रितरूपेण व्यवस्थितरूपेण च प्रचारं निर्दिशति
व्यावसायिक योजना : १.
1विक्रयलक्ष्यम् : १.विक्रयस्य परिमाणं १०० अरब युआन् अधिकं भवति, यत् कुल उद्योगपरिमाणस्य १% भागं भवति, राष्ट्रव्यापिरूपेण १५ स्थाने अस्ति ।
२ भूमि आरक्षणम्: निवेशराशिः इक्विटीविक्रयप्रतिफलनस्य ४०% अन्तः नियन्त्रितः भवति । क्षेत्रीयविन्यासस्य दृष्ट्या वयं हाङ्गझौ-नगरे ध्यानं ददामः, झेजियांग-नगरे गहनतया विकासं करिष्यामः, झेजियांग-प्रान्तात् बहिः शङ्घाई-नगरे च केन्द्रीभविष्यामः ।
३वित्तपोषणम् : १.४ अरब युआन् मध्ये एकवर्षीयं प्रत्यक्षवित्तपोषणपरिमाणं नियन्त्रयन्तु तथा च वित्तपोषणव्ययस्य अधिकं न्यूनीकरणाय प्रयतन्ते। २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते कम्पनीयाः इक्विटीव्याजधारकदेयता ३४.४४ अरब युआन् आसीत्, तथा च औसतवित्तपोषणव्ययः ३.७% यावत् न्यूनीकृतः आसीत्, यत् पूर्ववर्षस्य अन्ते ०.५ प्रतिशताङ्कस्य न्यूनता, अभिलेखात्मकं न्यूनं च आसीत्
4निर्माण एजेन्सी व्यवसाय: निर्माण एजेन्सी व्यवसायस्य विस्तारं निरन्तरं कुर्वन्तु तथा च 5 तः 10 यावत् नवीननिर्माण एजेन्सी परियोजनाः योजयितुं प्रयतन्ते। २०२४ तमस्य वर्षस्य प्रथमार्धे नूतना निङ्गबो युयाओ एजेन्सी निर्माणपरियोजना योजिता अस्ति तस्मिन् एव काले कम्पनी प्रान्ते विविधसरकारी एजेन्सीनिर्माणपरियोजनानां बोलीयां सक्रियरूपेण भागं गृहीतवती
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।
प्रतिवेदन/प्रतिक्रिया