समाचारं

यूएस ओपन-झेङ्ग् किन्वेन् मन्दस्थितौ आसीत्, ततः पुनः सबलेन्का इत्यनेन सह ०-२ इति स्कोरेन पराजितः अभवत्, महिलानां एकलस्य सेमीफाइनल्-क्रीडायां च न गतः

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर्-मासस्य चतुर्थे दिने प्रातःकाले बीजिंग-समये २०२४ तमस्य वर्षस्य टेनिस्-ग्राण्डस्लैम्-यूएस-ओपन-क्रीडायाः द्वितीय-अर्धस्य क्वार्टर्-मध्ये चीन-देशस्य स्वर्ण-पुष्पस्य झेङ्ग-किन्वेन्-इत्यस्याः मन्द-स्थितौ आसीत्, तस्याः प्रतिशोधं सम्पन्नं कर्तुं असफलः अभवत्, १-६/ इति । २ -६ इति स्कोरेन क्रमशः द्वौ सेट् हारितवान्, द्वितीयक्रमाङ्कस्य सबलेन्का इत्यनेन सह पराजितः च, यूएस ओपन-महिला-एकल-क्रीडायाः सेमीफाइनल्-क्रीडायां न गतवान् । अन्यस्मिन् मेलने १३ क्रमाङ्कस्य नवारो बाडोसा इत्यस्याः कृते ६-२/७-५ इति स्कोरेन ऋजुतया सेट्-क्रीडायां पराजितवती the us open इति अन्तिम-सीटम् ।

झेंग किन्वेन् ०-२ सबलेन्का (१-६/२-६) २.

चीनस्य सुवर्णपुष्पं झेङ्ग किन्वेन् विगतसीजनद्वये तीव्रगत्या उड्डीयते स्म, आरम्भे सुपरनोवा-क्रीडायाः कारणात् अधुना महिला-टेनिस्-क्रीडायां शीर्षस्थानेन सा वर्धिता अस्ति । अस्मिन् वर्षे यू.एस the world.भयानकशक्तिः महिलाक्रीडायां स्पष्टं लाभं ददाति। पूर्वं द्वौ वारं मिलितवन्तौ, झेङ्ग् किन्वेन् पराजितः अभवत्, अस्मिन् सत्रे आस्ट्रेलिया-ओपन-महिला-एकल-अन्तिम-क्रीडायां च, यदा झेङ्ग-किन्वेन्-इत्यनेन प्रतिद्वन्द्विनः कृते क्रमशः द्वौ सेट्-द्वयं हारितम्

प्रथमे सेट् मध्ये झेङ्ग किन्वेन् इत्यनेन प्रतिद्वन्द्वस्य प्रथमे सेवाक्रीडायां ४०-४० इति बराबरी कृता द्वितीयक्रीडायां झेङ्ग किन्वेन् इत्यस्य सर्व्वस्य स्थितिः उत्तमः नासीत् तथा च तस्य प्रथमा सर्वस्य उच्चगुणवत्ता नासीत् attacked by his opponent , सबलेङ्का एकं विरामस्थानं बाध्यं कृत्वा सफलतया २-० आरम्भं प्राप्तवान् । तृतीये क्रीडने झेङ्ग किन्वेन् इत्यस्मै अपि सर्व्-भङ्गस्य अवसरः प्राप्तः, परन्तु अद्यापि तस्य प्रतिद्वन्द्वस्य च मध्ये कील-कन्दुकस्य संचालने अन्तरं आसीत् तदनन्तरं सः अवसरं ग्रहीतुं असफलः अभवत् प्रथमसेट् मध्ये ६-१ विजयं प्राप्तुं टाई।