समाचारं

डोङ्ग मिंगझू : ६,००० नूतनानां महाविद्यालयस्य छात्राणां नियुक्तेः वार्षिकप्रतिव्यक्तिव्ययः २,००,००० युआन् भवति ।

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : एकदा उक्तं यत् यदा कर्मचारिणः कार्यं परिवर्तयन्ति तदा प्रशिक्षणशुल्कं दातव्यम् आसीत्! डोङ्ग मिंगझू : ६,००० नूतनानां महाविद्यालयस्य छात्राणां नियुक्तेः वार्षिकप्रतिव्यक्तिव्ययः २,००,००० युआन् भवति ।

कुआइ टेक्नोलॉजी इत्यनेन ४ सितम्बर् दिनाङ्के ज्ञापितं यत् घरेलुमाध्यमानां समाचारानुसारं डोङ्ग मिंगझु इत्यनेन साक्षात्कारे उक्तं यत् तेषां नियुक्तानां ६,००० नूतनानां महाविद्यालयस्य छात्राणां मध्ये कोऽपि सपाटः न शयितः।

"अधुना यदा युवानः कार्यं अन्विषन्ति तदा तेषां "मया यत् किमपि ज्ञातं तत् कर्तव्यम्" इति अवधारणा भङ्गस्य आवश्यकता वर्तते।

"अस्माभिः केचन गणनाः कृताः, ततः ज्ञातं यत् महाविद्यालयस्य छात्रस्य वर्षे कुलम् (व्ययः) २,००,००० युआन् इत्यस्य समीपे भवितुमर्हति "तस्य अर्थः अस्ति यत् अस्माकं ६,००० तः अधिकाः महाविद्यालयस्य छात्राः सन्ति। अस्माभिः कियत् अधिकानि संसाधनानि निवेशितव्यानि? परन्तु अहं अतीव सार्थकं मन्यताम्। यतः भवतः त्यागस्य भावना अस्ति, तस्मात् प्रथमं त्यक्त्वा पश्चात् लाभः भवेत्।"

गतवर्षस्य मार्चमासे डोङ्ग मिंगझु इत्यनेन साक्षात्कारे सुझावः दत्तः यत् कर्मचारिभ्यः कार्यपरिवर्तनार्थं प्रशिक्षणशुल्कं ग्रहीतुं विधानं प्रवर्तयितव्यम् इति।

डोङ्ग मिङ्ग्झू इत्यनेन अपि बोधितं यत्, "यतो हि भवान् दशवर्षाधिकं मम कृते कार्यं कृतवान्, अहं भवन्तं प्रशिक्षितवान्, एतावत् आर्थिकं, मानवीयं, भौतिकं, समयं च व्ययितवान्। यदि भवान् स्वस्य बट्-पट्टिकां स्तम्भयित्वा गच्छति तर्हि भवतः अग्रिमः यूनिट्" इति न्यूनातिन्यूनं मां क्षतिपूर्तिं दातव्यम्।" प्रशिक्षणशुल्कम्”।

"वयं साधारणानां जॉब हॉपर्-जनानाम् विषये न वदामः। ते १० वर्षाणाम् अधिकं कालात् ग्री-नगरे प्रशिक्षिताः सन्ति। तान्त्रिकदृष्ट्या अस्माकं कम्पनीयाः नवीनतायाः दृष्ट्या च कम्पनी तान् प्रशिक्षितवती, अतः एतानि वस्तूनि कम्पनीयाः एव सन्ति, न व्यक्तिभ्यः, यतः उद्यमाः मञ्चान् निर्मान्ति" इति डोङ्ग मिंगझु अवदत्।