समाचारं

हैफुटोङ्ग कोषः नूतनप्रमुखस्य स्वागतं करोति: "प्लैटिनम विश्लेषकः" लु यिंगः कार्यभारं गृह्णाति, याङ्ग काङ्गबिङ्गः आयुषः निवृत्तः भवति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"दलाली फर्म" 100 अरब सार्वजनिक प्रस्ताव हैफुटोंग फंड मैनेजमेंट कंपनी लिमिटेड (अतः "हाइफुटोंग फंड" इति उच्यते) आधिकारिकतया स्वस्य नूतननेतृणां घोषणां कृतवान्।
४ सितम्बर् दिनाङ्के हैफुटोङ्ग् कोण्ड् इत्यनेन घोषितं यत् २ सितम्बर् तः आरभ्य मूलाध्यक्षः याङ्ग काङ्गबिङ्ग् १८ वर्षे निवृत्तः भविष्यति, लु यिंग् अध्यक्षपदं स्वीकुर्यात्
घोषणायाम् प्रकटितस्य व्यक्तिगत-अतीतस्य अनुभवस्य अनुसारं लु यिंगः २४ वर्षाणाम् अधिककालं यावत् हैटोङ्ग-कोषस्य भागधारकाणां कृते कार्यं कृतवती अस्ति, यतः सा हैटोङ्ग-प्रतिभूति-कम्पनी-लिमिटेड् (अतः परं "हैटोङ्ग-संपत्ति-प्रबन्धनम्" इति उच्यते) कृते कार्यं कृतवती अस्ति । तथा संस्थायाः विश्लेषकः, संस्थायाः उद्योगविभागस्य प्रमुखः, निदेशकस्य सहायकः, उपनिदेशकः, निदेशकः च विविधाः शोधपदाः सन्ति । सम्प्रति सः धनप्रबन्धनसमितेः उपाध्यक्षः, हैटोङ्ग सिक्योरिटीज कम्पनी लिमिटेड् इत्यस्य संस्थागतव्यापारसमितेः उपाध्यक्षः, हैटोङ्ग सम्पत्तिप्रबन्धनस्य अध्यक्षः च अस्ति
अवगम्यते यत् हैटोङ्ग एसेट मैनेजमेण्ट् इत्यत्र स्थानान्तरणात् पूर्वं लु यिंगः पूर्वमेव प्रतिभूतिसंशोधनक्षेत्रे दिग्गजः नेता आसीत् तस्याः विक्रयपक्षस्य शोधस्य २३ वर्षाणाम् अनुभवः आसीत्, सा च १० वर्षाणि यावत् हैटोङ्ग् प्रतिभूतिसंशोधनसंस्थायाः निदेशिकारूपेण कार्यं कृतवती लु यिंग् २०१४ तमे वर्षे ७ वारं न्यू फॉर्च्यून बेस्ट एनालिस्ट् इति पुरस्कारं प्राप्तवान् तथा च "न्यू फॉर्च्यून प्लैटिनम एनालिस्ट्" इति उपाधिं प्राप्तवान् । २०१६ तमे वर्षे लु यिङ्ग् न्यू वेल्थ् इत्यस्य इतिहासे प्रथमः विजेता अभवत् यः "प्लैटिनम एनालिस्ट्" तथा "उत्कृष्टः रिसर्च लीडर" इति पुरस्कारद्वयं प्राप्तवान् ।
आधिकारिकजालस्थलसूचना दर्शयति यत् हैफुटोङ्ग-कोषस्य स्थापना २००३ तमे वर्षे अप्रैलमासे अभवत् तथा च चीनदेशे स्थापनायै अनुमोदितानां प्रथमासु चीन-विदेशीय-संयुक्त-उद्यम-कोष-प्रबन्धन-कम्पनीषु अन्यतमः अस्ति वर्तमान समये हैफुटोङ्ग फण्ड् इत्यस्य पञ्जीकृतराजधानी ३० कोटि युआन् अस्ति, तस्य भागधारकाः च हैटोङ्ग सिक्योरिटीज कम्पनी लिमिटेड (५१% भागं धारयति) तथा बीएनपी परिबास् एसेट् मैनेजमेण्ट् बीई होल्डिङ्ग् कम्पनी (४९% भागं धारयति) च सन्ति
हैटोङ्ग सिक्योरिटीजस्य २०२४ तमस्य वर्षस्य मध्यावधिप्रतिवेदनस्य अनुसारं ३० जूनपर्यन्तं हैटोङ्ग् कोषस्य कुलसम्पत्त्याः प्रबन्धनपरिमाणं ४२२.१ अरब युआन् आसीत्, वर्षस्य आरम्भात् सकारात्मकवृद्धिं प्राप्तवान्, यस्य गैर-मौद्रिकनिधिनां परिमाणं आसीत् ११४.५ अर्ब युआन्, वर्षस्य आरम्भात् ११.७% वृद्धिः । २०२४ तमे वर्षे प्रथमार्धे एच् एफ टी फण्ड् ४५४ मिलियन युआन् इत्यस्य परिचालन-आयम् अवाप्तवान्, यत् वर्षे वर्षे २८.१६% न्यूनता अभवत्, शुद्धलाभः १३४ मिलियन युआन् आसीत्
द पेपर इत्यस्य आँकडानुसारं विण्ड् इत्यस्य आँकडानुसारं वर्षस्य आरम्भात् २६ सार्वजनिक इक्विटी फण्ड् इत्यस्य अध्यक्षपदेषु परिवर्तनं जातम्, येषु गुआङ्गफा फण्ड्, पेन्घुआ फण्ड्, कैथे फण्ड्, गैलेक्सी फण्ड् इत्यादीनां सार्वजनिक इक्विटी फण्ड् इत्यस्य २३ निदेशकाः सन्ति , blackrock fund, and alliancebernstein fund इति नूतनः निदेशकः वर्षस्य अन्तः एव कार्यभारं स्वीकुर्यात् ।
स्रोतः : wind data statistics इत्यस्य आधारेण the paper reporter इति
द पेपर रिपोर्टर डिङ्ग ज़िन्किंग्
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया