समाचारं

jikrypton 7x इति शुद्धं विद्युत् suv अस्ति यत् "desert everest" इत्येतत् किमर्थं चुनौतीं ददाति? आधिकारिक प्रतिक्रिया

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन सितम्बर् ४ दिनाङ्के ज्ञापितं यत् २०२४ तमे वर्षे चेङ्गडु-वाहनप्रदर्शने,जिक्रिप्टनस्य नूतनं पञ्चसीटरं शुद्धविद्युत् suv मॉडलं जिक्रिप्टन् 7x आधिकारिकतया विक्रयपूर्वं आरब्धम्, मूल्यं 23.99 तः आरभ्यते।

जिक्रिप्टन 7x मुख्यधाराबाजारस्य कृते ब्राण्डस्य प्रथमा विशाला पञ्चसीटरः एसयूवी अस्ति तथा च समग्रवाहनस्य आकारः 4825*1930*1656mm अस्ति तथा च व्हीलबेसः 2925mm अस्ति यत् इदं जिक्रिप्टन 007 इत्यस्य सदृशं पारिवारिकशैल्याः डिजाइनभाषां स्वीकरोति तथा च sea इत्यस्य आधारेण निर्मितम् अस्ति विशाल वास्तुकला प्रणाली मानकरूपेण 800v उच्च-वोल्टेज-मञ्चेन सुसज्जिता अस्ति ।

शुद्धविद्युत् suv इति नाम्ना जिक्रिप्टन् 7x "मरुभूमि एवरेस्ट्" इत्यस्य आव्हानं किमर्थं करिष्यति?

तस्य प्रतिक्रियारूपेण आधिकारिकप्रतिक्रियायां उक्तं यत् -एतावता कोऽपि शुद्धः विद्युत्-एसयूवी-वाहनः कदापि "मरुभूमिपर्वतः एवरेस्ट्" इत्यस्य सफलतापूर्वकं चुनौतीं न दत्तवान् ।

अवगम्यते यत् "मरुभूमि एवरेस्ट्" बिलुतु-शिखरम् अस्ति, यत् आन्तरिक-मङ्गोलिया-देशस्य अल्क्सा-लीग-दक्षिण-बैनर-मध्ये बदाइन् जरान्-मरुभूमिषु स्थितम् अस्ति, यस्य अधिकतम-उच्चता १६११ मीटर् अस्ति, सापेक्षिक-उच्चता च ५८९ मीटर् अस्ति शीर्षस्य ४५° यावत् प्रवणता भवति ।

जिक्रिप्टन 7x वर्ग-अग्रणी वायुनिलम्बन + सीसीडी विद्युत् चुम्बकीय-निरोध-प्रणाल्याः सुसज्जितम् अस्ति, तथा च अधिकतमं भू-निष्कासनं 230 मि.मी.पर्यन्तं भवति अमार्गवाहनानि।

तदतिरिक्तं सूक्ष्मरूपेण मापनितवितरितकर्षणनियन्त्रणप्रणाल्याः बुद्धिमान् टोर्क् वितरणप्रणाल्याः च माध्यमेन कष्टात् बहिः गन्तुं क्षमतायां महती उन्नतिः भवति, भवेत् तत् क्रॉस् अक्षः, s प्रवणः, अथवा ४५-अङ्कस्य कठिनः मृत्तिका आरोहः, अस्ति समतलभूमौ गमनम् इव स्निग्धम्।