समाचारं

xpeng huitian इत्यस्य "land aircraft carrier" इति उड्डयनकारस्य प्रारम्भः भवति, वर्षस्य अन्ते पूर्वविक्रयणस्य योजना च अस्ति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नेटकॉम नवीन कार सितम्बरमासस्य ३ दिनाङ्के क्षियाओपेङ्ग् हुइटियनस्य विभक्तप्रकारस्य उड्डयनकारस्य “भूमिविमानवाहकस्य” प्रथमवारं गुआङ्गझौनगरे अनावरणं कृत्वा सार्वजनिकपरीक्षणविमानयानं कृतम् अवगम्यते यत् "भूमिविमानवाहकपोतः" अस्मिन् वर्षे नवम्बरमासे प्रथमं सार्वजनिकमानवयुक्तं विमानं "चीन (झुहाई) वायुप्रदर्शने" करिष्यति, यत् विश्वस्य चतुर्णां प्रमुखेषु वायुप्रदर्शनेषु अन्यतमम् अस्ति, तथा च ग्वाङ्गझौ अन्तर्राष्ट्रीयक्रीडायां भागं गृह्णीयात् नवम्बरमासे ऑटो शो अस्य आयोजनस्य योजना अस्ति पूर्वविक्रयणं आरभ्य २०२६ तमे वर्षे सामूहिकं उत्पादनवितरणं प्राप्तुं।

"भूमिविमानवाहकम्" समग्ररूपेण न्यूनतमं तीक्ष्णं च साइबरमेका डिजाइनभाषां स्वीकुर्वति अग्रमुखे भेदकप्रकाशपट्टिका तथा च उभयतः सुडौ हेडलाइटसमूहाः दृढपरिचयं जनयन्ति शरीरस्य पार्श्वाकारः तुल्यकालिकरूपेण सरलः अस्ति, यत्र एकीकृत-थ्रू-टाइप् हेडलाइट्स् इत्यस्मात् विस्तृतः चिकनी "गैलेक्सी पराबोला" छतस्य प्रोफाइलः न केवलं विद्युत् विभक्तद्वारैः सुसज्जितः अस्ति, अपितु ट्रङ्क् "अर्धपारदर्शककाच" डिजाइनस्य अपि उपयोगं करोति highlighting the extreme भविष्यस्य प्रौद्योगिक्याः प्रबलः भावः। शरीरस्य आकारस्य दृष्ट्या एतत् वाहनम् प्रायः ५.५ मीटर् दीर्घं, २ मीटर् विस्तृतं, २ मीटर् ऊर्ध्वं च भवति, एतत् मानकपार्किङ्गस्थाने पार्कं कृत्वा तहखाने चालयितुं शक्यते ।

"स्थलविमानवाहकं" द्वयोः भागयोः विभक्तम् अस्ति: स्थलवाहनं उड्डयनशरीरं च सर्वचक्रचालनम्, पृष्ठचक्रं च सुगतिम्, तथा च उत्तमवाहनक्षमता, मार्गात् बहिः गन्तुं च क्षमता अस्ति । ज्ञातव्यं यत् "स्थलविमानवाहकस्य" कारस्य कूपः अस्ति यः "विमानस्य" स्थापनं कर्तुं शक्नोति तथापि कारमध्ये विशालं आरामदायकं चतुरासनस्थानं प्रदातुं शक्नोति

तदतिरिक्तं लैण्ड ट्रैवलर न केवलं चलमञ्चः, अपितु भण्डारणस्य ऊर्जापुनर्पूरणस्य च मञ्चः अपि अस्ति । विमानस्य षट् अक्षाः, षट् प्रोपेलराः, द्वयनलिकाः च अभिनवविन्यासः अस्ति उड्डयनं दृश्यक्षेत्रम् ।

स्वसंशोधनस्य माध्यमेन xiaopeng huitian इत्यनेन वाहन-स्थापितं स्वचालितं पृथक्करणं समापन-तन्त्रं च विकसितम्, यत् एक-बटन-सञ्चालनेन सह स्थल-वाहनानां, उड्डयन-वाहनानां च स्वचालित-पृथक्करणं संयोजनं च साकारं कर्तुं शक्नोति पृथक्करणानन्तरं उड्डयनशरीरस्य षट् बाहुसमूहान् रोटर्-समूहान् च उद्घाट्य उड्डयनशरीरस्य अवरोहणानन्तरं षट् बाहु-रोटर्-समूहान् प्रत्याहरन्तु, स्वचालित-चालन-कार्यद्वारा उड्डयनशरीरेण सह सम्बन्धं साक्षात्करोतु तथा स्थलवाहनस्य स्वचालितं उद्घाटनं समापनतन्त्रं च सटीकं डॉकिंगं संयोजनं च।

स्थलाधारितं "मातृजहाजम्" 800v सिलिकॉन कार्बाइड् विस्तारित-परिधि-शक्ति-मञ्चेन सुसज्जितम् अस्ति, यस्य व्यापकं क्रूजिंग-परिधिः 1,000km तः अधिकः अस्ति, एतत् विमानं चालयन् अथवा पार्किङ्गं कुर्वन् अति-उच्च-शक्त्या पुनः चार्जं कर्तुं शक्नोति, तथा च 6 उड्डयनं प्राप्तुं शक्नोति पूर्ण इन्धनेन पूर्णशक्त्या च। उड्डयनशरीरं पूर्ण-परिधि-८००v सिलिकॉन् कार्बाइड् उच्च-वोल्टेज-मञ्चेन सुसज्जितं भवति, तथा च उड्डयन-बैटरी, विद्युत्-ड्राइव्, विद्युत्-नली, संपीडकः इत्यादयः सर्वे ८००v भवन्ति, येन ऊर्जा-उपभोगः न्यूनः भवति, चार्जिंग्-वेगः च अधिकः भवति

