समाचारं

रात्रौ विलम्बेन महती बून्दः! प्रायः द्वौ खरबौ युआन् वाष्पीकरणं जातम्

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थानीयसमये सेप्टेम्बर्-मासस्य ३ दिनाङ्के अमेरिकी-समूहेषु सर्वत्र क्षीणता अभवत् । विण्ड्-आँकडानां अनुसारं समापनपर्यन्तं डाउ जोन्स औद्योगिकसूचकाङ्के १.५१%, एस एण्ड पी ५०० सूचकाङ्के २.१२%, नास्डैक सूचकाङ्के च ३.२६% न्यूनता अभवत्, ये सर्वे अगस्तमासस्य ५ दिनाङ्कात् परं बृहत्तमाः एकदिवसीयक्षयः अभवन् विश्लेषकाः अवदन् यत् तस्मिन् दिने पूर्वमेव प्रकाशितानां आर्थिकदत्तांशैः ज्ञातं यत् अगस्तमासे अमेरिकीनिर्माणक्रियाकलापः पञ्चमासान् यावत् क्रमशः संकुचितः अभवत्, येन अमेरिकी आर्थिकमन्दतायाः विषये निवेशकानां चिन्ता अधिका अभवत्, अमेरिकी-समूहेषु दबावः अपि अभवत्

व्यक्तिगत-शेषेषु एनवीडिया ९.५३% न्यूनीकृतः, एप्रिल-मासस्य अन्ते यावत् बृहत्तमः एकदिवसीयः न्यूनता, तस्य कुलविपण्यमूल्यं च रात्रौ एव २७८.९ अरब अमेरिकी-डॉलर् (प्रायः १,९८६.२ अरब आरएमबी) वाष्पितम् अभवत् वार्तायां अमेरिकादेशेन एआइ-कम्प्यूटिङ्ग्-क्षेत्रे स्वस्य एण्टीट्रस्ट्-अनुसन्धानस्य उन्नयनं कृतम्, एनवीडिया-संस्थायाः न्यायविभागात् सबपोना-पत्रं प्राप्तम् वेल्स फार्गो इत्यस्य रेटिंग् "अण्डरवेट्" इति दुर्लभतया अवनयनेन प्रभावितः बोइङ्ग् ७% अधिकं बन्दः अभवत् ।

अमेरिकी-समूहेषु अगस्तमासस्य ५ दिनाङ्कात् परं एकदिवसीयस्य सर्वाधिकं न्यूनता अभवत्

सितम्बरमासस्य प्रथमव्यापारदिने सितम्बर्-मासस्य ३ दिनाङ्के स्थानीयसमये अमेरिकी-समूहानां प्रथमव्यापारदिने त्रयः प्रमुखाः सूचकाङ्काः सम्पूर्णे बोर्ड्-मध्ये तीव्ररूपेण पतिताः ।

विण्ड्-आँकडानां अनुसारं तस्मिन् दिने त्रयः प्रमुखाः अमेरिकी-समूह-सूचकाङ्काः न्यूनतया उद्घाटिताः, सामूहिकरूपेण च एकपक्षीयरूपेण पतिताः । समापनसमये डाउ जोन्स औद्योगिकसरासरी १.५१%, एस एण्ड पी ५०० सूचकाङ्के २.१२%, नास्डैक सूचकाङ्के ३.२६% च न्यूनता अभवत्, ये सर्वे अगस्तमासस्य ५ दिनाङ्कात् परं बृहत्तमाः एकदिवसीयक्षयः आसन्