समाचारं

केन्द्रीकृतक्रयणे चयनं न कृतं आयातितौषधं अन्तर्धानं भवति, औषधप्रयोगप्रतिबन्धानां दोषी कः?

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आर्थिकपर्यवेक्षकजालस्य अनुसारं एकः पिता एकस्याः चिकित्साकथायाः विषये लिखितवान् यत् तस्य बालकस्य माइकोप्लाज्मा निमोनियायाः कारणेन झेजियांग-नगरस्य एकस्मिन् चिकित्सालये चिकित्सा कृता आसीत् लक्षणचिकित्सायाः औषधानां मध्ये चिकित्सालयः केवलं आयातित-मूलस्य स्थाने घरेलु-एजिथ्रोमाइसिन्-इत्येतत् एव दातुं शक्नोति स्म औषधानि । बालकस्य शिराभिः ड्रिप्-इत्यस्य द्वौ दिवसौ अपि उच्चः ज्वरः आसीत्, यावत् सः अन्यस्मिन् चिकित्सालये स्थानान्तरितः, आयातितं मूल-औषधं फाइजर-जिथ्रोमैक्स-इत्यस्य इन्जेक्शनं न कृतवान् तावत् एव ज्वरः शान्तः अभवत् पिता पृष्टवान् - पूर्वं ये आयाताः औषधाः उपलभ्यन्ते स्म ते किमर्थं अन्तर्धानं जातम् ?

प्रथमं स्पष्टीकरणीयं वस्तु अस्ति यत् केवलं मातापितृणां व्यक्तिपरकवर्णनानाम् आधारेण वयं सहजतया न्याययितुं न शक्नुमः यत् घरेलुजेनेरिकौषधानां मूलऔषधानां अपेक्षया अधिकाः दुष्प्रभावाः भवितुमर्हन्ति, न च घरेलुजेनेरिकौषधानि अप्रभाविणः इति निष्कर्षं कर्तुं शक्नुमः चिकित्साशास्त्रे एकः उक्तिः अस्ति यत् "भाग्यवान् वैद्यः अन्ते रोगस्य चिकित्सां कर्तुं शक्नोति" इति । रोगस्य एव एकः क्रमः भवति, औषधस्य प्रभावाय किञ्चित् समयः भवति । तृतीये दिने अहं आयातितौषधं प्रति गतवान् तथा च ज्वरः शान्तः अभवत् पूर्वं "सज्जीकृतस्य" घरेलुजेनेरिकौषधस्य प्रभावं निराकरणं कठिनम् आसीत्।

परन्तु अस्य बालस्य मातापिता अतीव महत्त्वपूर्णं सूचकं दत्तवान् यत् जिथ्रोमैक्स इत्यादीनां आयातितानां मौलिकानाम् औषधानां विधानं वास्तवमेव चिकित्सालयेषु सुलभं न भवति।

राष्ट्रियचिकित्साबीमाप्रशासनस्य मूलं अभिप्रायः रोगिणां धनस्य रक्षणाय सहायतां कर्तुं भवति । २०२१ तमे वर्षे राष्ट्रियचिकित्साबीमाप्रशासनेन राष्ट्रियौषधसंयुक्तक्रयणकार्यालयस्य मार्गदर्शनं कृत्वा राष्ट्रियसामूहिकरूपेण उत्पादितानां औषधानां पञ्चमसमूहः कार्यान्वितः अभवत्, यत् फाइजरस्य आयातितं मूलऔषधं तस्य अतिरिक्तमूल्येन अङ्गीकृतम् उच्चनिविदाकारः निर्वाचनं हास्यति इति स्वाभाविकं, परन्तु रोगिणां औषधचयनस्य अधिकारः अपि रक्षितः भवेत् । वर्तमानव्यावहारिकदुविधा अस्ति यत् केन्द्रीकृतक्रयणद्वारा अस्वीकृतानां औषधानां चिकित्सालये प्रवेशः कठिनः भवति, येन रोगिणां विकल्पः कठिनः भवति

वस्तुतः राष्ट्रियचिकित्साबीमाप्रशासनेन कदापि न उक्तं यत् केन्द्रीकृतक्रयणेन अङ्गीकृतानि औषधानि चिकित्सालयाः क्रेतुं न शक्नुवन्ति। परन्तु केन्द्रीकृतक्रयणे चयनितप्रजातीनां उपयोगमात्रायाः सन्तुलनार्थं राष्ट्रियचिकित्साबीमाप्रशासनेन अनेकाः पूर्वापेक्षाः निर्धारिताः सन्ति : प्रथमं एकवर्षस्य चक्रस्य अन्तः केन्द्रीकृतक्रयणे भागं गृह्णन्तः चिकित्सालयाः प्रथमं केन्द्रीकृतक्रयणे चयनितप्रकाराः (चिकित्सालयः स्वतन्त्रतया मात्रां घोषयिष्यति ), तदा एव वयं असफलप्रकारानाम् चयनार्थं केन्द्रीकृतक्रयणस्य उपयोगं कर्तुं शक्नुमः। सामान्यतया ये उत्पादाः केन्द्रीकृतक्रयणार्थं न चयनिताः सन्ति, तेषां ३०% अधिकं स्थानस्य आवंटनं न कर्तुं शक्यते । अन्यथा केन्द्रीकृतमात्राक्रयणस्य "मात्रा" अर्थं नष्टं करिष्यति । अस्याः नीतेः अन्तर्गतं चिकित्साबीमामूल्यांकनसूचकानाम् पूर्तये केचन चिकित्सालयाः केवलं केन्द्रीकृतक्रयणात् चयनितौषधानि एव क्रियन्ते, असफलौषधानि सर्वथा न क्रियन्ते