समाचारं

कार्यात् अवतरितुं गन्तुं च उपयुक्तम् अस्ति इन्धनस्य उपभोगस्य मूल्याङ्कनं कठिनम् अस्ति ।

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य अहं भवद्भिः सह अस्य byd song l dm-i इत्यस्य वाहनचालनस्य गुणवत्तायाः ईंधनस्य च उपभोगस्य विषये वार्तालापं करिष्यामि।

शक्ति उत्पादन

पर्याप्तम्‌

इदं कारं byd dm-i 5.0 संकरप्रणाली अस्ति, यस्य अधिकतमशक्तिः 74 किलोवाट्, अधिकतमं टोर्क् 126 nm च 1.5l सेल्फ-प्राइमिंग् चतुःसिलिण्डर-इञ्जिनं भवति सम्पूर्णा श्रृङ्खला मानकरूपेण स्थायीचुम्बकसमकालिकेन अग्रचक्रचालकैकमोटरेन सुसज्जिता अस्ति, यस्य अधिकतमशक्तिः १६० किलोवाट्, अधिकतमं टोर्क् २६० एनएम च अस्ति अस्माकं शीर्ष-स्तरीयं मॉडल् २६.६ किलोवाट्-घण्टा बैटरी-पैक्, १६० किलोमीटर्-पर्यन्तं cltc-परिधिं च सुसज्जितम् अस्ति ।

शक्तिनिर्गमः तुल्यकालिकरूपेण सुचारुः भवति, मूलतः मन्दता नास्ति तथा च "कूदने" भावः नास्ति । उच्चवेगेन क्रूजिंग् कुर्वन् इञ्जिनं प्रत्यक्षसंयोजनावस्थायां प्रविशति, इञ्जिनस्य आरम्भस्य हस्तक्षेपस्य च कोलाहलः अनुभूयते । तदतिरिक्तं नूतनेन dm-i 5.0 प्रणाल्या सह इञ्जिनस्य शक्तिः न्यूनीकृता, संपीडन-अनुपातः वर्धितः, ईंधन-बचनाय च उन्मुखः अस्ति

वयं ग्रीष्मकाले नगरीयबीजिंगनगरे सामान्यतया वाहनचालनं कुर्वन्तः आसन् न्यूनबैटरीयुक्ते एचईवी-मोड्-मध्ये प्रायः ५० किलोमीटर्-पर्यन्तं कारस्य ईंधनस्य उपभोगः प्रति १०० किलोमीटर्-पर्यन्तं ६.४ लीटरः आसीत्, औसतवेगः च प्रतिघण्टां २७ किलोमीटर् आसीत् (व्यक्तिगतकारदत्तांशस्य साझेदारी क्रयणपरामर्शः न भवति।)

उच्चवेगेन चालनकाले यतः एतत् वाहनम् अद्यापि एकवेगयुक्तं संकरं भवति, तस्मात् इञ्जिनवेगं वर्धयित्वा एव कारस्य वेगः वर्धयितुं शक्यते १२० कि.मी./घण्टायाः वेगेन क्रूजिंग् कुर्वन् मीटर् ७ लीटर/१०० किलोमीटर् इत्यस्य तत्क्षणिकं ईंधनस्य उपभोगं दर्शयति । (व्यक्तिगतकारदत्तांशस्य साझेदारी क्रयणपरामर्शं न भवति।)

तदतिरिक्तं, अस्मिन् कारेन प्रदर्शितं "सञ्चितसरासरी ऊर्जा-उपभोगः" अद्यापि पूर्ववत् एव अस्ति, "प्रति १०० किलोमीटर् ईंधनस्य उपभोगः = कुल-माइलेज-इन्धनस्य उपभोगः / कुल-माइलेजः", "प्रति १०० किलोमीटर्-पर्यन्तं विद्युत्-उपभोगः = कुल-माइलेज-शुद्ध-विद्युत्-उपभोगः / कुल माइलेज", तथा "कुल माइलेज = शुद्ध विद्युत माइलेज + ईंधन माइलेज"। अन्येषु शब्देषु, शुद्धविद्युत्माइलेजः यथा अधिकं भवति तथा तथा औसतं इन्धनस्य उपभोगः न्यूनः भवति ।(उपर्युक्तदत्तांशः यदा अस्माभिः एतत् कारं चालितं तदा दर्शितस्य ईंधनस्य उपभोगस्य आधारेण अस्ति। एतत् केवलं सन्दर्भार्थम् अस्ति तथा च क्रयणमार्गदर्शनं मूल्याङ्कननिष्कर्षं वा न भवति!)

