समाचारं

बीजिंग-उप-केन्द्रीय-स्थानक-केन्द्रस्य मुख्य-संरचना शीर्षस्थाने कृत्वा प्रथमं "जिङ्गफान्"-छतम् स्थापितं अस्ति ।

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, ३१ अगस्त (रिपोर्टरः लु शाओवेई) बीजिंगनिवेशनिगमेन ३० तमे दिनाङ्के "राजधानीराज्यस्वामित्वयुक्तः उद्यमः मुक्तदिवसः" इति कार्यक्रमः आयोजितः, यत्र नागरिकप्रतिनिधिः, मीडिया संवाददातारः इत्यादयः बीजिंग उपकेन्द्रीयस्थानकव्यापकप्रवेशं कर्तुं आमन्त्रिताः परिवहनकेन्द्रम् ("उपकेन्द्रीयस्थानक"केन्द्रम्" इति उच्यते) ।
तस्मिन् एव दिने उप-केन्द्रीय-स्थानक-केन्द्रेण मुख्य-संरचनायाः टोपी-करणस्य प्रमुख-नोड्-द्वयस्य आरम्भः कृतः, प्रथमस्य "जिंगफान्"-छतस्य स्थापना च बीजिंग-राज्यस्वामित्वयुक्तेन उद्यम-बीजिंग-निवेशनिगमेन आयोजिता, निर्मितं च, अनेकैः राज्यस्वामित्वयुक्तैः उद्यमैः संयुक्तरूपेण निर्मितं च एषा "सुपर-परियोजना" मूलतः २०२४ तमस्य वर्षस्य अन्ते पूर्णतां प्राप्तुं लक्ष्यं प्राप्तुं एकं पदं समीपे अस्ति
३० अगस्तदिनाङ्के बीजिंग-उप-केन्द्रीय-स्थानकस्य व्यापक-परिवहन-केन्द्रस्य प्रथमा "बीजिंग-पाल"-छतस्य स्थापना अभवत् । तस्वीरं बीजिंगनिवेशनिगमस्य सौजन्येन
उप-केन्द्रीयस्थानकस्य केन्द्रं बीजिंग-उपकेन्द्रस्य ०१०१ खण्डे स्थितम् अस्ति, यत् बीजिंग-प्रशासनिककार्यालयक्षेत्रस्य समीपे अस्ति, अस्य क्षेत्रफलं ६१ हेक्टेयर अस्ति, यस्य भूमिगतनिर्माणपरिमाणं प्रायः १२.८ लक्षं वर्गमीटर् अस्ति तथा च क आरक्षितं भूमौ निर्माणपरिमाणं प्रायः १३९ लक्षं वर्गमीटर् अस्ति । उपकेन्द्रीयस्थानककेन्द्रस्य समाप्तेः अनन्तरं बीजिंगस्य उपकेन्द्रं १५ मिनिट् मध्ये राजधानीविमानस्थानकं, ३५ मिनिट् मध्ये डाक्सिङ्गविमानस्थानकं हेबेई ताङ्गशान् च, १ घण्टे च क्षियोङ्गन् नवक्षेत्रं तियानजिन् बिन्हाई नवक्षेत्रं च प्रत्यक्षतया सम्बद्धं भविष्यति
२०२४ तमस्य वर्षस्य अगस्तमासस्य अन्ते उप-केन्द्रीय-स्थानक-केन्द्र-परियोजनायाः मुख्य-संरचनायाः टोपी कृता अस्ति, यत्र षट् जिंगफान्-छत-इस्पात-संरचनानि भूमौ स्थितानि सन्ति, यांत्रिक-विद्युत्-उपकरणानाम् ५०% स्थापनं सम्पन्नम्, ४०% च अलङ्कारः अलङ्कारः च सम्पन्नः अस्ति।
परियोजना मुख्यसंरचनायाः कैपिंगं साधयति
२० अगस्तदिनाङ्के उपकेन्द्रीयस्थानकहबपरियोजनायाः क्षेत्रे ०१सी इत्यस्मिन् अन्तिमे कंक्रीटस्य पातनस्य समाप्तेः सति उपकेन्द्रस्थानकहबपरियोजनायाः मुख्यस्थानकभवनक्षेत्रस्य मुख्यसंरचनायाः सीमा ३० अगस्तदिनाङ्के कृता परियोजना 03-03a इत्यस्य निर्माणमपि सुचारुतया गतं कंक्रीटस्य अन्तिमस्य ट्रकस्य पातनं सम्पन्नम्, उपकेन्द्रीयस्थानकस्य मुख्यसंरचनायाः समाप्तिः अभवत्
