समाचारं

शुन्हे होटेल् समूहः मासत्रयेषु कोटिरूप्यकाणां वृद्धिं प्राप्तवान् ।

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रेड फूड नेटवर्क् इत्यस्य प्रतिवेदनानुसारं २०२४ तमस्य वर्षस्य जनवरीतः जूनमासपर्यन्तं चीनदेशे १० लक्षाधिकाः भोजनसम्बद्धाः कम्पनयः दुःखदरूपेण विपण्यं त्यक्तवन्तः, यत् गतवर्षस्य समानकालस्य अपेक्षया दूरम् अधिकम् अस्ति रेड मील डॉट कॉम इत्यनेन कृते सर्वेक्षणे ज्ञातं यत् ग्वाङ्गझौ, शङ्घाई, बीजिंग, चेङ्गडु इत्यादिषु नगरेषु लोकप्रियव्यापारजिल्हेषु, परिसरेषु च भोजनालयाः एकस्य पश्चात् अन्यस्य पतिताः सन्ति तथा च रिक्तस्थानस्य दरः आश्चर्यजनकरूपेण अधिकः अस्ति। उद्योगस्य अन्तःस्थजनाः अवदन् यत् वर्षस्य प्रथमार्धे अधिकांशभोजनागारस्य प्रदर्शनं सन्तोषजनकं नासीत् यदि ग्रीष्मकालीनभोजनागारस्य शिखरऋतौ उपभोगः अपेक्षां न पूरयति तर्हि बहूनां भोजनालयानाम् पतनम् भविष्यति।

एतस्याः पृष्ठभूमितः शाण्डोङ्ग शुन्हे होटेल् समूहः प्रवृत्तिं बकं कृत्वा मासत्रयेषु कोटिरूप्यकाणां वृद्धिं प्राप्तवान् किं रहस्यम्?

shunhe hotel group प्रथमः अस्ति यत् एकीकृत उद्यमग्राहकदत्तांशप्रणालीं निर्मातुं, ग्राहकदत्तांशस्य एकीकृतप्रबन्धनं गहनखननं च प्राप्तुं, ग्राहकविपणनस्य सटीकतायां सुधारं कर्तुं, ग्राहकव्यक्तिगतं वर्धयितुं च "ग्राहकदत्तांशकेन्द्र cdp" प्रणालीं प्रवर्तयति उपयोगं च करोति service experience , प्रभावीरूपेण होटेलस्य चालनं कृत्वा त्रिमासेषु एकलक्षं युआन् प्रवृत्तिविरुद्धं वर्धते।

अवगम्यते यत् cdp एकः प्रणाली "सिलवाया" व्यापकहोटेलानां कृते अस्ति यस्याः संयुक्तरूपेण विकासः shushi huicong (beijing) technology co., ltd., shandong shunhe hotel group तथा guangzhou wanxun computer software co., ltd. अस्य कार्याणि होटेल-व्यापी-आँकडानां वास्तविक-समय-एकीकरणस्य साकारीकरणात् आरभ्य, परमाणु-स्तरीय-दत्तांश-टैगस्य तथा कस्टम-दत्तांश-टैगस्य संयुक्त-प्रश्नानां समर्थनं यावत्, लक्ष्यग्राहकानाम् सटीक-विपणन-परिधिं प्राप्तुं, अन्ते च क्रियाकलाप-पूर्वसूचना-विश्लेषणं कर्तुं प्रणाली-एल्गोरिदम्-उपयोगं यावत् भवति "चत्वारि पदानि" बन्द-पाश-विपणन-प्रभाव-विश्लेषणं प्राप्तुं ।

शुन्हेनगरे सद्यः एव आयोजिते ९ तमे शञ्जुनभोजनमहोत्सवे सीडीपी-संस्थायाः पदार्पणं कृत्वा प्रमुखा भूमिका निर्वहति स्म । शुन्हे इत्यस्य ९,००,००० ग्राहकसम्पदां मध्ये सीडीपी इत्यनेन २०,००० तः अधिकानि विशिष्टग्राहकसमूहानि सटीकविपणनार्थं परीक्षितानि, यथा अष्टमे वर्षे मशरूमस्य सेवनं कृतवन्तः ग्राहकाः, विगतत्रिमासेषु भण्डारं न गतवन्तः ग्राहकाः, ये च स्वजन्मदिनम् आचरन्ति स्म खाद्यमहोत्सवस्य समये ग्राहकाः, प्रणाल्याः स्वचालितरूपेण कूपननिर्गमनद्वारा, कूपनं प्रेषयितुं मित्राणि योजयितुं, पूर्णसेवनार्थं कूपनानि च, सटीकग्राहकविपणनं प्राप्तुं, भण्डारे व्ययितुं विविधग्राहकसंसाधनं सफलतया सक्रियं कुर्वन्ति , तथा च भण्डारस्य उपस्थितिदरे महती वृद्धिः अभवत् । केवलं अर्धमासे एव शुन्हे होटेल् समूहस्य कृते ६,००,००० युआन् अधिकं राजस्वं वर्धितवान् ।

भविष्ये शुन्हे होटेल् समूहः शुशिहुइकोङ्ग इत्यनेन सह घरेलुहोटेल-उद्योगस्य डिजिटल-रूपान्तरणं गभीरं कर्तुं कार्यं करिष्यति | अभिनवप्रौद्योगिक्याः परिष्कृतप्रबन्धनस्य च माध्यमेन वयं ग्राहकानाम् अनुभवस्य निरन्तरं अनुकूलनं कुर्मः, उद्यमानाम् उच्चगुणवत्तायुक्तविकासं प्रवर्धयामः, उपभोक्तृभ्यः अधिकानि उत्तमसेवानि उच्चगुणवत्तायुक्तानि अनुभवानि च आनयामः।

स्रोतः पाठ/चित्र वांग रुइहोंग

सम्पादकः लियू गाओजुन्

प्रूफरीडिंग : झांग झोंगफान

प्रतिवेदन/प्रतिक्रिया