"भूमिविमानवाहक" विमानं मैनुअल् तथा स्वचालितं चालनविधिं समर्थयति xiaopeng huitian अपि पारम्परिकविमानानाम् जटिलं "हस्तपाद" नियन्त्रणपद्धतिं परित्यज्य एकेन हस्तेन नियन्त्रणं कर्तुं शक्यते इति एकल-यष्टि-नियन्त्रण-प्रणाल्याः अग्रणीः ऑटोपायलट् मोड् इत्यस्मिन् एकक्लिक्-उड्डयनं अवरोहणं च, स्वचालितमार्गनियोजनं स्वचालितं उड्डयनं च साक्षात्कर्तुं शक्नोति, बहुआयामी बुद्धिमान् वायुबोधः, बाधापरिहारसहायता, अवरोहणदृष्टिसहायता च इत्यादीनि कार्याणि सन्ति

विमानं पूर्ण-क्षेत्र-अनावश्यक-सुरक्षा-निर्माणं स्वीकुर्वति, तथा च शक्ति-उड्डयन-नियन्त्रणम्, विद्युत्-आपूर्तिः, संचारः, नियन्त्रणम् इत्यादीनां प्रमुख-प्रणालीनां अनावश्यक-बैकअप-करणं भवति, ततः परं द्वितीय-प्रणाली निर्विघ्न-संयोजनं प्राप्तुं शक्नोति तेषु बुद्धिमान् उड्डयननियन्त्रणं मार्गदर्शनं च त्रीणि डिग्रीविषम-अतिरिक्ततायाः उपयोगं करोति, तथा च सम्पूर्णस्य प्रणाल्याः कार्यं प्रभावितं कृत्वा एकस्य विफलता-विधायाः सम्भावनां न्यूनीकर्तुं हार्डवेयर-सॉफ्टवेयरयोः भिन्न-भिन्न-संरचनानां उपयोगं करोति भविष्ये xpeng huitian "भागाः, प्रणालीः, सम्पूर्णयन्त्राणि च" इति त्रयः स्तराः परितः बहुविधं समानान्तरसुरक्षापरीक्षां कर्तुं २०० तः अधिकेषु विमानेषु निवेशं करिष्यति

एतावता xpeng huitian इत्यनेन ७० तः अधिकैः विमानशिबिरैः सह सहकार्यस्य अनुबन्धः सम्पन्नः अस्ति तथा च वर्षस्य अन्ते यावत् २०० तः अधिकानां विमानशिबिराणां विन्यासः पूर्णः कर्तुं योजना अस्ति xpeng huitian आशास्ति यत् देशस्य मूलनगरेषु उपयोक्तारः ३० निमेषेषु वाहनयानयानस्य अन्तः समीपस्थं विमानशिबिरं प्राप्तुं शक्नुवन्ति, केषुचित् नगरेषु यदा इच्छन्ति तदा गमनस्य उड्डयनस्य च स्वतन्त्रतां प्राप्तुं घण्टाद्वयं यावत् समयः भवितुं शक्नोति भविष्ये उपयोक्तृणां स्वयमेव वाहनचालनयात्राः अपि वायुमार्गे विस्तारं प्राप्नुयुः, येन क्लासिकयात्रामार्गेषु उड्डयनशिबिरस्थानविन्यासाः योजिताः भविष्यन्ति ।

अनुप्रयोगपरिदृश्यानां निर्णयस्य आधारेण, xiaopeng huitian "त्रि-चरणीय" उत्पाद-रणनीतिं प्रवर्धयति: प्रथमं चरणं विभक्त-प्रकारस्य उड्डयनकारस्य "भूमिविमानवाहकस्य" प्रक्षेपणं भवति, यस्य मुख्यतया उड्डयन-अनुभवे तथा सीमित-सार्वजनिकसेवासु उपयोगः भवति परिदृश्यानि बृहत्-परिमाणस्य माध्यमेन सामूहिक-उत्पादनं विक्रयणं च न्यून-उच्चतायां उड्डयन-उद्योग-शृङ्खलायाः पारिस्थितिकी-शृङ्खलायाः च निर्माणं सुधारं च करिष्यति, तथा च उड्डयनकारानाम् व्यापार-प्रतिरूपस्य सत्यापनम् अस्ति विशिष्टपरिदृश्येषु हवाईसमस्यानां समाधानार्थं evtol (विद्युत् ऊर्ध्वाधर-उड्डयन-विमान) उत्पादाः परिवहनस्य विषयेषु न्यून-उच्चतायां उड्डयन-सम्बद्धाः सर्वे पक्षाः मिलित्वा नगरीय-त्रि-आयामी-परिवहनस्य निर्माणं प्रवर्धयिष्यन्ति द्वारे द्वारे तथा बिन्दुतः बिन्दुपर्यन्तं नगरीय-3d-परिवहनस्य यथार्थतया साकारं कर्तुं एकीकृत-भूमि-वायु-उड्डयनकार-प्रक्षेपणार्थम्। अधिकविविध आवश्यकतानां पूर्तये, प्रथमद्वितीयपदयोः मध्ये, xpeng huitian अधिकदृश्यानुभवानाम् सार्वजनिकसेवानां च कृते उपयोक्तृणां आवश्यकतानां समर्थनार्थं "भूमिविमानवाहकस्य" स्थलवाहनस्य उड्डयनवाहनस्य च व्युत्पन्न-उत्पादानाम् विकासस्य योजनां करोति

(तस्वीरः/झाङ्ग जिओयी टेक्स्टनेट् न्यूज एजेन्सीतः)