परियोजनायाः आरम्भात् एव निर्मातारः अतिगहनं, अति- बृहत्, तथा अतिदीर्घभूमिगतपरियोजनानि जोखिमं कुर्वन्ति, रेलमार्गाः, राजमार्गाः, महत्त्वपूर्णपाइपलाइनाः च इत्यादीनां प्रमुखजोखिमस्रोतानां प्रबन्धनं नियन्त्रणं च कुर्वन्ति, तथा च लघुनिर्माणस्थलानि, बहु-बोली-खण्डाः, बहु-प्रक्रिया-प्रतिच्छेदन-सञ्चालनानि च इत्यादीनां कठिनतानां निवारणं कुर्वन्ति निर्माणकाले निर्मातारः दुर्लभाः अभियांत्रिकी-तकनीकाः नवीनतां कृतवन्तः, यथा विपरीत-कवरः उत्खनन-विधिः, बृहत्-व्यासस्य तलविस्तार-ढेराः, सुपर-जेट्-ग्राउटिंग्-ढेरस्य तल-सुदृढीकरणं च, येन सुरक्षितं, स्थिरं, उच्चगुणवत्तायुक्तं च निर्माणं प्रवर्धितम् उप-केन्द्रीय-स्थानक-हबः हब-नवाचारेन स्वीकृतः स्मार्ट-निर्माण-प्रबन्धन-सूचना-मञ्चः अभियांत्रिकी-निर्माण-प्रक्रियायाः, अभियांत्रिकी-कर्मचारिणां, यन्त्राणां, सामग्रीनां च व्यापक-परिवेक्षणं गतिशील-नियोजनं च सक्षमं करोति, निर्माण-प्रबन्धनस्य समग्रदक्षतायां च सुधारं करोति
३० अगस्तदिनाङ्के निर्मातारः बीजिंग-उपकेन्द्रस्थानकस्य व्यापकपरिवहनकेन्द्रस्य कार्यं कुर्वन्ति स्म । तस्वीरं बीजिंगनिवेशनिगमस्य सौजन्येन
प्रथमस्य "जिंगफान्"-छतस्य निर्माणं सम्पन्नम्
३० अगस्तदिनाङ्के उपकेन्द्रीयस्थानकहबपरियोजनायाः प्रथमस्य "जिंगफान्"-छतस्य स्थापना सम्पन्नम् । अस्य "जिंगफान्"-छतस्य इस्पातसंरचना ७७ मीटर् दीर्घा, ६८ मीटर् विस्तृता, १४ मीटर् तः २७.५ मीटर् यावत् ऊर्ध्वता च अस्ति, तस्य भारः च प्रायः १५०० टनपर्यन्तं भवति । प्रकाशबुद्बुदस्तरस्य कृते स्तरतन्यझिल्लीं तथा वायुतकियाझिल्लीं प्रायः १०,००० वर्गमीटर् ।
अस्य चलच्चित्रस्य "जिंगफान्" छतस्य निर्माणं २०२३ तमस्य वर्षस्य सितम्बरमासस्य १५ दिनाङ्के आरब्धम् ।उच्चगुणवत्तायुक्तस्य परियोजनायाः उच्चगुणवत्तायुक्तस्य परियोजनायाः च निर्माणार्थं निर्मातारः बुलबुलापृष्ठस्य वक्रस्य फिटिंग् सटीकता समायोजयितुं कठिनताः अतिक्रान्तवन्तः पालपृष्ठस्तरस्य किरणं, अवरोहणं, तनावः, वसन्ताः च स्थानं स्थानं च इत्यादीनि विविधानि समस्यानि दूरीकृतानि, निर्माणस्थलप्रतिबन्धाः, असामान्यमौसमस्य स्थितिः च इत्यादीनि विविधानि समस्यानि अपि दूरीकृतानि सन्ति बीजिंग इन्वेस्टमेण्ट् कम्पनी निर्माणे सम्बद्धानां सर्वेषां पक्षानाम् नवीनतां