समाचारं

चाङ्गपिङ्गः "लघु हेजलनट्" "बृहत् उद्योगः" इति परिणमयति ।

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज इत्यस्य अनुसारं "बीजिंग चाङ्गपिंग" वीचैट् सार्वजनिकलेखस्य अनुसारं, हालवर्षेषु चाङ्गपिङ्ग्-मण्डलेन वैज्ञानिकं प्रौद्योगिकी-नवीनीकरणं च मार्गदर्शकरूपेण गृहीतम्, स्थानीय-स्थित्यानुसारं विशेषता-कृषि-विकासः कृतः, उत्कृष्ट-परिणामानां बैच-रूपेण च उद्भूतः अस्ति कृषिं सुदृढं कर्तुं उद्योगस्य प्रवर्धने च।
अधुना एव चाङ्गपिङ्ग् हेजलनट्-वृक्षाः बम्पर-फसलस्य उत्सवं कृतवन्तः । संवाददाता झोङ्गझेन् (बीजिंग) कृषि तथा वानिकी प्रौद्योगिकी कम्पनी लिमिटेडम् आगत्य दृष्टवान् यत् सुव्यवस्थितरूपेण सम्बद्धाः हेजलनट् वृक्षाः लसत्, सुखेन वर्धन्ते च अस्मिन् काले हेजलनट् कृषकाः तृणवृक्षेषु व्यस्ताः आसन्, सावधानीपूर्वकं पालनं च कुर्वन्ति स्म अस्य हरितस्य "प्रत्येकस्य वृक्षस्य" यः ग्रामीणपुनरुत्थानं प्रवर्धयति।
अवगम्यते यत् कम्पनी कृषि-वानिकी-प्रौद्योगिकी-कम्पनी अस्ति, या बृहत्-फलयुक्तानां हेजलनट्-वृक्षाणां नूतनानां किस्मानां कृषिं, अंकुर-प्रजननं, रोपण-प्रवर्धनं, अन्ये च पूर्ण-उद्योग-शृङ्खला-सेवासु केन्द्रीभूता अस्ति बीजिंगनगरस्य क्षियाओताङ्गशान राष्ट्रियकृषिविज्ञानप्रौद्योगिकीप्रदर्शननिकुञ्जे प्रयोगशालाः स्वचालितग्रीनहाउसः इत्यादयः उत्तमाः नवीनसुविधाः सन्ति, तथा च देशस्य प्रथमा हेजलनटजर्मप्लाज्मसंसाधननर्सरी अस्ति यस्मिन् १२० तः अधिकाः प्रजातयः सन्ति हेजलनट्-नर्सरी, रोपण-तकनीकी-सेवा इत्यादिषु अनेकक्षेत्रेषु ।
"सम्प्रति, कम्पनी प्रतिवर्षं ६० लक्षं उच्चगुणवत्तायुक्तानि हेजलनट्- अंकुराः उत्पादयितुं शक्नोति, तथा च ५०,००० एकर्-अधिकं हेजलनट्-रोपणक्षेत्रं प्रवर्धयति। एषा उन्नत-उपा-संवर्धन-प्रौद्योगिक्याः उपयोगं कृत्वा बृहत्-फलयुक्तानां हेजलनट्-वृक्षाणां वार्षिक-औद्योगिक-अङ्कुर-प्रजननं करोति। अंकुराः संवर्धिताः शुद्धाः प्रजातयः, सुविकसिताः मूलप्रणाल्याः, उच्चैः हेजलनट्-उत्पादनानि च सन्ति, अस्य प्रबल-शीत-प्रतिरोधस्य, व्यापक-अनुकूलतायाः च लक्षणं भवति," इति झोङ्गझेन् (बीजिंग) कृषि-वानिकी-प्रौद्योगिकी-कम्पनी-लिमिटेड्-संस्थायाः अध्यक्षः गन् झीवेन् अवदत्
अवगम्यते यत् हेजलनट-प्रौद्योगिक्याः परिष्कारार्थं हेजलनट-उद्योगस्य सुदृढीकरणार्थं च चीनीय-वन-अकादमीयाः वन-संशोधन-संस्थायाः हेजलनट-अनुसन्धान-नवाचार-दलेन सह संयुक्तरूपेण निकटतया सहकार्यं कृतम् अस्ति the new large-fruited hezelnut varieties cultivated have been successfully implemented in the park "सुवर्णपिम्पल्स्" इत्यत्र ये कृषकाणां आयवर्धनं कर्तुं साहाय्यं कुर्वन्ति।
"भविष्यत्काले वयं विज्ञानप्रौद्योगिक्याः मार्गदर्शनेन, हरित-स्थायि-विकासेन उन्मुखाः, अन्वेषणे निरन्तर-नवीनीकरणे च बहादुराः, 'अखण्डतापूर्वकं जनानां सम्मानं कृत्वा सिद्धतां प्राप्तुं' इति मूलमूल्य-अवधारणां निरन्तरं समर्थयिष्यामः, तथा च ' little hazelnuts' into ' "बृहत् उद्योगः" न केवलं ग्राम्यक्षेत्रस्य पुनः सजीवीकरणे सहायतां करिष्यति, अपितु चाङ्गपिङ्ग कृषिब्राण्डस्य निर्माणं करिष्यति तथा च क्षेत्रे कृषिस्य उच्चगुणवत्तायुक्तविकासे योगदानं करिष्यति," इति गन् झीवेन् अवदत्।
सम्पादक झांग शुजिंग
प्रतिवेदन/प्रतिक्रिया