वाहनचालनस्य अनुभवः

उत्तमः पथिकः

अस्य कारस्य निलम्बनस्य उत्तमं उच्छ्वासात्मकं बनावटं भवति, तथा च शॉक एब्जॉर्बरः, डैम्पिंग् रिबाउण्ड् च अपि तुल्यकालिकरूपेण आरामदायकं भवति, यत् पूर्वस्य song plus इत्यस्मात् बहु बलवत्तरम् अस्ति परन्तु बृहत्तरेषु उल्टेषु सम्मुखीभवति सति अग्रे निलम्बनं पृष्ठनिलम्बनात् अधिकं उतार-चढावः भविष्यति, तदनन्तरं किञ्चित् स्पन्दनं भविष्यति परन्तु अद्यापि पक्के मार्गान् सम्पादयितुं, नगरे यात्रां च सुलभतया कर्तुं समर्थम् अस्ति ।

सुगतिभावः तुल्यकालिकः औसतः अस्ति, निलम्बनसमर्थनं च ठीकम् अस्ति नगरीयस्कूटरत्वेन सः सक्षमः अस्ति ।

यद्यपि एतत् कारं l2 स्तरीयसहायकवाहनचालनस्य समर्थनं करोति तथापि वास्तविकप्रयोगे सुधारस्य बहु स्थानं वर्तते । यदि मार्गचिह्नानि अस्पष्टानि सन्ति तथा च अग्रे मार्गस्य स्थितिः जटिला भवति तर्हि बुद्धिमान् सहायकं वाहनचालनं कदापि निर्गत्य "अनुकूली क्रूज्" इति अवनतिं करिष्यति, यस्य कृते मैनुअल् अधिग्रहणस्य आवश्यकता भवति

सुगतिबलम्

वयं एकस्मिन् एव मार्गखण्डे स्मः (भूमौ घर्षणं समानं भवति), टायर-दाबं निर्मातुः मानक-टायर-दाबस्य अनुकूलं कुर्मः, मानक-मोडस्य उपयोगं कुर्मः, डायनामोमीटर्-इत्यस्य उपयोगं कृत्वा सुगति-चक्रं ९० डिग्री-पर्यन्तं नित्य-वेगेन परिभ्रमन्ति, तथा च... अधिकतमं मूल्यम्।

अस्य कारस्य मानकविधाने सुगतिबलं १.४०९ किलोग्रामः भवति । न्यूनवेगेन परिवर्त्य स्थाने पार्किङ्गं कुर्वन् अतीव सुलभं न भवति।

इञ्जिन स्पन्दनम्

परीक्षणविधिः : जलस्य तापमानं सामान्यं भवति ततः परं वातानुकूलकं निष्क्रियवेगेन क्रैङ्कशाफ्टस्य दिशि लम्बमानस्य कंपनमापकस्य उपयोगं कुर्वन्तु, इञ्जिनस्य धातुशरीरस्य मध्ये सर्वोच्चस्थानं यावत् अन्वेषणं स्पृशन्तु। तथा इञ्जिनस्य स्पन्दनत्वरणमूल्यं यथा न्यूनं भवति तथा तथा स्पन्दनं लघु भवति ।

अयं कारः १.५l चतुर्-सिलिण्डर-स्व-प्राइमिंग्-इञ्जिनेण सुसज्जितः अस्ति, तथा च मापितं निष्क्रिय-कम्पनमूल्यं ६.६ मीटर्/सेकेण्ड्२ अस्ति

इञ्जिनस्य कोलाहलः

दुर्गुण: न

परीक्षणविधिः : इञ्जिनं पूर्णतया उष्णं भवति, जलस्य तापमानं सामान्यं भवति, वातानुकूलकं निष्क्रियं भवति, परीक्षणं च सामान्य निष्क्रियवेगेन क्रियते, इञ्जिनस्य आवरणं उद्घाटयन्तु, हुडं निष्कासयन्तु, इञ्जिनस्य उपरि २० से.मी शरीरं, तथा कारस्य बहिः इञ्जिनस्य कोलाहलस्य निर्धारणाय औसतमूल्यं गृहीत्वा (dba); तथा कारमध्ये इञ्जिनस्य कोलाहलस्य मूल्यं (dba) प्राप्तुं औसतमूल्यं गृह्यताम् । तथा च कारस्य अन्तः ३०%, कारस्य बहिः ७०% च भारं कृत्वा व्यापकं गणना क्रियते ।

