समाचारं

कृषिपरिवर्तनं उन्नयनं च केन्द्रीकृत्य हैडियनः ग्रामीणपुनरुत्थानस्य सहायतायै पञ्चप्रकारस्य सेवानिवृत्तान् आमन्त्रयति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३ सितम्बर् दिनाङ्के अस्मिन् वर्षे फसलमहोत्सवस्य एकस्य क्रियाकलापस्य रूपेण हैडियनमण्डलस्य क्षिबेइवाङ्ग-नगरेण हैडियन-मण्डलस्य कृषिग्रामीणकार्याणां ब्यूरो-सह मिलित्वा आयोजितः "मम गृहनगरं, अहं निर्मामि" इति ग्रामीणपुनरुत्थानसमर्थनसमूहः क्षिबेइवाङ्ग-नगरं गतः,... "पञ्चपञ्चवर्षीययोजनातः सेवानिवृत्ताः जनाः" कृषिपरिवर्तनं उन्नयनं च नूतनजीवनशक्तिं प्रविष्टुं आमन्त्रितवान्।
कृषिग्रामीणकार्याणां मन्त्रालयं तथा राष्ट्रियविकाससुधारआयोगसहिताः नवविभागाः संयुक्तरूपेण गतसितम्बरमासे "मम गृहनगरम्, अहं निर्मामि" इति क्रियाकलापस्य कार्यान्वयनयोजनां जारीकृतवन्तः, यत्र सेवानिवृत्तशिक्षकाणां, सेवानिवृत्तवैद्यानां, सेवानिवृत्तानां तकनीकिनां प्रोत्साहनं मार्गदर्शनं च स्पष्टतया प्रस्तावितं , सेवानिवृत्ताः सैनिकाः सेवानिवृत्ताः कार्यकर्तारः इत्यादयः "पञ्चमपञ्चवर्षीयाः सेवानिवृत्ताः" सेवां कर्तुं स्वगृहनगरं प्रत्यागतवन्तः । वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणाय उच्चभूमित्वेन, हैडियनेन कृषिब्राण्ड्-उन्नयनं, विपण्यविस्तारं, प्रौद्योगिकी-नवाचारं च कर्तुं सहायतार्थं सर्वकारीय-मार्गदर्शनस्य, उद्यम-नेतृत्वस्य, समग्र-समाजस्य सहभागितायाः च माध्यमेन "सेवानिवृत्त-कर्मचारिणः" कोररूपेण ग्रामीणपुनर्जीवन-समर्थन-समूहस्य स्थापना कृता अस्ति, तथा संयुक्तरूपेण हैडियन कृषिः नवीनव्यापारपत्राणि निर्मान्ति।
अन्तिमेषु वर्षेषु ज़िबेइवाङ्ग-नगरं हरित-विकासस्य मार्गं अविचलतया अनुसृत्य वैज्ञानिक-प्रौद्योगिकी-नवाचारस्य शक्तिशालिनः इञ्जिनस्य उपरि अवलम्ब्य झोङ्गगुआनकुन्-विज्ञान-नगरस्य ग्रामीणपुनर्जीवन-नवाचार-केन्द्रस्य निर्माणं कृतवान् अस्ति तथा च कृषिस्य व्यापक-परिवर्तनं उन्नयनं च निरन्तरं प्रवर्धितवान्
आयोजने जीवनस्य सर्वेभ्यः वर्गेभ्यः समर्थनसमूहस्य सदस्याः स्वस्य व्यावसायिकपृष्ठभूमिं व्यावहारिकानुभवं च संयोजयित्वा ब्राण्डनिर्माणं, विपण्यविस्तारः, प्रौद्योगिकीनवीनीकरणं च इत्यादिभ्यः बहुविधदृष्टिकोणेभ्यः स्वस्य बुद्धिम् अनुभवं च साझां कृतवन्तः, अग्रे- दृष्ट्वा व्यावहारिकविचाराः च दृढाः सल्लाहाः रणनीतयः च।
“मम गृहनगरं, अहं तत् निर्मामि” इति ग्रामीणपुनरुत्थानाय समाजस्य सर्वेषां क्षेत्राणां उत्साहपूर्णचिन्ता, पूर्णसमर्थनं च दर्शयति । सहभागीसंस्थानां प्रतिनिधिभिः "पञ्च सेवानिवृत्तैः" च उक्तं यत् अनुवर्ती ग्रामीणपुनर्जीवनसमर्थनसमूहः बाह्यसंसाधनानाम् निवेशस्य च परिचयं कृत्वा, ग्रामीणशासनस्य सामाजिकनिर्माणे च भागं गृहीत्वा, ग्रामीणसंस्कृतेः उत्तराधिकारं प्राप्य योगदानं च दत्त्वा स्थानीयकृषिविकासं निरन्तरं सशक्तं करिष्यति ग्राम्यक्षेत्राणां समृद्धिः विकासश्च।
प्रतिवेदन/प्रतिक्रिया