सुधारयितुम् च संगठितवती, तथा च 3d स्कैनिङ्ग मॉडलिंग्, पुनरावृत्तिगणना, परीक्षणतुलना च माध्यमेन सन्तोषजनकं व्यवहार्यं च डिजाइनं निर्माणयोजनां च निर्मितवती, प्रचारार्थं च मानकनिर्माणविधयः परिचालनप्रक्रियाः च निर्मितवन्तः अन्ते, इदं 11 मासेषु, कुलम् प्रायः 4,000 मनुष्य-समयाः तथा च प्रायः 800 यन्त्राणां उपकरणानां च शिफ्ट्-निवेशः कृतः यत् प्रथमस्य "जिंगफान्" इत्यस्य निर्माणं मॉडल-क्लासिकस्य तथा च एकं सुन्दरं प्रदर्शनं कृत्वा प्रभावीरूपेण सुरक्षां प्रवर्धयितुं शक्यते तथा च तदनन्तरं ६ बृहत् ३ लघु "जिंगफान्" छतानां दक्षता उच्चगुणवत्तायुक्तनिर्माणेन बहुमूल्यः अनुभवः सञ्चितः अस्ति तथा च उपकेन्द्रीयस्थानककेन्द्रस्य उच्चगुणवत्तायुक्तनिर्माणं त्वरितम् अभवत्।
अवगम्यते यत् "जिंगफान्"-छतस्य परिकल्पना भव्यनहरस्य नौकायानैः प्रेरिता अस्ति, यत् "नौकायानं, सहस्राणि पालाः स्पर्धां कुर्वन्ति" इति अर्थेन वास्तुरूपं दर्शयति, तथा च "द्विस्तरीयसहसंरचनाम् अङ्गीकुर्वति " structural design, with the upper layer being " "पालपृष्ठम्" इस्पातसंरचना + etfe तन्यता झिल्ली + पर्दाभित्ति मधुकोशस्य एल्युमिनियमपटलः, तथा च निम्नस्तरः "इस्पातसंरचना + etfe वायुतकिया झिल्ली" इत्यस्य "प्रकाशबुद्बुदः" अस्ति। . एतत् डिजाइनं न केवलं छतस्य तापनिरोधकं वर्धयति, अपितु छतस्य स्थिरतां स्थायित्वं च प्रभावीरूपेण सुधारयति । "जिंगफान्" छतौ विविधानि हरितानि ऊर्जा-बचतानि च निर्माणप्रौद्योगिकीनि अपि समाविष्टानि सन्ति, यथा छिद्रयुक्तानि विज़र-निर्माणं, कुशलाः ताप-अवरोधन-सामग्रीः, ताप-इन्सुलेशन-प्रौद्योगिकी च इत्यादयः, येन प्रतिवर्षं ५२ लक्षं किलोवाट्-घण्टाभिः तापभारं न्यूनीकर्तुं शक्यते, यत् ३,२०० गृहेषु वातानुकूलकानाम् ग्रीष्मकालस्य उपयोगस्य बराबरम् अस्ति, एतत् प्रतिवर्षं प्रकाशविद्युत्-उपभोगं प्रायः ४८६,००० किलोवाट्-घण्टाभिः अपि न्यूनीकर्तुं शक्नोति
बीजिंगनिवेशनिगमस्य प्रभारी सम्बद्धस्य व्यक्तिस्य मते बीजिंगनिवेशनिगमः नगरीयमूलसंरचनायाः स्तरं सेवागुणवत्तां च सुधारयितुम् प्रतिबद्धः अस्ति तथा च परियोजनानिर्माणस्य सुचारुप्रगतिः सुनिश्चित्य विभिन्नानि अनुप्रयोगपरिदृश्यानि निर्माय "सुरक्षितानि, सुविधाजनकाः, हरितानि," सन्ति। digital, humanistic, and dynamic", उप-केन्द्रीय-स्थानक-केन्द्रस्य उच्च-गुणवत्ता-निर्माणं प्रवर्तयितुं, नगरीय-उप-केन्द्रस्य उच्च-गुणवत्ता-विकासे योगदानं च ददाति (उपरि)
प्रतिवेदन/प्रतिक्रिया