अयं लिआङ्ग-कारः १.५l चतुर्-सिलिण्डर-स्वयं-प्राइमिंग्-इञ्जिनेण सुसज्जितः अस्ति, कारस्य बहिः निष्क्रिय-शब्दः ७०.६dba यावत् भवति, कारस्य अन्तः इञ्जिनस्य निष्क्रिय-शब्दः ३३.६dba भवति

निम्नपुञ्जप्रकाशः

परीक्षणविधिः : कारप्रकाशस्य अग्रभागं आधारबिन्दुरूपेण गृहीत्वा, ऊर्ध्वाधरभित्तितः २ मीटर् दूरे, इञ्जिनस्य सामान्यसञ्चालनस्थितौ परीक्षणं कुर्वन्तु, तथा च निम्नपुञ्जस्य अन्तः अधिकतमं मूल्यं ग्रहीतुं प्रकाशप्रकाशमापकस्य उपयोगं कुर्वन्तु प्रकाशपरिधिः ।

अस्य कारस्य हेडलाइट्स् एलईडी प्रकाशस्रोताः सन्ति येषां अधिकतमं प्रकाशं ५६६० लक्स भवति ।

वर्णभेदं रङ्गयन्तु

परीक्षणविधिः : हुडस्य केन्द्रे सन्दर्भमूल्यं ग्रहीतुं रङ्गमापकस्य उपयोगं कुर्वन्तु । कारशरीरे अन्येषु स्थानेषु तुलनात्मकं मापनं कृत्वा बृहत्तममूल्येन स्थानं अभिलेखयन्तु। शरीरपरीक्षणार्थं नमूनाबिन्दुसङ्ख्या १०० तः न्यूना न भवेत् ।

परीक्षणानन्तरं अधिकतमं वर्णभेदमूल्यं अग्रे बम्परे स्थितं भवति, यस्य वर्णभेदमूल्यं 1.13δe भवति, यत् सन्दर्भबिन्दुतः गहरे रक्ततरं च भवति संख्यात्मकरूपेण अस्मिन् कारस्य रङ्गकार्यस्य गुणवत्ता ठीकम् अस्ति।

सारांशं कुरुत

कार्यात् अवतरितुं गन्तुं गन्तुं च अतीव उपयुक्तम्!

अस्य song l dm-i इत्यस्य चालनगुणवत्ता पूर्वस्य song plus dm-i इत्यस्मात् उत्तमः अस्ति, विशेषतः निलम्बनस्य उच्छ्वासस्य बनावटः बहु सुधरितः अस्ति, अतः दैनिकपरिवहनस्य समस्या नास्ति तथा च उपयुक्तम् अस्ति अधिकांशगृहस्य आवश्यकतानां कृते। एकवेगसंकरत्वात् उच्चवेगेन चालने केवलं इञ्जिनवेगं वर्धयित्वा एव यानस्य वेगः वर्धयितुं शक्यते । अतः ईंधनस्य उपभोगः मुख्यतया भवतः मार्गस्य स्थितिः, पर्यावरणं, पद्धती च निर्भरं भवति, केवलं मूल्याङ्कनं कर्तुं कठिनम् अस्ति ।

अतः अस्य byd song l dm-i इत्यस्य आन्तरिकं कारीगरीसामग्री काः सन्ति? कृपया तदनन्तरं कार-विच्छेदन-सामग्रीषु ध्यानं निरन्तरं ददतु! (अस्मिन् लेखे, भिडियायां च मापनदत्तांशः, निष्कर्षाः, मताः च केवलं अस्य वाहनस्य उत्तरदायी सन्ति, तथा च मापनदत्तांशः प्रकाशितप्रयोगविधिना उत्तरदायी अस्ति।)

2024 byd song l dm-i परीक्षण ड्राइव रेटिंग्स